Occurrences

Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Rasārṇavakalpa
Yogaratnākara

Vārāhaśrautasūtra
VārŚS, 1, 7, 2, 18.0 nirupteṣu pratiprasthātā tūṣṇīko yavān nyupyāmapeṣāṇāṃ karambhapātrāṇi karoti pratipuruṣaṃ yajamānasyaikaṃ cāṅguṣṭhaparvamātrāṇy ekoddhīni //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
Mahābhārata
MBh, 1, 69, 1.2 rājan sarṣapamātrāṇi paracchidrāṇi paśyasi /
MBh, 1, 69, 1.3 ātmano bilvamātrāṇi paśyann api na paśyasi //
MBh, 6, 89, 3.1 tālamātrāṇi cāpāni vikarṣanto mahābalāḥ /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
Rāmāyaṇa
Rām, Su, 60, 8.1 madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te /
Divyāvadāna
Divyāv, 2, 428.0 adrākṣīdapriyākhyo yo yakṣo gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahataḥ //
Divyāv, 2, 430.0 upasaṃkramya maheśvaram yakṣamidamavocat yat khalu grāmaṇīrjānīyā gośīrṣacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti //
Liṅgapurāṇa
LiPur, 1, 61, 38.1 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
Suśrutasaṃhitā
Su, Utt., 44, 25.1 sauvarcalaṃ hiṅgu kirātatiktaṃ kalāyamātrāṇi sukhāmbunā vā /
Tantrākhyāyikā
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 42.2 rasamātrāṇi cāmbhāṃsi rūpamātraṃ samāvṛṇot //
Garuḍapurāṇa
GarPur, 1, 113, 57.1 nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
Rasamañjarī
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
Rasaprakāśasudhākara
RPSudh, 2, 72.2 tānyeva kolamātrāṇi palamātraṃ tu sūtakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
Rasārṇavakalpa
RAK, 1, 459.1 sarvāṇi viṣamātrāṇi harate yasya dehagā /
Yogaratnākara
YRā, Dh., 300.2 puṣpāṇi māṣamātrāṇi paritaḥ sthāpayettataḥ //