Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 12.0 avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti //
SpandaKārNir zu SpandaKār, 1, 4.2, 2.0 anyathā kṣaṇikajñānānāṃ svātmamātrakṣīṇatvāt tatsaṃskārajanmanām api vikalpānāmanubhavāgocare pravṛttyabhāvādanusaṃdhānam idaṃ na ghaṭeta //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 8.2, 1.0 ayaṃ laukikaḥ puruṣa icchaiva nodanaṃ pratodastasya prerakatvena karaṇapravartanārthavyāpāraṇāya yasmān na pravartate api tu ātmanaś cidrūpasya yad balaṃ spandatattvātmakaṃ tatsparśāt tatkṛtāt kiyanmātrād āveśāt tatsamo bhavet ahaṃtārasavipruḍabhiṣekādacetano 'pi cetanatām āsādayatyeva //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 4.0 idānīṃ mitayogijanaprayatnasādhyāsvapi tāsu tāsu siddhiṣūnmeṣaṇapariśīlanamātroditāsu parayogino heyatvam eva mantavyam ityādiśati //