Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Kauśikasūtrakeśavapaddhati
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 5, 20, 4.1 saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva /
AVŚ, 6, 38, 4.1 rājanye dundubhāv āyatāyām aśvasya vāje puruṣasya māyau /
AVŚ, 9, 1, 8.2 trīn gharmān abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 10, 6.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyuṃ payate payobhiḥ //
AVŚ, 9, 10, 7.1 ayaṃ sa śiṅkte yena gaur abhivṛtā mimāti māyuṃ dhvasanāv adhi śritā /
AVŚ, 18, 4, 4.1 trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
Kauśikasūtra
KauśS, 5, 8, 17.2 yad vaśā māyum akratoro vā paḍbhir āhata /
Taittirīyasaṃhitā
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 9.0 amāyuṃ kṛṇvantaṃ saṃjñapayateti saṃpreṣya yathetaṃ parāñca āvartante //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 6.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ //
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
Ṛgveda
ṚV, 1, 164, 28.2 sṛkvāṇaṃ gharmam abhi vāvaśānā mimāti māyum payate payobhiḥ //
ṚV, 1, 164, 29.1 ayaṃ sa śiṅkte yena gaur abhīvṛtā mimāti māyuṃ dhvasanāv adhi śritā /
ṚV, 7, 103, 2.2 gavām aha na māyur vatsinīnām maṇḍūkānāṃ vagnur atrā sam eti //
ṚV, 7, 103, 6.1 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām /
ṚV, 7, 103, 6.1 gomāyur eko ajamāyur ekaḥ pṛśnir eko harita eka eṣām /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 7, 103, 10.1 gomāyur adād ajamāyur adāt pṛśnir adāddharito no vasūni /
ṚV, 10, 95, 3.2 avīre kratau vi davidyutan norā na māyuṃ citayanta dhunayaḥ //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 16, 3, 14.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //
ŚāṅkhŚS, 16, 12, 13.0 gauro gavayaḥ śarabha uṣṭro māyuḥ kimpuruṣa ity anustaraṇāḥ //