Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 1, 7, 94.1 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 2, 2, 72.2 striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm //
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 5, 124.2 māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham //
KSS, 2, 5, 125.1 dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 111.2 bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam //
KSS, 3, 6, 200.1 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
KSS, 3, 6, 208.1 tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
KSS, 3, 6, 214.2 svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam //
KSS, 4, 2, 232.1 pakṣirāja mamāstyeva śarīre māṃsaśoṇitam /
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
KSS, 5, 2, 187.2 nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ //
KSS, 5, 2, 190.2 māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām //
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 231.1 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
KSS, 5, 3, 232.2 tāvanmāṃsam aśeṣaṃ tad vratinā tena bhakṣitam //
KSS, 5, 3, 238.2 pūjayitvākarot tasya nṛmāṃsabalitarpaṇam //
KSS, 5, 3, 239.2 tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ //
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //