Occurrences

Bṛhatkathāślokasaṃgraha
Divyāvadāna
Nyāyabhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Ayurvedarasāyana
Bhāgavatapurāṇa
Mṛgendraṭīkā
Tantrasāra
Āyurvedadīpikā
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Tarkasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
BKŚS, 27, 24.1 sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ /
Divyāvadāna
Divyāv, 8, 386.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya //
Divyāv, 19, 245.1 bhikṣavaḥ kathayanti sthavira kalpate tava pātramātrasyārthāya ṛddhiṃ vidarśayitumiti kathayati āyuṣmantaḥ kalpatu vā mā vā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 40, 2.1 ātmana eva smaraṇaṃ na buddhisantatimātrasyeti //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.25 jyotiṣṭomādayaḥ svargamātrasya sādhanaṃ vājapeyādayaśca svārājyasyetyatiśayayuktatvam /
Tantrākhyāyikā
TAkhy, 2, 29.1 jūṭakarṇa na mūṣakamātrasyedṛśī śaktir bhavati kiṃ tarhi kāraṇenātra bhavitavyam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 1.0 dravyamātrasyauṣadhatvam āha jagatīti //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 39.2 tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 2.2 kasyaciddhetumātrasya yadyadhiṣṭhātṛteṣyate /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 5.0 atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam //
Tantrasāra
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 8, 58.0 idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 20, 11.2, 15.0 bādhiryaṃ śabdamātrasyaivāśravaṇam //
ĀVDīp zu Ca, Sū., 26, 63.2, 26.0 etacca pākatrayaṃ dravyaniyataṃ tena grahaṇyadhyāye vakṣyamāṇāhārāvasthāpākādbhinnam eva tatra hy aviśeṣeṇa sarveṣāmeva rasānām avasthāvaśāt trayaḥ pākā vācyāḥ annasya bhuktamātrasya ṣaḍrasasya prapākataḥ ityādinā granthena //
Śyainikaśāstra
Śyainikaśāstra, 3, 2.2 hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 3.0 tathā cāyam arthaḥ vājapeye tu grahaṇamātrasyaivābhyanujñānaṃ prāśanābhyanujñānaṃ tu tṛtīyavarṇasyaiva tathā cānuśravikavākyaṃ vimāthaṃ kurvate vājasṛta iti //
Haribhaktivilāsa
HBhVil, 4, 88.3 tanmātrasyāpahārād vā nistuṣīkaraṇena ca //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.13 tasmān na tatheti atra yad gandhavat tad itarabhinnam ity anvayadṛṣṭānto nāsti pṛthivīmātrasya pakṣatvāt //