Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Liṅgapurāṇa
Suśrutasaṃhitā
Mṛgendraṭīkā
Rasādhyāya
Sarvāṅgasundarā
Tantrāloka
Śivasūtravārtika
Gorakṣaśataka
Rasasaṃketakalikā

Atharvaveda (Paippalāda)
AVP, 5, 30, 8.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 24, 6.1 tisro mātrā gandharvāṇāṃ catasro gṛhapatnyāḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 1.3 sa etās tejomātrāḥ samabhyādadāno hṛdayam evānvavakrāmati /
Gopathabrāhmaṇa
GB, 1, 1, 25, 14.0 udāttodātta dvipada a u ity ardhacatasro mātrā makāre vyañjanam ity āhuḥ //
GB, 1, 1, 27, 2.0 ādes tisro mātrāḥ //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 1, 39, 17.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat pṛthivīm antarikṣaṃ divam //
Kauṣītakibrāhmaṇa
KauṣB, 10, 2, 1.0 etā mātrāḥ sampado yūpasya //
Vasiṣṭhadharmasūtra
VasDhS, 20, 45.1 patitasaṃprayoge ca brāhmeṇa vā yaunena vā yās tebhyaḥ sakāśān mātrā upalabdhās tāsāṃ parityāgas taiś ca na saṃvaset //
Carakasaṃhitā
Ca, Sū., 13, 5.1 kati mātrāḥ kathaṃmānāḥ kā ca keṣūpadiśyate /
Ca, Sū., 13, 30.1 iti tisraḥ samuddiṣṭā mātrāḥ snehasya mānataḥ /
Mahābhārata
MBh, 13, 143, 30.2 mātrā muhūrtāśca lavāḥ kṣaṇāśca viṣvaksene sarvam etat pratīhi //
Manusmṛti
ManuS, 1, 27.1 aṇvyo mātrā vināśinyo daśārdhānāṃ tu yāḥ smṛtāḥ /
Śira'upaniṣad
ŚiraUpan, 1, 33.7 hṛdi tvam asi yo nityaṃ tisro mātrāḥ paras tu saḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 18.1 hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm /
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
Divyāvadāna
Divyāv, 9, 15.0 yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ saṃpadyante //
Divyāv, 10, 50.1 dāsī praṇidhānaṃ kartumārabdhā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam sapta mātrāḥ saṃpadyeran evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syāṃ prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 10, 61.1 tato dāsyā dhānyānāmekāṃ mātrāmārabdhvā parikarmayitum sapta mātrāḥ sampannāḥ //
Liṅgapurāṇa
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 91, 59.1 etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ /
LiPur, 2, 18, 11.2 hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ //
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
Suśrutasaṃhitā
Su, Sū., 46, 52.2 kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ //
Su, Cik., 37, 4.1 yathāvayo nirūhāṇāṃ yā mātrāḥ parikīrtitāḥ /
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 2.0 tāvatyaśca mātrāstanmātrā iti strīliṅgo'yamiha tanmātrāśabdaḥ //
Rasādhyāya
RAdhy, 1, 411.1 daśa gadyāṇakā mātrāḥ pūpāḥ kāryā anekaśaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 14.0 anyaistu paladvayapalacatuṣṭayapalaṣaṭkasaṅkhyāvacchinnā mātrā uktāḥ //
Tantrāloka
TĀ, 6, 226.1 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ /
TĀ, 6, 231.2 ardhamātrā nava nava syuścaturṣu caturṣu yat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 24.1, 1.0 mātrāḥ padārthāḥ rūpādyās tāsv ebhiś cakṣurādibhiḥ //
Gorakṣaśataka
GorŚ, 1, 86.2 tisro mātrāḥ sthitā yatra tat paraṃ jyotir om iti //
Rasasaṃketakalikā
RSK, 3, 5.1 śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ /