Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /