Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 30.1 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate /
ViPur, 1, 2, 38.1 śabdamātraṃ tathākāśaṃ bhūtādiḥ sa samāvṛṇot /
ViPur, 1, 2, 38.2 ākāśas tu vikurvāṇaḥ sparśamātraṃ sasarja ha //
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 39.2 ākāśaṃ śabdamātraṃ tu sparśamātraṃ samāvṛṇot //
ViPur, 1, 2, 40.1 tato vāyur vikurvāṇo rūpamātraṃ sasarja ha /
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 41.1 sparśamātras tato vāyū rūpamātraṃ samāvṛṇot /
ViPur, 1, 2, 41.2 jyotiś cāpi vikurvāṇaṃ rasamātraṃ sasarja ha //
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
ViPur, 1, 2, 43.1 vikurvāṇāni cāmbhāṃsi gandhamātraṃ sasarjire /
ViPur, 1, 4, 51.1 nimittamātram evāsau sṛjyānāṃ sargakarmaṇi /
ViPur, 1, 4, 52.1 nimittamātraṃ muktvaikaṃ nānyat kiṃcid apekṣyate /
ViPur, 1, 5, 32.1 utsasarja tatas tāṃ tu tamomātrātmikāṃ tanum /
ViPur, 1, 5, 35.1 sattvamātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 5, 37.1 rajomātrātmikām anyāṃ jagṛhe sa tanuṃ tataḥ /
ViPur, 1, 5, 37.2 rajomātrotkaṭā jātā manuṣyā dvijasattama //
ViPur, 1, 5, 41.1 rajomātrātmikām eva tato 'nyāṃ jagṛhe tanum /
ViPur, 1, 10, 11.3 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaratejasām //
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 17, 65.1 karoti he daityaputrā yāvanmātraṃ parigraham /
ViPur, 1, 17, 65.2 tāvanmātraṃ sa evāsya duḥkhaṃ cetasi yacchati //
ViPur, 1, 22, 48.1 nirvyāpāram anākhyeyaṃ vyāptimātram anaupamam /
ViPur, 1, 22, 48.2 ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam //
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
ViPur, 2, 8, 97.1 yāvanmātrapradeśe tu maitreyāvasthito dhruvaḥ /
ViPur, 2, 13, 53.1 yayau jaḍagatiḥ so 'tha yugamātrāvalokanam /
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 3, 12, 39.2 yugamātraṃ mahīpṛṣṭhaṃ naro gacchedvilokayan //
ViPur, 3, 14, 24.2 bhojayiṣyati viprāgryāṃstanmātravibhavo naraḥ //
ViPur, 3, 18, 100.2 haitukānbakavṛttīṃśca vāṅmātreṇāpi nārcayet //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 4, 4, 89.1 darśanamātreṇāhalyām apāpāṃ cakāra //
ViPur, 4, 6, 23.1 sa cotsṛṣṭamātra evātitejasā devānāṃ tejāṃsyācikṣepa //
ViPur, 4, 6, 36.1 dṛṣṭamātre ca tasminn apahāya mānam aśeṣam apāsya svargasukhābhilāṣaṃ tanmanaskā bhūtvā tam evopatasthe //
ViPur, 4, 6, 46.1 ghṛtamātraṃ ca mamāhāra iti //
ViPur, 4, 9, 18.1 badarīphalamātram apy arhasi mamāpyāyanāya puroḍāśakhaṇḍaṃ dātum ity ukto bṛhaspatir uvāca //
ViPur, 4, 13, 97.1 kṛṣṇo 'pi dvikrośamātraṃ bhūmibhāgam anusṛtya dūrasthitasyaiva cakraṃ kṣiptvā śatadhanuṣaḥ śiraś cicheda //
ViPur, 4, 13, 129.1 tatra cāgatamātra eva tasya syamantakamaṇeḥ prabhāvād anāvṛṣṭimārikādurbhikṣavyālādyupadravopaśamā babhūvuḥ //
ViPur, 4, 13, 142.1 etāvanmātram apy aśeṣarāṣṭropakārī dhārayituṃ na śaknoti bhavān manyata ity ātmanā na coditavān //
ViPur, 4, 13, 146.1 muktamātre ca tasminn atikāntyā tad akhilam āsthānam uddyotitam //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 15, 10.1 punar apy acyutavinipātamātraphalam akhilabhūmaṇḍalaślāghyacedirājakule janma avyāhataiśvaryaṃ śiśupālatve 'py avāpa //
ViPur, 5, 3, 18.2 vasudevo vahanviṣṇuṃ jānumātravahāṃ yayau //
ViPur, 5, 6, 27.1 dravyāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā /
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
ViPur, 5, 13, 33.2 yenāgrākrāntimātrāṇi padānyatra mahātmanaḥ //
ViPur, 5, 13, 38.1 hastasaṃsparśamātreṇa dhūrtenaiṣā vimānitā /
ViPur, 5, 18, 48.2 sanmātrarūpiṇe 'cintyamahimne paramātmane /
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 23, 20.1 dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā /
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 32, 23.1 dṛṣṭamātre tataḥ kānte pradyumnatanaye dvija /
ViPur, 5, 33, 12.1 tato garuḍamāruhya smṛtamātrāgataṃ hariḥ /
ViPur, 6, 3, 6.1 nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
ViPur, 6, 3, 39.1 dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
ViPur, 6, 4, 26.2 śabdamātraṃ tadākāśaṃ sarvam āvṛtya tiṣṭhati //
ViPur, 6, 4, 37.2 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 7, 53.1 pratyastamitabhedaṃ yat sattāmātram agocaram /