Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 26.1 hanti bhakṣaṇamātreṇa pūrvajanmāghasambhavam /
RRS, 1, 28.1 abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
RRS, 1, 45.2 pādaistribhistadamṛtaṃ sulabhaṃ na viraktimātreṇa //
RRS, 3, 21.1 payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /
RRS, 3, 29.2 aratnimātre vastre tad viprakīrya viveṣṭya tat //
RRS, 3, 81.2 ekapraharamātraṃ hi randhramācchādya gomayaiḥ //
RRS, 3, 100.2 kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //
RRS, 3, 123.2 nāśayedāmapūrtiṃ ca virecya kṣaṇamātrataḥ //
RRS, 5, 40.2 taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //
RRS, 5, 60.1 avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
RRS, 5, 146.2 tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //
RRS, 5, 201.2 sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /
RRS, 8, 21.2 nihanti māsamātreṇa mehavyūhaṃ viśeṣataḥ //
RRS, 9, 43.1 ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam /
RRS, 10, 13.1 krauñcikā yantramātraṃ hi bahudhā parikīrtitā /
RRS, 10, 20.1 krauñcikā yantramātre hi bahudhā parikīrtitā /
RRS, 11, 13.2 rasopayogi yat kiṃcid diṅmātraṃ tatpradarśitam //
RRS, 12, 31.2 dadyānmaricacūrṇena māṣamātraṃ bhiṣagvaraḥ //
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
RRS, 12, 52.1 tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
RRS, 12, 69.2 vikhyātā bhuvi lokanāthaguṭikā mārīcamātrā hitā syādasyāḥ sahitaṃ dadhīkṣuśakalaṃ vīryaṃ bhavecchītalam //
RRS, 12, 117.1 māṣamātro'nupānena dvipalasyoṣṇavāriṇaḥ /
RRS, 12, 127.1 rasasya palamātraṃ tu cāṅgeryāḥ parikīrtitam /
RRS, 12, 133.1 vrīhisphuṭanamātreṇa svāṅgaśītaṃ samuddharet /
RRS, 13, 28.2 niṣkamātramitaṃ śuddhaṃ rājāvartarajastathā //
RRS, 13, 46.2 bhakṣayet kṣayakāsārto niṣkamātraṃ praśāntaye //
RRS, 13, 60.2 kuryāt kolāsthimātrān suruciravaṭakān bhakṣayet prāgdinādau pathyāsīsarvarogān harati ca nitarāṃ nīlakaṇṭhābhidhānaḥ //
RRS, 13, 73.1 māṣamātraṃ lihet kṣaudraiḥ rasaṃ manthānabhairavam /
RRS, 14, 34.1 śoṣayitvā puṭedgarte'ratnimātre 'parāhṇake /
RRS, 14, 64.2 gate'sya ghaṭikāmātre pratiyāmaṃ ca pathyabhuk //
RRS, 15, 32.1 prasthamātraṃ hi tattailaṃ jārayed atiyatnataḥ /
RRS, 15, 51.2 guñjāmātraṃ dadītāsya yathāyuktānupānataḥ //
RRS, 16, 9.1 cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit /
RRS, 16, 46.1 mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
RRS, 16, 46.1 mardayedyāmamātraṃ tu caṇamātraṃ vaṭīkṛtam /
RRS, 16, 71.1 akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
RRS, 16, 98.1 gadyāṇamātraṃ madhukhaṇḍayuktaṃ takreṇa yuktaṃ tvarucipraśāntyai /
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
RRS, 16, 159.1 ārdrakasvarasaḥ kṣaudraṃ palamātraṃ pibedanu /
RRS, 17, 16.2 aśmarīṃ hanti no citraṃ karṣamātraṃ śivoditam //
RRS, 22, 23.1 gandhakaḥ palamātraśca pṛthagakṣau śilālakau /