Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Ṛgveda
ṚV, 3, 38, 3.2 sam mātrābhir mamire yemur urvī antar mahī samṛte dhāyase dhuḥ //
ṚV, 3, 46, 3.1 pra mātrābhī ririce rocamānaḥ pra devebhir viśvato apratītaḥ /
Mahābhārata
MBh, 3, 37, 11.2 saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ //
MBh, 12, 262, 31.3 mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ //
MBh, 15, 10, 15.2 mātrābhir anurūpābhir anugrāhyā hitāstvayā //
Liṅgapurāṇa
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 4.2 prerito 'janayat svābhir mātrābhir adhipūruṣam //
Garuḍapurāṇa
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 6.2 saṃkīrṇam iva mātrābhiś citrābhir abhimanyate //
Tantrāloka
TĀ, 7, 57.1 dvistriścaturvā mātrābhirvidyāṃ vā cakrameva vā /
Haribhaktivilāsa
HBhVil, 5, 73.1 recaḥ ṣoḍaśamātrābhiḥ pūro dvātriṃśatā bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 102.1 tribhiḥ prasṛtimātrābhiḥ pāpaṃ yāti sahasradhā /