Occurrences

Gautamadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 3, 10, 23.1 bhaginīśulkaḥ sodaryāṇām ūrdhvaṃ mātuḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 5.0 mātaraṃ tv eva prathamāṃ //
Ṛgveda
ṚV, 8, 41, 4.2 sa mātā pūrvyam padaṃ tad varuṇasya saptyaṃ sa hi gopā iveryo nabhantām anyake same //
Carakasaṃhitā
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 4, 4.1 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati /
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Mahābhārata
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 2, 12, 8.20 yatra rājan daśa diśaḥ pitṛto mātṛtastathā /
MBh, 2, 61, 78.1 mātā sudhanvanaścāpi śreyasī mātṛtastava /
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 12, 7, 14.2 labhante mātaro garbhāṃstānmāsān daśa bibhrati //
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
Rāmāyaṇa
Rām, Ay, 96, 17.1 saumitrir api tāḥ sarvā mātṝn samprekṣya duḥkhitaḥ /
Agnipurāṇa
AgniPur, 7, 1.2 rāmo vaśiṣṭhaṃ mātṝṃśca natvātiṃ ca praṇamya saḥ /
Daśakumāracarita
DKCar, 2, 6, 201.1 tvayā tu tanmātṛprārthanaṃ sakaruṇamabhidhāya matpatiretadgṛhaṃ kathañcanāneyaḥ //
Harivaṃśa
HV, 26, 26.2 mātā jajñe 'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha //
HV, 26, 27.1 aikṣvākī cābhavad bhāryā mātus tasyām ajāyata /
Kātyāyanasmṛti
KātySmṛ, 1, 330.2 bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt //
Kūrmapurāṇa
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
Liṅgapurāṇa
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
Saṃvitsiddhi
SaṃSi, 1, 152.1 na caupādhikabhedena meyamātṛvibhāgadhīḥ /
Viṣṇupurāṇa
ViPur, 3, 10, 18.1 na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 24, 10.1 mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt //
ViSmṛ, 57, 4.1 tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 53.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //
Garuḍapurāṇa
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 9.2 ātmā yadi bhavenmeyastasya mātā bhavetparaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 2.0 dhārakatvaṃ ca tasyaiva pratiniyatakālasya mātṛtvena //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.2 pañcamīṃ mātṛtaḥ pariharet saptamīṃ pitṛtaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.3 trīnmātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 567.2 trīn mātṛtaḥ pañca pitṛto vā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
Tantrasāra
TantraS, 5, 9.1 svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam /
TantraS, 5, 14.0 tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate //
TantraS, 5, 27.2 pūrṇe 'tra viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta //
TantraS, 9, 43.0 tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca //
TantraS, 10, 18.0 meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam //
Tantrāloka
TĀ, 1, 175.2 mātāramadharīkurvat svāṃ vibhūtiṃ pradarśayat //
TĀ, 3, 126.1 sthitirmātāhamasmīti jñātā śāstrajñavadyataḥ /
TĀ, 3, 129.1 uditaiva satī pūrṇā mātṛmeyādirūpiṇī /
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 188.1 ato mātari yā rūḍhiḥ sāsya bhogyatvamucyate /
TĀ, 4, 125.1 sā ca mātari vijñāne māne karaṇagocare /
TĀ, 4, 178.2 itthaṃ dvādaśadhā saṃvittiṣṭhantī viśvamātṛṣu //
TĀ, 4, 245.2 yadi vā vastudharmo 'pi mātrapekṣānibandhanaḥ //
TĀ, 6, 43.2 anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ //
TĀ, 6, 43.2 anāśritaḥ śūnyamātā buddhimātā sadāśivaḥ //
TĀ, 6, 44.1 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
TĀ, 6, 103.2 tatsaṃghaṭṭādvayollāso mukhyo mātā vilāpakaḥ //
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 11, 43.2 adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate //
TĀ, 11, 44.1 yatpramāṇātmakaṃ rūpamadhvano mātṛbhāgagam /
TĀ, 11, 45.2 guptabhāṣī yato mātā tūṣṇīṃbhūto vyavasthitaḥ //
TĀ, 11, 48.2 varṇādhvā mātṛbhāge syāt pūrvaṃ yā kathitā pramā //
TĀ, 11, 55.1 tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ /
TĀ, 11, 58.1 tathā hi māturviśrāntirvarṇānsaṃghaṭya tānbahūn /
TĀ, 11, 62.2 prameyamānamātṝṇāṃ yadrūpamupari sthitam //
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
TĀ, 11, 82.2 evaṃ māmātṛmānatvameyatvair yo 'vabhāsate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 5.0 hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt //
Janmamaraṇavicāra
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /