Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 3.0 tasyoṣṇig lomāni tvag gāyatrī triṣṭum māṃsam anuṣṭup snāvāny asthi jagatī paṅktir majjā prāṇo bṛhatī sa chandobhiś channo yac chandobhiś channas tasmāc chandāṃsīty ācakṣate //
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Aitareyabrāhmaṇa
AB, 2, 9, 2.0 tasya yāni kiṃśārūṇi tāni romāṇi ye tuṣāḥ sā tvag ye phalīkaraṇās tad asṛg yat piṣṭaṃ kiknasās tan māṃsaṃ yat kiṃcitkaṃ sāraṃ tad asthi //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
Atharvaprāyaścittāni
AVPr, 3, 8, 8.0 śarīrādarśane pālāśatsarūṇy āhṛtyāthaitāni puruṣākṛtīni kṛtvā ghṛtenābhyajya māṃsatvagasthy asya ghṛtaṃ ca bhavatīti ha vijñāyate //
AVPr, 3, 10, 13.0 varāhamārjāramāhiṣāṃ śakuno 'nyo 'vadānāni māṃsāni jāṅgalāni ca yady aśiṣaḥ syān māsi māsi ṣaḍḍhotāraṃ juhuyāt //
Atharvaveda (Paippalāda)
AVP, 1, 5, 5.1 neva māṃse na pīvasi neva kasmiṃścanāyatam /
AVP, 4, 7, 5.1 asthibhyas te māṃsebhyaḥ snāvabhyo dhamanibhyaḥ /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 4, 15, 3.2 asṛk te asnā rohatu māṃsaṃ māṃsena rohatu //
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 19, 5.2 śarīram asya māṃsāny agne saṃ bhārayā tvam //
Atharvaveda (Śaunaka)
AVŚ, 1, 11, 4.1 neva māṃse na pīvasi neva majjasv āhatam /
AVŚ, 2, 24, 1.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 2.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 3.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 4.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 5.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 6.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 7.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 2, 24, 8.2 yasya stha tam atta yo vo prāhait tam atta svā māṃsāny atta //
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 12, 4.2 asṛk te asthi rohatu māṃsaṃ māṃsena rohatu //
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 29, 15.2 jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati //
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 6, 70, 1.1 yathā māṃsam yathā surā yathākṣā adhidevane /
AVŚ, 8, 6, 23.1 ya āmaṃ māṃsam adanti pauruṣeyaṃ ca ye kraviḥ /
AVŚ, 9, 6, 39.1 etad vā u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 43.1 sa ya evaṃ vidvān māṃsam upasicyopaharati /
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 9, 18.1 yat te majjā yad asthi yan māṃsaṃ yac ca lohitam /
AVŚ, 11, 3, 7.1 śyāmam ayo 'sya māṃsāni lohitam asya lohitam //
AVŚ, 11, 8, 11.1 yadā keśān asthi snāva māṃsaṃ majjānam ābharat /
AVŚ, 11, 8, 12.2 aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat //
AVŚ, 12, 5, 69.0 māṃsāny asya śātaya snāvāny asya saṃvṛha //
AVŚ, 18, 4, 42.1 yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te /
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 14.0 paryuṣitaṃ śākayūṣamāṃsasarpiḥśṛtadhānāguḍadadhimadhusaktuvarjam //
BaudhDhS, 1, 21, 19.1 na māṃsam aśnīyān na striyam upeyāt //
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
BaudhDhS, 2, 12, 8.1 sarvabhakṣyāpūpakandamūlaphalamāṃsāni dantair nāvadyet //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 4, 1.1 atha yadi brahmacāry avratyam iva caren māṃsaṃ vāśnīyāt striyaṃ vopeyāt sarvāsv evārtiṣu //
BaudhDhS, 3, 7, 7.1 na māṃsam aśnīyān na striyam upeyān noparyāsīta jugupsetānṛtāt //
BaudhDhS, 3, 8, 12.4 vāṅmanaḥ śiraḥpāṇi tvakcarmamāṃsaṃ pṛthivyaptejo annamayaprāṇamayamanomayavijñānamayānandamayā me śudhyantāṃ jyotir ahaṃ virajā vipāpmā bhūyāsaṃ svāheti saptabhir anuvākaiḥ //
BaudhDhS, 4, 1, 6.1 abhakṣyābhojyāpeyānādyaprāśaneṣu tathāpaṇyavikrayeṣu madhumāṃsaghṛtatailakṣāralavaṇāvarānnavarjeṣu yac cānyad apy evaṃ yuktaṃ dvādaśāhaṃ dvādaśa dvādaśa prāṇāyāmān dhārayet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 51.1 āraṇyena vā māṃsena //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 50.1 evam eva śvobhūte māṃsaśeṣeṇaivam eva śvobhūte yadi tryaham //
BaudhGS, 2, 11, 52.1 āraṇyena vā māṃsena yathopapannena //
BaudhGS, 2, 11, 64.2 khaḍgaḥ śrāddhe pavitraṃ yadi māṃsaṃ yady asthimayaṃ pātram //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 10.1 atha yadyaparā na patet pāṇinodakam ādāya mūrdhanyenām avasiñcet tilade 'vapadyasva na māṃsam asi no dalam avapadyasvāsāviti //
BhārGS, 2, 17, 1.1 upasthite 'nne odanasya māṃsānām iti samavadāya sarpirmiśrasya juhoty ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavad ghṛtavat svadhāvat /
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 11.0 yady atīyād amāṃsakhādaḥ syāt //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.3 dyauḥ pṛṣṭham antarikṣam udaraṃ pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāni /
BĀU, 3, 9, 30.1 māṃsāny asya śakarāṇi kināṭaṃ snāva tat sthiram /
BĀU, 6, 4, 18.1 atha ya icchet putro me paṇḍito vigītaḥ samitiṃgamaḥ śuśrūṣitāṃ vācaṃ bhāṣitā jāyeta sarvān vedān anubruvīta sarvam āyur iyād iti māṃsaudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Chāndogyopaniṣad
ChU, 2, 19, 1.3 māṃsam udgīthaḥ /
ChU, 6, 5, 1.3 yo madhyamas tan māṃsam /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
GautDhS, 1, 7, 12.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇodakāpathyāni //
GautDhS, 2, 1, 27.1 mūlaphalapuṣpauṣadhamadhumāṃsatṛṇendhanānāṃ ṣaṣṭhaḥ //
GautDhS, 2, 5, 38.1 na māṃsaṃ bhakṣayeyur ā pradānāt //
GautDhS, 2, 6, 15.2 matsyahariṇaruruśaśakūrmavarāhameṣamāṃsaiḥ saṃvatsarāṇi /
GautDhS, 2, 6, 15.4 vārdhrīṇasena māṃsena kālaśākachāgalohakhaḍgamāṃsair madhumiśraiś cānantyam //
GautDhS, 2, 6, 15.4 vārdhrīṇasena māṃsena kālaśākachāgalohakhaḍgamāṃsair madhumiśraiś cānantyam //
GautDhS, 2, 7, 3.1 brahmacāryutsṛṣṭalomā na māṃsaṃ bhuñjīta //
GautDhS, 2, 8, 16.1 paryuṣitam aśākabhakṣasnehamāṃsamadhūni //
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 23.0 madhumāṃse //
GobhGS, 3, 2, 57.0 na pakṣimāṃsaṃ bhuñjīta //
GobhGS, 3, 5, 10.0 anyatra śākamāṃsayavapiṣṭavikārebhyaḥ //
GobhGS, 3, 10, 5.0 tāḥ sarvāḥ samāṃsāś cikīrṣet //
GobhGS, 4, 1, 6.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ pradakṣiṇam udāyuvan //
GobhGS, 4, 2, 12.0 athāmuṣmāc ca sakthno māṃsapeśīm avakṛtya navāyāṃ sūnāyām aṇuśaś chedayet //
GobhGS, 4, 2, 13.0 yathā māṃsābhighārāḥ piṇḍā bhaviṣyantīti //
GobhGS, 4, 2, 14.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ prasavyam udāyuvan //
GobhGS, 4, 7, 31.0 vasām ājyaṃ māṃsaṃ pāyasam iti saṃyūya //
Gopathabrāhmaṇa
GB, 1, 5, 5, 38.1 etāvanta eva puruṣasya sthūrā māṃsānīti //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 3, 19, 6.0 yat kṛtānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 13, 14.1 utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai /
HirGS, 2, 3, 3.2 tiladeva padyasva na māṃsamasi no dalam /
HirGS, 2, 13, 4.1 tatra māṃsaṃ niyatam //
HirGS, 2, 13, 5.1 māṃsābhāve śākam //
HirGS, 2, 15, 9.1 upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 10.1 hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti /
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 6, 6.0 māṣamatsyamāṃsabhakṣyāśanair ityaparam //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 14, 13.0 pakṣiṇīṃ rātriṃ na māṃsam aśnīyāt //
JaimGS, 1, 19, 55.0 na paryuṣitam anyatra śākamāṃsayavapiṣṭānnapṛthukaphāṇitadadhimadhughṛtebhyaḥ //
JaimGS, 2, 3, 2.0 tatra śākamāṃsāpūpāni havīṃṣy odanaṃ ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 36, 6.2 tasya lomaiva hiṅkāras tvak prastāvo māṃsam udgītho 'sthi pratihāro majjā nidhanam //
JUB, 1, 48, 5.1 mahīyā māṃsāny asya tāni /
JUB, 1, 48, 5.2 māṃsair hi saha mahīyate /
JUB, 1, 48, 5.6 prapatiṣṇūnīva mahāmāṃsāni //
JUB, 4, 10, 3.0 atha yasyaivaṃ vidvān ādim ādatte ya evāsya māṃseṣu mṛtyupāśas tasmād evainaṃ spṛṇāti //
Jaiminīyabrāhmaṇa
JB, 1, 252, 3.0 tasya harṅmayāny asthāni bhavanti sāmamayāni māṃsāni //
JB, 1, 259, 12.0 yad ṛcam asāmnīṃ gāyed asthy eva jāyeta na māṃsam //
JB, 1, 259, 13.0 yat sāmānṛcaṃ gāyen māṃsam eva jāyeta nāsthi //
JB, 1, 259, 15.0 tasmāl lomnā tvacā māṃsena puruṣo 'bhilipto jāyate //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
Kauśikasūtra
KauśS, 1, 1, 35.0 madhulavaṇamāṃsamāṣavarjam //
KauśS, 4, 5, 12.0 triḥśuklayā māṃsaṃ prāśayati //
KauśS, 5, 5, 18.0 yathā māṃsam iti vacanam //
KauśS, 11, 5, 12.1 purā vivāhāt samāṃsaḥ piṇḍapitṛyajñaḥ //
KauśS, 13, 1, 36.0 māṃsamukhe nipatati //
KauśS, 13, 2, 1.1 atha yatraitāni varṣāṇi varṣanti ghṛtaṃ māṃsaṃ madhu ca yaddhiraṇyaṃ yāni cāpyanyāni ghorāṇi varṣāṇi varṣanti tat parābhavati kulaṃ vā grāmo vā janapado vā //
KauśS, 13, 2, 14.1 ghṛtasya dhārā iha yā varṣanti pakvaṃ māṃsaṃ madhu ca yaddhiraṇyam /
KauśS, 13, 37, 1.1 atha yatraitanmāṃsamukho nipatati tatra juhuyāt //
Khādiragṛhyasūtra
KhādGS, 2, 5, 11.0 amadhumāṃsāśī syāt //
KhādGS, 3, 1, 37.0 anyatra śākamāṃsayavapiṣṭavikārebhyaḥ //
KhādGS, 3, 5, 4.0 amuṣmācca sakthno māṃsamiti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 21.0 adhiśrayaṇīye māṃsapratiṣedhaḥ //
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 7.0 na madhumāṃse aśnīyāt //
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
KāṭhGS, 24, 20.0 nāmāṃso madhuparkaḥ syād iti ha vijñāyate //
KāṭhGS, 36, 13.0 māṃsaṃ tu nāśnītaḥ //
KāṭhGS, 61, 3.0 prathamāṃ śākena dvitīyāṃ māṃsena tṛtīyām apūpaiḥ //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
Kāṭhakasaṃhitā
KS, 8, 9, 2.0 yad asminn āmaṃ māṃsaṃ pacanti yat puruṣaṃ dahanti yat steyaṃ pacanti tad abhīmaṃ lokaṃ nopākāmayata //
KS, 8, 12, 12.0 na māṃsam aśnīyāt //
KS, 11, 8, 10.0 agniṃ vai puruṣasya pramītasya māṃsāni gacchanti //
KS, 13, 2, 37.0 asthāny āgneyāni māṃsāni vāruṇāni //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 20, 1, 54.0 asthi vā iṣṭakā māṃsaṃ purīṣam //
KS, 20, 1, 55.0 yad iṣṭakāṃ purīṣeṇābhyūhati tasmād asthi māṃsena cchannam //
KS, 21, 4, 27.0 dvyakṣaraṃ māṃsam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 8, 38.0 iti māṃsaṃ tu na paceyuḥ //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 8, 7, 44.0 aśnāti māṃsam //
MS, 2, 1, 10, 10.0 vratye hy ahani striyaṃ vopaiti māṃsaṃ vāśnāti //
MS, 2, 5, 2, 20.0 vāruṇaṃ māṃsam //
MS, 3, 11, 8, 7.2 māṃsaṃ mā upanatir vasv asthi majjā mā ānatiḥ //
MS, 3, 11, 9, 2.2 lomāni śaṣpair bahudhā na tokmabhis tvag asya māṃsam abhavan na lājāḥ //
MS, 3, 16, 1, 12.2 ye cārvato māṃsabhikṣām upāsate uto teṣām abhigūrtir na invatu //
Mānavagṛhyasūtra
MānGS, 1, 1, 12.1 na madhumāṃse prāśnīyātkṣāralavaṇe ca //
MānGS, 1, 2, 21.1 tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 18, 7.1 na madhumāṃse prāśnīyād ā paśubandhāt //
MānGS, 2, 9, 8.0 śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīn māṃsaudanapiṇḍān nidadhāti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 21.0 dvābhyāṃ lomāvadyati dvābhyāṃ tvacaṃ dvābhyāṃ māṃsaṃ dvābhyām asthi dvābhyāṃ majjānaṃ dvābhyāṃ pīvaś ca lohitaṃ ca //
PB, 5, 1, 4.0 pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 29.0 na tvevāmāṃso 'rghaḥ syāt //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 11, 5.1 athaināṃ sthālīpākaṃ prāśayati prāṇais te prāṇānt saṃdadhāmy asthibhir asthīni māṃsair māṃsāni tvacā tvacam iti //
PārGS, 1, 16, 2.3 naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti //
PārGS, 1, 19, 7.0 bhāradvājyā māṃsena vākprasārakāmasya //
PārGS, 1, 19, 8.0 kapiñjalamāṃsenānnādyakāmasya //
PārGS, 2, 5, 12.0 madhumāṃsamajjanoparyāsanastrīgamanānṛtādattādānāni varjayet //
PārGS, 2, 8, 2.0 amāṃsāśy amṛṇmayapāyī //
PārGS, 3, 3, 3.0 apūpamāṃsaśākair yathāsaṃkhyam //
PārGS, 3, 10, 26.0 krītvā labdhvā vā divaivānnamaśnīyur amāṃsam //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 12.0 tasya ha vā etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 3, 4.1 trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena /
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 7.9 na māṃsam aśnīyāt /
TB, 1, 1, 9, 8.1 yan māṃsam aśnīyāt /
TB, 2, 3, 6, 2.9 ta upauhaṃllomacchavīṃ māṃsam asthi majjānam /
TB, 2, 3, 7, 2.12 lomacchavīṃ māṃsam asthi majjānam //
Taittirīyasaṃhitā
TS, 5, 2, 3, 64.1 tasmān māṃsenāsthi channam //
TS, 6, 2, 8, 48.0 yan māṃsam upamṛtaṃ tad gulgulu //
TS, 6, 5, 2, 13.0 tasmād asthnānyāḥ prajāḥ pratitiṣṭhanti māṃsenānyāḥ //
Taittirīyopaniṣad
TU, 1, 7, 1.3 prāṇo vyāno 'pāna udānaḥ samānaś cakṣuḥ śrotraṃ mano vāk tvak carma māṃsaṃ snāvāsthi majjā /
Taittirīyāraṇyaka
TĀ, 2, 8, 7.0 na māṃsam aśnīyān na striyam upeyān nopary āsīta jugupsetānṛtāt //
TĀ, 5, 8, 13.1 saṃvatsaraṃ na māṃsam aśnīyāt /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
Vaitānasūtra
VaitS, 8, 5, 17.1 māṃsena puṣṭikāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 2, 26.1 kṛtānnaṃ puṣpaphalamūlāni gandharasā udakaṃ cauṣadhīnāṃ rasaḥ somaś ca śastraṃ viṣaṃ māṃsaṃ ca kṣīraṃ ca savikāram ayas trapu jatu sīsaṃ ca //
VasDhS, 2, 27.2 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
VasDhS, 4, 8.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 10, 24.1 brāhmaṇakule yāvallabheta tad bhuñjīta sāyaṃ prātar madhumāṃsavarjam //
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet /
VasDhS, 11, 40.1 madhumāṃsaiś ca śākaiś ca payasā pāyasena ca /
VasDhS, 14, 12.1 edhodakayavasakuśalājābhyudyatayānāvasathaśapharīpriyaṅgusraggandhamadhumāṃsānīty eteṣāṃ pratigṛhṇīyāt //
VasDhS, 14, 27.1 annaṃ paryuṣitaṃ bhāvaduṣṭaṃ sahṛllekhaṃ punaḥsiddham āmamāṃsaṃ pakvaṃ ca //
VasDhS, 14, 29.3 yamas tad aśuci prāha tulyaṃ gomāṃsabhakṣaṇaiḥ //
VasDhS, 20, 26.4 māṃsaṃ mṛtyor juhomi māṃsena mṛtyuṃ vāsaya iti caturthīm /
VasDhS, 20, 26.4 māṃsaṃ mṛtyor juhomi māṃsena mṛtyuṃ vāsaya iti caturthīm /
VasDhS, 23, 11.1 brahmacārī cen māṃsam aśnīyād ucchiṣṭabhojanīyaṃ kṛcchraṃ dvādaśarātraṃ caritvā vrataśeṣaṃ samāpayet //
VasDhS, 23, 30.1 śvakukkuṭagrāmyaśūkarakaṅkagṛdhrabhāsapārāvatamānuṣakākolūkamāṃsādane saptarātram upavāso niṣpurīṣībhāvo ghṛtaprāśaḥ punaḥsaṃskāraś ca //
Vārāhagṛhyasūtra
VārGS, 3, 7.0 saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām //
VārGS, 6, 19.0 madhumāṃse varjayet //
VārGS, 17, 18.0 snehavad amāṃsam annaṃ bhojayitvā viduṣo brāhmaṇān arthasiddhiṃ vācayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 2, 2.1 keśaśmaśru vāpayitvā māṃsamāṣalavaṇavarjam aśnīto yajamānaḥ patnī cāsuhitau //
VārŚS, 1, 1, 2, 9.1 nānṛtaṃ vaden na māṃsaṃ prāśnīyān na striyamupeyāt /
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 7, 1, 2.0 caturo māsān na māṃsam aśnīyān na striyam upaiti nopary āste jugupsetānṛtāt prāṅ śete //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 23.0 tathā kṣāralavaṇamadhumāṃsāni //
ĀpDhS, 1, 4, 6.0 yathā kṣāralavaṇamadhumāṃsānīti //
ĀpDhS, 1, 11, 4.0 paryuṣitais taṇḍulair āmamāṃsena ca nānadhyāyāḥ //
ĀpDhS, 1, 16, 16.0 hiṃsārthenāsinā māṃsaṃ chinnam abhojyam //
ĀpDhS, 1, 17, 15.0 tathā rasānām amāṃsamadhulavaṇānīti parihāpya //
ĀpDhS, 1, 17, 19.0 phāṇitapṛthukataṇḍulakarambharujasaktuśākamāṃsapiṣṭakṣīravikārauṣadhivanaspatimūlaphalavarjam //
ĀpDhS, 1, 18, 1.0 madhv āmaṃ mārgaṃ māṃsaṃ bhūmir mūlaphalāni rakṣā gavyūtir niveśanaṃ yugyaghāsaś cogrataḥ pratigṛhyāṇi //
ĀpDhS, 1, 20, 12.0 manuṣyān rasān rāgān gandhān annaṃ carma gavāṃ vaśāṃ śleṣmodake tokmakiṇve pippalimarīce dhānyaṃ māṃsam āyudhaṃ sukṛtāśāṃ ca //
ĀpDhS, 1, 21, 14.0 pratiṣiddhānāṃ māṃsabhakṣaṇam //
ĀpDhS, 1, 25, 12.1 api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
ĀpDhS, 2, 5, 16.2 lomasaṃharaṇaṃ māṃsaṃ śrāddhaṃ maithunam iti ca varjayet //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
ĀpDhS, 2, 17, 1.0 khaḍgopastaraṇe khaḍgamāṃsenānantyaṃ kālam //
ĀpDhS, 2, 17, 2.0 tathā śatabaler matsyasya māṃsena //
ĀpDhS, 2, 18, 1.0 vilayanaṃ mathitaṃ piṇyākaṃ madhu māṃsaṃ ca varjayet //
ĀpDhS, 2, 19, 18.0 sarpir māṃsam iti prathamaḥ kalpaḥ //
Āpastambagṛhyasūtra
ĀpGS, 16, 2.1 taittireṇa māṃsenety eke //
ĀpGS, 22, 11.1 ata eva yathārthaṃ māṃsaṃ śiṣṭvā śvo bhūte 'nvaṣṭakām //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 3.0 na māṃsadhautasya devā bhuñjata iti vijñāyate //
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 6, 15, 4.1 evaṃ māṃsam //
ĀpŚS, 7, 28, 8.5 athaiteṣāṃ nānyā māṃsāśā vidyate /
ĀpŚS, 16, 8, 9.1 teneṣṭvā saṃvatsaraṃ na māṃsam aśnīyān na striyam upeyān nopari śayīta //
ĀpŚS, 16, 8, 10.1 api vā māṃsam aśnīyād upari śayīta striyaṃ tv eva nopeyād iti vājasaneyakam //
ĀpŚS, 16, 19, 1.3 jagatīṃ māṃsena praviśāmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 5.1 haumyaṃ ca māṃsavarjam //
ĀśvGS, 1, 23, 22.1 na māṃsam aśnīyur na striyam upeyur ā krator apavargāt //
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 2, 2, 2, 13.1 te hocur athainaṃ vayaṃ ny eva dhāsyāmahe 'tra tṛṇāni dahātra dārūṇi dahātraudanam pacātra māṃsam paceti /
ŚBM, 3, 1, 3, 4.2 devā ādityā yadasmān anv ajanimā tadamuyeva bhūddhantemaṃ vikaravāmeti taṃ vicakrur yathāyam puruṣo vikṛtastasya yāni māṃsāni saṃkṛtya saṃnyāsus tato hastī samabhavat tasmādāhur na hastinam pratigṛhṇīyāt puruṣājāno hi hastīti yam u ha tadvicakruḥ sa vivasvānādityastasyemāḥ prajāḥ //
ŚBM, 6, 1, 2, 17.2 pañca tanvo vyasraṃsanta loma tvaṅmāṃsam asthi majjā tā evaitāḥ pañca citayas tad yatpañca citīścinotyetābhirevainaṃ tat tanūbhiś cinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 10, 1, 3, 4.1 tad etā vā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 4, 5.9 taddhāsyaitan māṃsam eva /
ŚBM, 10, 1, 4, 5.11 martyaṃ hi māṃsam /
ŚBM, 10, 2, 3, 5.6 pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
ŚBM, 10, 6, 4, 1.2 saṃvatsara ātmāśvasya medhyasya dyauṣ pṛṣṭham antarikṣam udaram pṛthivī pājasyaṃ diśaḥ pārśve avāntaradiśaḥ parśava ṛtavo 'ṅgāni māsāś cārdhamāsāś ca parvāṇy ahorātrāṇi pratiṣṭhā nakṣatrāṇy asthīni nabho māṃsāny ūvadhyaṃ sikatāḥ sindhavo gudā yakṛc ca klomānaś ca parvatā oṣadhayaś ca vanaspatayaś ca lomāny udyan pūrvārdho nimlocan jaghanārdhaḥ /
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 8.0 ācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
ŚāṅkhGS, 6, 1, 7.0 māṃsāśanaśrāddhasūtakabhojaneṣu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 12, 5, 2.1 nāsya tvacaṃ hiṃsati jātavedā na māṃsam aśnāti na hanti tāni /
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Ṛgveda
ṚV, 1, 161, 10.1 śroṇām eka udakaṃ gām avājati māṃsam ekaḥ piṃśati sūnayābhṛtam /
ṚV, 1, 162, 12.2 ye cārvato māṃsabhikṣām upāsata uto teṣām abhigūrtir na invatu //
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 1, 1.3 yad ṛcam asāmnīm agāsyad asthy amāṃsam ajaniṣyata /
ṢB, 2, 1, 1.4 yat sāmānṛcaṃ māṃsam anasthikam ajaniṣyata ṛcaṃ sāmnā pracchannāṃ gāyati /
ṢB, 2, 1, 1.5 tasmāt puruṣaḥ pracchanno māṃsena tvacā lomnā jāyate //
Arthaśāstra
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 11, 61.1 tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandhi //
ArthaŚ, 2, 15, 21.1 śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ //
ArthaŚ, 2, 15, 47.1 māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 7, 8.1 śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt //
ArthaŚ, 4, 10, 15.1 mānuṣamāṃsavikraye vadhaḥ //
ArthaŚ, 14, 1, 37.1 caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 67.0 śrāṇāmāṃsaudanāṭ ṭiṭhan //
Buddhacarita
BCar, 14, 22.1 māṃsatvagbāladantārthaṃ vairādapi madādapi /
Carakasaṃhitā
Ca, Sū., 2, 28.1 śākairmāṃsaistilairmāṣaiḥ siddhā varco nirasyati /
Ca, Sū., 2, 31.1 gavyamāṃsarasaiḥ sāmlā viṣamajvaranāśinī /
Ca, Sū., 5, 10.2 nābhyasedgauravānmāṃsaṃ kṛśaṃ naivopayojayet //
Ca, Sū., 6, 11.2 audakānūpamāṃsānāṃ medyānām upayojayet //
Ca, Sū., 6, 12.1 bileśayānāṃ māṃsāni prasahānāṃ bhṛtāni ca /
Ca, Sū., 6, 25.2 śārabhaṃ śāśam aiṇeyaṃ māṃsaṃ lāvakapiñjalam //
Ca, Sū., 6, 38.2 purāṇā jāṅgalair māṃsair bhojyā yūṣaiśca saṃskṛtaiḥ //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 13, 23.1 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
Ca, Sū., 13, 86.2 pibedrūkṣo bhṛtairmāṃsairjīrṇe 'śnīyācca bhojanam //
Ca, Sū., 13, 91.1 grāmyānūpaudakaṃ māṃsaṃ guḍaṃ dadhi payastilān /
Ca, Sū., 14, 25.2 pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet //
Ca, Sū., 14, 29.1 grāmyānūpaudakaṃ māṃsaṃ payo bastaśirastathā /
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 9.2 paraṃ sravati yadraktaṃ medomāṃsodakopamam //
Ca, Sū., 16, 22.2 ghṛtamāṃsarasakṣīrahṛdyayūṣopasaṃhitaiḥ //
Ca, Sū., 17, 27.2 kledo 'sṛkkaphamāṃsānāṃ doṣalasyopajāyate //
Ca, Sū., 17, 65.2 māṃsakṣaye viśeṣeṇa sphiggrīvodaraśuṣkatā //
Ca, Sū., 17, 79.2 śleṣmā pittaṃ ca medaśca māṃsaṃ cātipravardhate //
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 17, 111.1 tṛṭśvāsamāṃsasaṃkothamohahikkāmadajvarāḥ /
Ca, Sū., 18, 7.1 ayaṃ tvatra viśeṣaḥ śītarūkṣalaghuviśadaśramopavāsātikarśanakṣapaṇādibhir vāyuḥ prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śophaṃ janayati sa kṣiprotthānapraśamo bhavati tathā śyāmāruṇavarṇaḥ prakṛtivarṇo vā calaḥ spandanaḥ kharaparuṣabhinnatvagromā chidyata iva bhidyata iva pīḍyata iva sūcībhiriva tudyata iva pipīlikābhiriva saṃsṛpyate sarṣapakalkāvalipta iva cimicimāyate saṃkucyata āyamyata iveti vātaśothaḥ /
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 18, 31.1 yasya vātaḥ prakupitastvaṅmāṃsāntaramāśritaḥ /
Ca, Sū., 18, 33.1 rogāścotsedhasāmānyadadhimāṃsārbudādayaḥ /
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 21, 9.1 medomāṃsātivṛddhatvāccalasphigudarastanaḥ /
Ca, Sū., 21, 18.1 samamāṃsapramāṇastu samasaṃhanano naraḥ /
Ca, Sū., 21, 19.2 samapaktā samajaraḥ samamāṃsacayo mataḥ //
Ca, Sū., 21, 27.1 ariṣṭāṃścānupānārthe medomāṃsakaphāpahān /
Ca, Sū., 21, 30.2 saṃskṛtāni ca māṃsāni dadhi sarpiḥ payāṃsi ca //
Ca, Sū., 22, 25.2 mṛgamatsyavihaṅgānāṃ māṃsaṃ bṛṃhaṇamucyate //
Ca, Sū., 22, 27.2 teṣāṃ kravyādamāṃsānāṃ bṛṃhaṇā laghavo rasāḥ //
Ca, Sū., 23, 3.2 navānnairnavamadyaiśca māṃsaiścānūpavārijaiḥ //
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 23, 33.1 hitā māṃsarasāstasmai payāṃsi ca ghṛtāni ca /
Ca, Sū., 25, 38.1 tadyathā lohitaśālayaḥ śūkadhānyānāṃ pathyatamatve śreṣṭhatamā bhavanti mudgāḥ śamīdhānyānām āntarikṣamudakānāṃ saindhavaṃ lavaṇānāṃ jīvantīśākaṃ śākānām aiṇeyaṃ mṛgamāṃsānāṃ lāvaḥ pakṣiṇāṃ godhā bileśayānāṃ rohito matsyānāṃ gavyaṃ sarpiḥ sarpiṣāṃ gokṣīraṃ kṣīrāṇāṃ tilatailaṃ sthāvarajātānāṃ snehānāṃ varāhavasā ānūpamṛgavasānāṃ culukīvasā matsyavasānāṃ pākahaṃsavasā jalacaravihaṅgavasānāṃ kukkuṭavasā viṣkiraśakunivasānāṃ ajamedaḥ śākhādamedasāṃ śṛṅgaveraṃ kandānāṃ mṛdvīkā phalānāṃ śarkarekṣuvikārāṇām iti prakṛtyaiva hitatamānām āhāravikārāṇāṃ prādhānyato dravyāṇi vyākhyātāni bhavanti //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 39.1 ahitatamān apyupadekṣyāmaḥ yavakāḥ śūkadhānyānām apathyatamatvena prakṛṣṭatamā bhavanti māṣāḥ śamīdhānyānāṃ varṣānādeyamudakānām ūṣaraṃ lavaṇānāṃ sarṣapaśākaṃ śākānāṃ gomāṃsaṃ mṛgamāṃsānāṃ kāṇakapotaḥ pakṣiṇāṃ bheko bileśayānāṃ cilicimo matsyānām avikaṃ sarpiḥ sarpiṣām avikṣīraṃ kṣīrāṇāṃ kusumbhasnehaḥ sthāvarasnehānāṃ mahiṣavasā ānūpamṛgavasānāṃ kumbhīravasā matsyavasānāṃ kākamadguvasā jalacaravihaṅgavasānāṃ caṭakavasā viṣkiraśakunivasānāṃ hastimedaḥ śākhādamedasāṃ nikucaṃ phalānām ālukaṃ kandānāṃ phāṇitamikṣuvikārāṇām iti prakṛtyaivāhitatamānām āhāravikārāṇāṃ prakṛṣṭatamāni dravyāṇi vyākhyātāni bhavanti iti hitāhitāvayavo vyākhyāta āhāravikārāṇām //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 26, 93.1 eraṇḍasīsakāsaktaṃ śikhimāṃsaṃ yathaiva hi /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 6.1 śūkadhānyaśamīdhānyamāṃsaśākaphalāśrayān /
Ca, Sū., 27, 56.1 yoniraṣṭavidhā tv eṣā māṃsānāṃ parikīrtitā /
Ca, Sū., 27, 58.2 prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak //
Ca, Sū., 27, 58.2 prasahānāṃ viśeṣeṇa māṃsaṃ māṃsāśināṃ bhiṣak //
Ca, Sū., 27, 61.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
Ca, Sū., 27, 62.2 māṃsaṃ madhuraśītatvād guru bṛṃhaṇamāvikam //
Ca, Sū., 27, 63.2 sāmānyenopadiṣṭānāṃ māṃsānāṃ svaguṇaiḥ pṛthak //
Ca, Sū., 27, 65.1 barhī hitatamo balyo vātaghno māṃsaśukralaḥ /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Sū., 27, 80.1 śuṣkakāsaśramātyagnimāṃsakṣayahitaṃ ca tat /
Ca, Sū., 27, 84.2 khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam //
Ca, Sū., 27, 87.2 śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate //
Ca, Sū., 27, 88.1 iti vargastṛtīyo'yaṃ māṃsānāṃ parikīrtitaḥ /
Ca, Sū., 27, 139.2 pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam //
Ca, Sū., 27, 148.2 rasāsṛṅmāṃsamedojāndoṣān hanti vibhītakam //
Ca, Sū., 27, 165.1 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam /
Ca, Sū., 28, 4.3 puṣyanti tv āhārarasād rasarudhiramāṃsamedo'sthimajjaśukraujāṃsi pañcendriyadravyāṇi dhātuprasādasaṃjñakāni śarīrasaṃdhibandhapicchādayaś cāvayavāḥ /
Ca, Sū., 28, 7.7 śarīrāṇi cātisthūlānyatikṛśāny aniviṣṭamāṃsaśoṇitāsthīni durbalāny asātmyāhāropacitāny alpāhārāṇy alpasattvāni ca bhavantyavyādhisahāni viparītāni punarvyādhisahāni /
Ca, Sū., 28, 13.2 raktapradoṣājjāyante śṛṇu māṃsapradoṣajān //
Ca, Sū., 28, 14.2 pūtimāṃsālajīgaṇḍagaṇḍamālopajihvikāḥ //
Ca, Sū., 28, 15.1 vedyānmāṃsāśrayān medaḥsaṃśrayāṃstu pracakṣmahe /
Ca, Sū., 28, 26.1 māṃsajānāṃ tu saṃśuddhiḥ śastrakṣārāgnikarma ca /
Ca, Nid., 2, 25.2 balamāṃsakṣaye yacca tacca raktamasiddhimat //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 7.1 bahvabaddhaṃ medo māṃsaṃ śarīrajakledaḥ śukraṃ śoṇitaṃ vasā majjā lasīkā rasaścaujaḥsaṃkhyāta iti dūṣyaviśeṣāḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 48.1 upadravāstu khalu pramehiṇāṃ tṛṣṇātīsārajvaradāhadaurbalyārocakāvipākāḥ pūtimāṃsapiḍakālajīvidradhyādayaśca tatprasaṅgādbhavanti //
Ca, Nid., 5, 3.2 tadyathātrayo doṣā vātapittaśleṣmāṇaḥ prakopaṇavikṛtāḥ dūṣyāśca śarīradhātavas tvaṅmāṃsaśoṇitalasīkāś caturdhā doṣopaghātavikṛtā iti /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 18.3 ye hy enad grāmanagaranigamajanapadāḥ satatam upayuñjate te bhūyiṣṭhaṃ glāsnavaḥ śithilamāṃsaśoṇitā aparikleśasahāś ca bhavanti /
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 5, 5.2 tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca /
Ca, Vim., 5, 6.6 māṃsavahānāṃ ca srotasāṃ snāyurmūlaṃ tvak ca /
Ca, Vim., 5, 13.2 māṃsavāhīni duṣyanti bhuktvā ca svapatāṃ divā //
Ca, Vim., 7, 11.1 śoṇitajānāṃ tu khalu kuṣṭhaiḥ samānaṃ samutthānaṃ sthānaṃ raktavāhinyo dhamanyaḥ saṃsthānamaṇavo vṛttāścāpādāśca sūkṣmatvāccaike bhavantyadṛśyāḥ varṇaḥ tāmraḥ nāmāni keśādā lomādā lomadvīpāḥ saurasā auḍumbarā jantumātaraśceti prabhāvaḥ keśaśmaśrunakhalomapakṣmāpadhvaṃsaḥ vraṇagatānāṃ ca harṣakaṇḍūtodasaṃsarpaṇāni ativṛddhānāṃ ca tvaksirāsnāyumāṃsataruṇāsthibhakṣaṇamiti cikitsitamapyeṣāṃ kuṣṭhaiḥ samānaṃ taduttarakālamupadekṣyāmaḥ //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 16.1 athainaṃ krimikoṣṭhamāturamagre ṣaḍrātraṃ saptarātraṃ vā snehasvedābhyāmupapādya śvobhūte enaṃ saṃśodhanaṃ pāyayitāsmīti kṣīraguḍadadhitilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehasamprayuktair bhojyaiḥ sāyaṃ prātaścopapādayet samudīraṇārthaṃ krimīṇāṃ koṣṭhābhisaraṇārthaṃ ca bhiṣak /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Vim., 8, 116.2 tatra samasuvibhaktāsthi subaddhasandhi suniviṣṭamāṃsaśoṇitaṃ susaṃhataṃ śarīramityucyate /
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 4, 21.1 pañcame māsi garbhasya māṃsaśoṇitopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī kārśyamāpadyate viśeṣeṇa //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 6, 10.4 tasmānmāṃsamāpyāyyate māṃsena bhūyastaram anyebhyaḥ śarīradhātubhyaḥ tathā lohitaṃ lohitena medo medasā vasā vasayā asthi taruṇāsthnā majjā majjñā śukraṃ śukreṇa garbhastvāmagarbheṇa //
Ca, Śār., 7, 9.2 daśa prāṇāyatanāni tadyathā mūrdhā kaṇṭhaḥ hṛdayaṃ nābhiḥ gudaṃ vastiḥ ojaḥ śukraṃ śoṇitaṃ māṃsamiti /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Indr., 1, 26.2 balamāṃsavihīnasya tat sarvaṃ maraṇodayam //
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 6.9 tasya cennakhā vītamāṃsaśoṇitāḥ pakvajāmbavavarṇāḥ syuḥ parāsuriti vidyāt /
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 6, 16.2 kṣīṇamāṃso naro dūrādvarjyo vaidyena jānatā //
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 6, 23.1 balaṃ vijñānamārogyaṃ grahaṇī māṃsaśoṇitam /
Ca, Indr., 7, 18.1 kāmalākṣṇormukhaṃ pūrṇaṃ śaṅkhayormuktamāṃsatā /
Ca, Indr., 7, 31.1 nicitaṃ yasya māṃsaṃ syāttvagasthiṣveva dṛśyate /
Ca, Indr., 9, 9.1 acikitsyā bhavantyete balamāṃsakṣaye sati /
Ca, Indr., 9, 22.1 balamāṃsakṣayastīvro rogavṛddhirarocakaḥ /
Ca, Indr., 10, 7.1 kṣīṇaśoṇitamāṃsasya vāyurūrdhvagatiścaran /
Ca, Indr., 12, 19.1 palālabusamāṃsāsthikeśalomanakhadvijān /
Ca, Indr., 12, 50.2 kṣayaṃ māṃsāni gacchanti gacchatyasṛgapi kṣayam //
Ca, Indr., 12, 85.2 māṃsamatsyaviṣāmedhyacchatrādarśaparigrahaḥ //
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 2, 3.3 sarve śarīradoṣā bhavanti grāmyāhārād amlatvalavaṇakaṭukakṣāraśukraśākamāṃsatilapalalapiṣṭānnabhojināṃ virūḍhanavaśūkaśamīdhānyaviruddhāsātmyarūkṣakṣārābhiṣyandibhojināṃ klinnagurupūtiparyuṣitabhojināṃ viṣamādhyaśanaprāyāṇāṃ divāsvapnastrīmadyanityānāṃ viṣamātimātravyāyāmasaṃkṣobhitaśarīrāṇāṃ bhayakrodhaśokalobhamohāyāsabahulānām atonimittaṃ hi śithilībhavanti māṃsāni vimucyante saṃdhayaḥ vidahyate raktaṃ viṣyandate cānalpaṃ medaḥ na saṃdhīyate 'sthiṣu majjā śukraṃ na pravartate kṣayamupaityojaḥ sa evaṃbhūte glāyati sīdati nidrātandrālasyasamanvito nirutsāhaḥ śvasiti asamarthaśceṣṭānāṃ śārīramānasīnāṃ naṣṭasmṛtibuddhicchāyo rogāṇām adhiṣṭhānabhūto na sarvamāyuravāpnoti /
Ca, Cik., 3, 66.1 māṃsasrotāṃsyanugato janayettu tṛtīyakam /
Ca, Cik., 3, 78.2 daurgandhyaṃ gātravikṣepo jvare māṃsasthite bhavet //
Ca, Cik., 3, 83.1 rasaraktāśritaḥ sādhyo medomāṃsagataśca yaḥ /
Ca, Cik., 3, 166.2 yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca //
Ca, Cik., 3, 169.1 akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ /
Ca, Cik., 3, 191.2 pradadyānmāṃsasātmyāya jvaritāya jvarāpahān //
Ca, Cik., 3, 248.1 rasaṃ jāṅgalamāṃsasya rasena sahitaṃ bhiṣak /
Ca, Cik., 3, 316.2 virecanaṃ sopavāsaṃ māṃsamedaḥsthite hitam //
Ca, Cik., 3, 319.1 raktāvasekairmadyaiśca sātmyairmāṃsarasaudanaiḥ /
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 4, 48.2 yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi //
Ca, Cik., 4, 55.1 akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam /
Ca, Cik., 4, 62.1 balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam /
Ca, Cik., 5, 40.1 guruḥ kaṭhinasaṃsthāno gūḍhamāṃsāntarāśrayaḥ /
Ca, Cik., 5, 58.2 śleṣmāṇaṃ madhuraṃ snigdhaṃ māṃsakṣīraghṛtāśinaḥ //
Ca, Cik., 5, 133.1 śālayo jāṅgalaṃ māṃsaṃ gavyāje payasī ghṛtam /
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Ca, Cik., 5, 179.1 pravartamāne rudhire dadyānmāṃsarasaudanam /
Ca, Cik., 2, 1, 46.1 tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ /
Ca, Cik., 2, 1, 47.4 tṛptaḥ kukkuṭamāṃsānāṃ bhṛṣṭānāṃ nakraretasi //
Ca, Cik., 2, 2, 9.1 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ /
Ca, Cik., 2, 4, 10.2 vastayaḥ saṃvidhātavyāḥ kṣīramāṃsarasāśinām //
Ca, Cik., 2, 4, 11.1 piṣṭvā varāhamāṃsāni dattvā maricasaindhave /
Ca, Cik., 2, 4, 14.1 māṃsānām evam anyeṣāṃ medyānāṃ kārayedbhiṣak /
Ca, Cik., 2, 4, 17.1 ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ /
Ca, Cik., 2, 4, 19.1 kuṭṭakaṃ matsyamāṃsānāṃ hiṅgusaindhavadhānyakaiḥ /
Ca, Cik., 2, 4, 20.2 rase cānugate māṃsaṃ pothayettatra cāvapet //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Lalitavistara
LalVis, 3, 12.3 yattasya pittaśleṣmasnāyvasthimāṃsarudhiraṃ cāsīt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 3, 13.3 yatteṣāṃ pittaśleṣmamāṃsāsthisnāyurudhiraṃ cābhūt tatsarvaṃ tejasā paryavadānamagacchat /
LalVis, 14, 10.1 kiṃ sārathe puruṣa durbala alpasthāmo ucchuṣkamāṃsarudhiratvacasnāyunaddhaḥ /
Mahābhārata
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 63, 24.2 bhakṣayanti sma māṃsāni prakuṭya vidhivat tadā //
MBh, 1, 66, 11.1 nemāṃ hiṃsyur vane bālāṃ kravyādā māṃsagṛddhinaḥ /
MBh, 1, 86, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MBh, 1, 107, 12.1 tato jajñe māṃsapeśī lohāṣṭhīleva saṃhatā /
MBh, 1, 107, 13.2 tāṃ sa māṃsamayīṃ peśīṃ dadarśa japatāṃ varaḥ //
MBh, 1, 107, 16.2 iyaṃ ca me māṃsapeśī jātā putraśatāya vai //
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 1, 139, 4.1 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ /
MBh, 1, 139, 10.1 eṣāṃ māṃsāni saṃskṛtya mānuṣāṇāṃ yatheṣṭataḥ /
MBh, 1, 139, 10.3 bhakṣayitvā ca māṃsāni mānuṣāṇāṃ prakāmataḥ /
MBh, 1, 139, 22.2 bibhakṣayiṣyatā māṃsaṃ yuṣmākam amaropama //
MBh, 1, 142, 25.2 vṛthāmāṃsair vṛthā puṣṭo vṛthā vṛddho vṛthāmatiḥ /
MBh, 1, 142, 30.6 prasāritabhujoddhṛṣṭo bhinnamāṃsatvagantaraḥ /
MBh, 1, 148, 4.1 puṣṭo mānuṣamāṃsena durbuddhiḥ puruṣādakaḥ /
MBh, 1, 148, 5.13 annaṃ māṃsasamāyuktaṃ tilacūrṇasamanvitam /
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 151, 1.19 tad aśitvā bhīmaseno māṃsāni vividhāni ca /
MBh, 1, 151, 13.22 dvipaccatuṣpanmāṃsaiśca bahubhiścaudanācalaiḥ /
MBh, 1, 166, 21.2 yayāce kṣudhitaścainaṃ samāṃsaṃ bhojanaṃ tadā //
MBh, 1, 166, 26.2 annārthī tvaṃ tam annena samāṃsenopapādaya //
MBh, 1, 166, 28.2 apyenaṃ naramāṃsena bhojayeti punaḥ punaḥ //
MBh, 1, 166, 29.2 gatvā jahāra tvarito naramāṃsam apetabhīḥ //
MBh, 1, 166, 33.1 sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā /
MBh, 1, 197, 29.29 manasā snehapūrṇena nirbhedo nakhamāṃsavat /
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 219, 32.1 sa māṃsarudhiraughaiśca medaughaiśca samīritaḥ /
MBh, 1, 221, 18.2 abarhān māṃsabhūtān naḥ kravyādākhur vināśayet /
MBh, 1, 225, 16.1 jagdhvā māṃsāni pītvā ca medāṃsi rudhirāṇi ca /
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 2, 4, 5.4 māṃsaprakārair vividhaiḥ khādyaiścāpi tathā nṛpa /
MBh, 2, 10, 22.1 māṃsamedovasāhārair ugraśravaṇadarśanaiḥ /
MBh, 2, 16, 38.2 jagrāha manujavyāghra māṃsaśoṇitabhojanā //
MBh, 3, 44, 6.2 pānapair gurutalpaiśca māṃsādair vā durātmabhiḥ //
MBh, 3, 47, 11.2 dhanurdharā māṃsahetor mṛgāṇāṃ kṣayaṃ cakrur nityam evopagamya //
MBh, 3, 48, 32.2 māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ //
MBh, 3, 73, 10.2 preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam //
MBh, 3, 73, 20.2 mahānasācchṛtaṃ māṃsaṃ samādāyaihi bhāmini //
MBh, 3, 73, 21.1 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca /
MBh, 3, 73, 22.1 socitā nalasiddhasya māṃsasya bahuśaḥ purā /
MBh, 3, 100, 9.1 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ /
MBh, 3, 131, 22.3 ātmano māṃsam utkṛtya kapotatulayā dhṛtam //
MBh, 3, 131, 23.1 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa /
MBh, 3, 131, 24.3 tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam //
MBh, 3, 131, 25.2 athotkṛtya svamāṃsaṃ tu rājā paramadharmavit /
MBh, 3, 131, 26.2 punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ //
MBh, 3, 131, 27.1 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam /
MBh, 3, 131, 27.2 tata utkṛttamāṃso 'sāvāruroha svayaṃ tulām //
MBh, 3, 131, 29.1 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate /
MBh, 3, 170, 48.2 anekarūpasaṃyuktair māṃsamedovasāśibhiḥ /
MBh, 3, 184, 24.2 dhānāpūpā māṃsaśākāḥ sadā pāyasakardamāḥ //
MBh, 3, 186, 42.2 aihalaukikam īhante māṃsaśoṇitavardhanam //
MBh, 3, 188, 67.1 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā /
MBh, 3, 198, 10.2 mārgamāhiṣamāṃsāni vikrīṇantaṃ tapasvinam /
MBh, 3, 198, 32.1 na bhakṣayāmi māṃsāni ṛtugāmī tathā hyaham /
MBh, 3, 199, 4.1 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija /
MBh, 3, 199, 6.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 3, 199, 8.1 samāṃsaṃ dadato hyannaṃ rantidevasya nityaśaḥ /
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 199, 10.2 bhakṣyaṃ naiva bhaven māṃsaṃ kasyacid dvijasattama //
MBh, 3, 199, 11.1 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe /
MBh, 3, 219, 30.2 atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā //
MBh, 3, 219, 36.1 ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ /
MBh, 3, 220, 16.1 striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ /
MBh, 3, 221, 49.2 devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam //
MBh, 3, 255, 31.2 atṛpyaṃstatra vīrāṇāṃ hatānāṃ māṃsaśoṇitaiḥ //
MBh, 3, 267, 20.2 prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca //
MBh, 3, 274, 31.1 śarīradhātavo hyasya māṃsaṃ rudhiram eva ca /
MBh, 4, 12, 6.1 bhīmaseno 'pi māṃsāni bhakṣyāṇi vividhāni ca /
MBh, 4, 21, 60.1 taṃ saṃmathitasarvāṅgaṃ māṃsapiṇḍopamaṃ kṛtam /
MBh, 4, 57, 18.1 śaracāpaplavāṃ ghorāṃ māṃsaśoṇitakardamām /
MBh, 5, 34, 47.1 āḍhyānāṃ māṃsaparamaṃ madhyānāṃ gorasottaram /
MBh, 5, 38, 5.2 tilā māṃsaṃ mūlaphalāni śākaṃ raktaṃ vāsaḥ sarvagandhā guḍaśca //
MBh, 5, 53, 11.2 apyarṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ //
MBh, 5, 78, 14.2 māṃsaśoṇitabhṛnmartyaḥ pratiyudhyeta ko yudhi //
MBh, 5, 111, 5.1 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ /
MBh, 5, 141, 21.1 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava /
MBh, 5, 154, 26.2 vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ //
MBh, 6, 1, 21.1 vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān /
MBh, 6, 2, 18.2 kravyādā bhakṣayiṣyanti māṃsāni gajavājinām //
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 17, 4.2 lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ //
MBh, 6, 50, 94.1 kaliṅgaprabhavāṃ caiva māṃsaśoṇitakardamām /
MBh, 6, 53, 21.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 7, 6, 25.1 anabhre pravavarṣa dyaur māṃsāsthirudhirāṇyuta /
MBh, 7, 6, 26.3 cikhādiṣanto māṃsāni pipāsantaśca śoṇitam //
MBh, 7, 13, 10.2 kavacoḍupasaṃyuktāṃ māṃsapaṅkasamākulām //
MBh, 7, 19, 54.2 babhūva pṛthivī rājanmāṃsaśoṇitakardamā //
MBh, 7, 20, 35.2 vīrāpahāriṇīm ugrāṃ māṃsaśoṇitakardamām //
MBh, 7, 48, 49.2 manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī //
MBh, 7, 51, 28.2 saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām /
MBh, 7, 55, 30.1 madhumāṃsanivṛttānāṃ madād dambhāt tathānṛtāt /
MBh, 7, 59, 19.2 bhakṣayiṣyanti māṃsāni ye cānye puruṣādakāḥ //
MBh, 7, 72, 14.1 bhakṣayantaḥ sma māṃsāni pibantaścāpi śoṇitam /
MBh, 7, 95, 39.1 agamyarūpāṃ pṛthivīṃ māṃsaśoṇitakardamām /
MBh, 7, 131, 121.2 majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām //
MBh, 7, 146, 15.1 tataḥ pūrṇāyatotsṛṣṭair māṃsaśoṇitabhojanaiḥ /
MBh, 7, 151, 15.2 śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ //
MBh, 7, 162, 15.2 śastramatsyasusampūrṇāṃ māṃsaśoṇitakardamām //
MBh, 7, 164, 82.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 8, 19, 73.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
MBh, 8, 30, 15.1 dhānāgauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha /
MBh, 8, 30, 15.2 apūpamāṃsavāṭyānām āśinaḥ śīlavarjitāḥ //
MBh, 8, 30, 30.2 gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam //
MBh, 8, 30, 32.1 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam /
MBh, 8, 36, 9.3 māṃsaśoṇitacitreva śātakaumbhamayīva ca //
MBh, 8, 36, 31.1 māṃsakardamapaṅkāś ca śoṇitaughāḥ sudāruṇāḥ /
MBh, 8, 36, 34.2 nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ //
MBh, 8, 36, 35.2 medomajjāvasātṛptās tṛptā māṃsasya caiva hi /
MBh, 8, 50, 63.1 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam /
MBh, 8, 56, 39.2 agamyarūpā pṛthivī māṃsaśoṇitakardamā //
MBh, 8, 57, 2.1 śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthivāhinīm /
MBh, 8, 67, 17.1 marmacchidaṃ śoṇitamāṃsadigdhaṃ vaiśvānarārkapratimaṃ mahārham /
MBh, 9, 13, 17.1 agamyarūpā pṛthivī māṃsaśoṇitakardamā /
MBh, 9, 29, 22.2 māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā //
MBh, 9, 29, 23.2 māṃsabhārān upājahrur bhaktyā paramayā vibho //
MBh, 9, 29, 33.2 kiṃ no māṃsena śuṣkeṇa parikliṣṭena śoṣiṇā //
MBh, 9, 29, 34.2 māṃsabhārān upādāya prayayuḥ śibiraṃ prati //
MBh, 9, 40, 11.1 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ /
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 40, 27.1 māṃsair api juhāveṣṭim akṣīyanta tato 'surāḥ /
MBh, 10, 7, 36.1 pātāro 'sṛgvasādyānāṃ māṃsāntrakṛtabhojanāḥ /
MBh, 10, 8, 127.2 khādanto naramāṃsāni pibantaḥ śoṇitāni ca //
MBh, 10, 8, 132.2 paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ //
MBh, 10, 8, 132.2 paramāṃsāni khādantaḥ kravyādā māṃsajīvinaḥ //
MBh, 11, 4, 3.1 tataḥ sa pañcame 'tīte māse māṃsaṃ prakalpayet /
MBh, 11, 4, 4.1 amedhyamadhye vasati māṃsaśoṇitalepane /
MBh, 11, 16, 55.2 agamyakalpā pṛthivī māṃsaśoṇitakardamā //
MBh, 12, 3, 6.1 atha kṛmiḥ śleṣmamayo māṃsaśoṇitabhojanaḥ /
MBh, 12, 29, 120.2 sūpabhūyiṣṭham aśnīdhvaṃ nādya māṃsaṃ yathā purā //
MBh, 12, 37, 25.1 piṣṭamāṃsekṣuśākānāṃ vikārāḥ payasastathā /
MBh, 12, 37, 26.1 pāyasaṃ kṛsaraṃ māṃsam apūpāśca vṛthā kṛtāḥ /
MBh, 12, 59, 7.1 tulyaśukrāsthimajjaśca tulyamāṃsāsṛg eva ca /
MBh, 12, 79, 4.3 ṛṣabhānmadhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira //
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 111, 21.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha mānavāḥ /
MBh, 12, 112, 5.2 na bhakṣayati māṃsāni parair upahṛtānyapi //
MBh, 12, 112, 45.1 īpsitaṃ ca mṛgendrasya māṃsaṃ yat tatra saṃskṛtam /
MBh, 12, 112, 48.1 bhojane copahartavye tanmāṃsaṃ na sma dṛśyate /
MBh, 12, 112, 49.1 kṛtakaiścāpi tanmāṃsaṃ mṛgendrāyopavarṇitam /
MBh, 12, 112, 54.1 māṃsāpanayanaṃ jñātvā vyāghrasteṣāṃ tu tad vacaḥ /
MBh, 12, 112, 60.1 śūnyāt tacca gṛhānmāṃsaṃ yad adyāpahṛtaṃ tava /
MBh, 12, 113, 12.1 sa dṛṣṭvā māṃsajīvī tu subhṛśaṃ kṣucchramānvitaḥ /
MBh, 12, 133, 7.1 madhumāṃsair mūlaphalair annair uccāvacair api /
MBh, 12, 137, 85.2 kustrī khādati māṃsāni māghamā segavām iva //
MBh, 12, 139, 32.2 māṃsam annaṃ mūlaphalam anyad vā tatra kiṃcana //
MBh, 12, 139, 35.1 sa dadarśa śvamāṃsasya kutantīṃ vitatāṃ muniḥ /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 65.2 na durbhikṣe sulabhaṃ māṃsam anyacchvapāka nānnaṃ na ca me 'sti vittam /
MBh, 12, 139, 65.3 kṣudhārtaścāham agatir nirāśaḥ śvamāṃse cāsmin ṣaḍrasān sādhu manye //
MBh, 12, 139, 83.3 yo hyādriyed bhakṣyam iti śvamāṃsaṃ manye na tasyāsti vivarjanīyam //
MBh, 12, 141, 4.2 pūjitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
MBh, 12, 141, 5.3 svamāṃsair bhojitaḥ kāṃ ca gatiṃ lebhe sa bhārata //
MBh, 12, 143, 4.2 dattaḥ svamāṃsaṃ dadatā kapotena mahātmanā //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 149, 96.2 yuṣmān pradharṣayiṣyanti vikṛtā māṃsabhojanāḥ //
MBh, 12, 159, 70.2 māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati //
MBh, 12, 165, 31.1 ayaṃ bakapatiḥ pārśve māṃsarāśiḥ sthito mama /
MBh, 12, 166, 17.1 asya māṃsair ime sarve viharantu yatheṣṭataḥ /
MBh, 12, 172, 21.2 bhakṣaye śālimāṃsāni bhakṣāṃścoccāvacān punaḥ //
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 177, 20.1 tvak ca māṃsaṃ tathāsthīni majjā snāyu ca pañcamam /
MBh, 12, 180, 13.1 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
MBh, 12, 186, 13.1 yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt /
MBh, 12, 186, 13.1 yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt /
MBh, 12, 186, 13.2 na bhakṣayed vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet //
MBh, 12, 202, 25.2 khuraiḥ saṃdārayāmāsa māṃsamedo'sthisaṃcayam //
MBh, 12, 205, 12.1 madhu tailaṃ payaḥ sarpir māṃsāni lavaṇaṃ guḍaḥ /
MBh, 12, 205, 30.1 athavā mantravad brūyur māṃsādānāṃ yajuṣkṛtam /
MBh, 12, 207, 16.1 vātapittakaphān raktaṃ tvaṅmāṃsaṃ snāyum asthi ca /
MBh, 12, 211, 40.1 indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca /
MBh, 12, 214, 6.2 amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet //
MBh, 12, 214, 11.1 abhakṣayan vṛthāmāṃsam amāṃsāśī bhavatyuta /
MBh, 12, 221, 62.1 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaṣkulīḥ /
MBh, 12, 257, 8.2 vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate //
MBh, 12, 257, 9.1 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam /
MBh, 12, 268, 10.1 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet /
MBh, 12, 283, 4.2 madyamāṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ //
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 293, 31.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 293, 35.1 tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
MBh, 12, 309, 9.1 aihalaukikam īhante māṃsaśoṇitavardhanam /
MBh, 12, 309, 24.2 ṛtvāsyaḥ samabalaśuklakṛṣṇanetro māṃsāṅgo dravati vayohayo narāṇām //
MBh, 12, 316, 42.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
MBh, 12, 318, 21.2 prāṇināṃ prāṇasaṃrodhe māṃsaśleṣmaviceṣṭitam //
MBh, 13, 14, 58.2 yena varṣaśataṃ sāgram ātmamāṃsair huto 'nalaḥ /
MBh, 13, 23, 25.2 brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam /
MBh, 13, 24, 35.2 somakṣayaśca māṃsaṃ ca yad āraṇyaṃ yudhiṣṭhira //
MBh, 13, 24, 87.1 nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca /
MBh, 13, 48, 22.2 māṃsasvādukaraṃ sūdaṃ saugandham iti saṃjñitam //
MBh, 13, 53, 16.1 māṃsaprakārān vividhāñ śākāni vividhāni ca /
MBh, 13, 62, 39.2 māṃsamedo'sthiśukrāṇāṃ prādurbhāvastataḥ punaḥ //
MBh, 13, 63, 6.1 rohiṇyāṃ prathitair māṃsair māṣair annena sarpiṣā /
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 72, 10.1 yaḥ sarvamāṃsāni na bhakṣayīta pumān sadā yāvad antāya yuktaḥ /
MBh, 13, 77, 16.2 na cāsāṃ māṃsam aśnīyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 88, 7.2 gavayasya tu māṃsena tṛptiḥ syād daśamāsikī //
MBh, 13, 88, 9.2 vādhrīṇasasya māṃsena tṛptir dvādaśavārṣikī //
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 15.1 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye /
MBh, 13, 91, 40.1 grāmyaṃ vārāhamāṃsaṃ ca yaccaivāprokṣitaṃ bhavet /
MBh, 13, 93, 8.2 amāṃsāśī sadā ca syāt pavitrī ca sadā bhavet //
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 93, 12.1 abhakṣayan vṛthā māṃsam amāṃsāśī bhavatyuta /
MBh, 13, 94, 21.1 apakvam eva tanmāṃsam abhūt teṣāṃ ca dhīmatām /
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 24.2 pṛṣṭhamāṃsaṃ samaśnātu divā gacchatu maithunam /
MBh, 13, 101, 60.1 kāryā rudhiramāṃsāḍhyā balayo yakṣarakṣasām /
MBh, 13, 104, 18.2 saṃrabdha eva bhūtānāṃ pṛṣṭhamāṃsānyabhakṣayam //
MBh, 13, 105, 27.2 ye sarvabhūteṣu nivṛttakāmā amāṃsādā nyastadaṇḍāścaranti /
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 55.1 vṛthā māṃsaṃ na khādeta pṛṣṭhamāṃsaṃ tathaiva ca /
MBh, 13, 107, 65.1 saṃyāvaṃ kṛsaraṃ māṃsaṃ śaṣkulī pāyasaṃ tathā /
MBh, 13, 107, 85.1 ājaṃ gavyaṃ ca yanmāṃsaṃ māyūraṃ caiva varjayet /
MBh, 13, 107, 85.2 varjayecchuṣkamāṃsaṃ ca tathā paryuṣitaṃ ca yat //
MBh, 13, 110, 30.2 sumanovarṇakaṃ caiva madhumāṃsaṃ ca varjayet //
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 112, 22.1 tvagasthimāṃsaṃ śukraṃ ca śoṇitaṃ ca mahāmate /
MBh, 13, 112, 31.2 tvagasthimāṃsam utsṛjya taiśca bhūtair vivarjitaḥ /
MBh, 13, 115, 9.2 na bhakṣayantyato māṃsaṃ tapoyuktā manīṣiṇaḥ //
MBh, 13, 115, 10.1 doṣāṃstu bhakṣaṇe rājanmāṃsasyeha nibodha me /
MBh, 13, 115, 10.2 putramāṃsopamaṃ jānan khādate yo vicetanaḥ //
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 115, 14.3 praśaṃsā hyeva māṃsasya doṣakarmaphalānvitā //
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 13, 115, 15.2 svamāṃsaiḥ paramāṃsāni paripālya divaṃ gatāḥ //
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 116, 2.2 ahatvā ca kuto māṃsam evam etad virudhyate //
MBh, 13, 116, 3.1 jāto naḥ saṃśayo dharme māṃsasya parivarjane /
MBh, 13, 116, 7.2 māṃsasya bhakṣaṇe rājan yo 'dharmaḥ kurupuṃgava /
MBh, 13, 116, 10.2 varjayenmadhu māṃsaṃ ca samam etad yudhiṣṭhira //
MBh, 13, 116, 11.2 amāṃsabhakṣaṇaṃ rājan praśaṃsanti manīṣiṇaḥ //
MBh, 13, 116, 12.1 na bhakṣayati yo māṃsaṃ na hanyānna ca ghātayet /
MBh, 13, 116, 13.2 sādhūnāṃ saṃmato nityaṃ bhavenmāṃsasya varjanāt //
MBh, 13, 116, 14.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 14.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 15.2 madhumāṃsanivṛttyeti prāhaivaṃ sa bṛhaspatiḥ //
MBh, 13, 116, 16.2 na khādati ca yo māṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 17.2 sadā tapasvī bhavati madhumāṃsasya varjanāt //
MBh, 13, 116, 18.2 yo bhakṣayitvā māṃsāni paścād api nivartate //
MBh, 13, 116, 19.1 duṣkaraṃ hi rasajñena māṃsasya parivarjanam /
MBh, 13, 116, 23.2 arogāṇām apāpānāṃ pāpair māṃsopajīvibhiḥ //
MBh, 13, 116, 24.1 tasmād viddhi mahārāja māṃsasya parivarjanam /
MBh, 13, 116, 26.1 na hi māṃsaṃ tṛṇāt kāṣṭhād upalād vāpi jāyate /
MBh, 13, 116, 26.2 hatvā jantuṃ tato māṃsaṃ tasmād doṣo 'sya bhakṣaṇe //
MBh, 13, 116, 28.3 amāṃsabhakṣaṇe rājan bhayam ante na gacchati //
MBh, 13, 116, 31.2 tasmād vivarjayenmāṃsaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 116, 34.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 34.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
MBh, 13, 116, 35.2 māṃsasyābhakṣaṇaṃ prāhur niyatāḥ paramarṣayaḥ //
MBh, 13, 116, 36.2 mārkaṇḍeyasya vadato ye doṣā māṃsabhakṣaṇe //
MBh, 13, 116, 37.1 yo hi khādati māṃsāni prāṇināṃ jīvitārthinām /
MBh, 13, 116, 40.2 bhavatyabhakṣayanmāṃsaṃ dayāvān prāṇinām iha //
MBh, 13, 116, 41.2 māṃsasyābhakṣaṇe dharmo viśiṣṭaḥ syād iti śrutiḥ //
MBh, 13, 116, 43.1 prokṣitābhyukṣitaṃ māṃsaṃ tathā brāhmaṇakāmyayā /
MBh, 13, 116, 46.1 bhakṣayitvā tu yo māṃsaṃ paścād api nivartate /
MBh, 13, 116, 51.2 vidhinā hi narāḥ pūrvaṃ māṃsaṃ rājann abhakṣayan //
MBh, 13, 116, 52.2 sa varjayeta māṃsāni prāṇinām iha sarvaśaḥ //
MBh, 13, 116, 54.2 abhakṣyam iti māṃsaṃ sa prāha bhakṣyam iti prabho //
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 116, 58.2 abhakṣaṇe sarvasukhaṃ māṃsasya manujādhipa //
MBh, 13, 116, 59.2 yaścaikaṃ varjayenmāṃsaṃ samam etanmataṃ mama //
MBh, 13, 116, 60.2 varjayet sarvamāṃsāni dharmo hyatra vidhīyate //
MBh, 13, 116, 61.1 caturo vārṣikānmāsān yo māṃsaṃ parivarjayet /
MBh, 13, 116, 62.1 athavā māsam apyekaṃ sarvamāṃsānyabhakṣayan /
MBh, 13, 116, 63.1 ye varjayanti māṃsāni māsaśaḥ pakṣaśo 'pi vā /
MBh, 13, 116, 64.1 māṃsaṃ tu kaumudaṃ pakṣaṃ varjitaṃ pārtha rājabhiḥ /
MBh, 13, 116, 70.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
MBh, 13, 116, 73.1 madhu māṃsaṃ ca ye nityaṃ varjayantīha dhārmikāḥ /
MBh, 13, 116, 76.1 etat te kathitaṃ rājanmāṃsasya parivarjane /
MBh, 13, 117, 1.2 ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ /
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 4.1 tad icchāmi guṇāñśrotuṃ māṃsasyābhakṣaṇe 'pi vā /
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 117, 10.1 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati /
MBh, 13, 117, 10.1 svamāṃsaṃ paramāṃsair yo vivardhayitum icchati /
MBh, 13, 117, 12.1 śukrācca tāta saṃbhūtir māṃsasyeha na saṃśayaḥ /
MBh, 13, 117, 16.2 vīryeṇopārjitaṃ māṃsaṃ yathā khādanna duṣyati //
MBh, 13, 117, 29.2 pāṭyamānāśca dṛśyante vivaśā māṃsagṛddhinaḥ //
MBh, 13, 117, 32.1 sarvamāṃsāni yo rājan yāvajjīvaṃ na bhakṣayet /
MBh, 13, 117, 33.1 ye bhakṣayanti māṃsāni bhūtānāṃ jīvitaiṣiṇām /
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 117, 34.2 etanmāṃsasya māṃsatvam ato budhyasva bhārata //
MBh, 13, 128, 15.1 aśucau māṃsakalile vasāśoṇitakardame /
MBh, 13, 128, 26.2 adattādānaviramo madhumāṃsasya varjanam //
MBh, 13, 146, 7.2 māṃsaśoṇitamajjādo yat tato rudra ucyate //
MBh, 13, 148, 17.1 yajuṣā saṃskṛtaṃ māṃsam upabhuñjanna duṣyati /
MBh, 13, 148, 17.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam //
MBh, 13, 148, 17.2 pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tat samam //
MBh, 14, 8, 8.2 nirdeṣṭuṃ prāṇibhiḥ kaiścit prākṛtair māṃsalocanaiḥ //
MBh, 14, 19, 37.3 tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati //
MBh, 14, 42, 7.2 māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ //
MBh, 14, 62, 19.1 modakaiḥ pāyasenātha māṃsāpūpaistathaiva ca /
MBh, 14, 64, 4.2 modakaiḥ pāyasenātha māṃsaiścopāharad balim //
MBh, 14, 64, 7.1 kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ /
MBh, 14, 76, 19.2 āvṛtya gaganaṃ meghā mumucur māṃsaśoṇitam //
MBh, 14, 93, 75.1 ātmamāṃsapradānena śibir auśīnaro nṛpaḥ /
MBh, 15, 1, 19.1 maireyaṃ madhu māṃsāni pānakāni laghūni ca /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
MBh, 16, 4, 7.2 bahu nānāvidhaṃ cakrur madyaṃ māṃsam anekaśaḥ //
MBh, 18, 2, 17.2 yuktaṃ pāpakṛtāṃ gandhair māṃsaśoṇitakardamam //
Manusmṛti
ManuS, 2, 177.1 varjayen madhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
ManuS, 3, 152.1 cikitsakān devalakān māṃsavikrayiṇas tathā /
ManuS, 3, 182.2 medo'sṛṅmāṃsamajjāsthi vadantyannaṃ manīṣiṇaḥ //
ManuS, 3, 227.2 hṛdyāni caiva māṃsāni pānāni surabhīṇi ca //
ManuS, 3, 257.1 munyannāni payaḥ somo māṃsaṃ yac cānupaskṛtam /
ManuS, 3, 268.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
ManuS, 3, 269.1 ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
ManuS, 3, 269.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
ManuS, 3, 270.2 śaśakūrmayos tu māṃsena māsān ekādaśaiva tu //
ManuS, 3, 271.2 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī //
ManuS, 4, 27.2 navānnam adyān māṃsaṃ vā dīrgham āyur jijīviṣuḥ //
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
ManuS, 5, 7.2 anupākṛtamāṃsāni devānnāni havīṃṣi ca //
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 15.1 yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate /
ManuS, 5, 15.2 matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet //
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 5, 27.1 prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā /
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 5, 33.1 nādyād avidhinā māṃsaṃ vidhijño 'nāpadi dvijaḥ /
ManuS, 5, 33.2 jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //
ManuS, 5, 34.2 yādṛśaṃ bhavati pretya vṛthāmāṃsāni khādataḥ //
ManuS, 5, 35.1 niyuktas tu yathānyāyaṃ yo māṃsaṃ nātti mānavaḥ /
ManuS, 5, 48.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ManuS, 5, 48.2 na ca prāṇivadhaḥ svargyas tasmānmāṃsaṃ vivarjayet //
ManuS, 5, 49.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ManuS, 5, 49.2 prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //
ManuS, 5, 50.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ManuS, 5, 52.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ManuS, 5, 52.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ManuS, 5, 53.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ManuS, 5, 54.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ManuS, 5, 55.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmy aham /
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ManuS, 5, 56.1 na māṃsabhakṣaṇe doṣo na madye na ca maithune /
ManuS, 5, 73.2 māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau //
ManuS, 5, 131.1 śvabhir hatasya yan māṃsaṃ śuci tan manur abravīt /
ManuS, 6, 14.1 varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca /
ManuS, 6, 76.1 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
ManuS, 7, 131.1 ādadītātha ṣaḍbhāgaṃ drumāṃsamadhusarpiṣām /
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 10, 88.1 apaḥ śastraṃ viṣaṃ māṃsaṃ somaṃ gandhāṃś ca sarvaśaḥ /
ManuS, 10, 92.1 sadyaḥ patati māṃsena lākṣayā lavaṇena ca /
ManuS, 10, 106.1 śvamāṃsam icchan ārto 'ttuṃ dharmādharmavicakṣaṇaḥ /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
ManuS, 11, 153.2 jagdhvā māṃsam abhakṣyaṃ ca saptarātraṃ yavān pibet //
ManuS, 11, 156.1 śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca /
ManuS, 11, 159.1 brahmacārī tu yo 'śnīyān madhu māṃsaṃ kathaṃcana /
ManuS, 12, 63.1 māṃsaṃ gṛdhro vapāṃ madgus tailaṃ tailapakaḥ khagaḥ /
Pāśupatasūtra
PāśupSūtra, 5, 16.0 bhaikṣyam pātrāgatam māṃsam aduṣyaṃ lavaṇena vā //
Rāmāyaṇa
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Bā, 58, 20.1 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ /
Rām, Bā, 61, 13.2 akāryam iva paśyāmaḥ śvamāṃsam iva bhojane //
Rām, Bā, 61, 16.1 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu /
Rām, Ay, 22, 8.1 nṛmāṃsabhojanā raudrā ye cānye sattvajātayaḥ /
Rām, Ay, 50, 15.2 aiṇeyaṃ māṃsam āhṛtya śālāṃ yakṣyāmahe vayam //
Rām, Ay, 78, 6.2 balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ //
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ay, 85, 18.2 surādīni ca peyāni māṃsāni vividhāni ca //
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ay, 85, 65.1 vāpyo maireyapūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ /
Rām, Ār, 2, 13.1 carāmi sāyudho nityam ṛṣimāṃsāni bhakṣayan /
Rām, Ār, 4, 33.2 jīrṇāṃ tvacaṃ tathāsthīni yac ca māṃsaṃ ca śoṇitam //
Rām, Ār, 9, 6.2 bhakṣyante rākṣasair bhīmair naramāṃsopajīvibhiḥ //
Rām, Ār, 11, 26.2 duḥsākṣīva pare loke svāni māṃsāni bhakṣayet //
Rām, Ār, 18, 7.1 kasya pattrarathāḥ kāyān māṃsam utkṛtya saṃgatāḥ /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 36, 2.3 vyacaraṃ daṇḍakāraṇyam ṛṣimāṃsāni bhakṣayan //
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 41, 29.1 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ /
Rām, Ār, 42, 21.1 nihatya pṛṣataṃ cānyaṃ māṃsam ādāya rāghavaḥ /
Rām, Ār, 54, 24.2 darpam asyā vineṣyadhvaṃ māṃsaśoṇitabhojanāḥ //
Rām, Ār, 64, 33.1 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
Rām, Ār, 68, 18.2 naramāṃsāśināṃ loke naipuṇyād adhigacchati //
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 17, 33.2 abhakṣyāṇi ca māṃsāni tvadvidhair dharmacāribhiḥ //
Rām, Ki, 17, 35.2 abhakṣyāṇi ca māṃsāni so 'haṃ pañcanakho hataḥ //
Rām, Ki, 18, 35.1 pramattān apramattān vā narā māṃsārthino bhṛśam /
Rām, Su, 1, 22.1 lehyān uccāvacān bhakṣyānmāṃsāni vividhāni ca /
Rām, Su, 9, 11.2 tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ //
Rām, Su, 9, 18.2 māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak //
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 15, 17.1 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ /
Rām, Su, 15, 17.1 māṃsaśoṇitadigdhāṅgīr māṃsaśoṇitabhojanāḥ /
Rām, Su, 22, 41.2 mānuṣaṃ māṃsam āsādya nṛtyāmo 'tha nikumbhilām //
Rām, Su, 25, 3.2 rākṣasyo bhakṣayiṣyanti māṃsam etad yathāsukham //
Rām, Su, 34, 39.1 na māṃsaṃ rāghavo bhuṅkte na cāpi madhu sevate /
Rām, Su, 36, 16.1 tato māṃsasamāyukto vāyasaḥ paryatuṇḍayat /
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Rām, Su, 56, 52.2 māṃsaśoṇitabhakṣyābhir vyāghrībhir hariṇīṃ yathā //
Rām, Yu, 8, 9.2 pragṛhya parighaṃ ghoraṃ māṃsaśoṇitarūpitam //
Rām, Yu, 12, 11.2 arcitaśca yathānyāyaṃ svaiśca māṃsair nimantritaḥ //
Rām, Yu, 32, 32.1 sa saṃprahārastumulo māṃsaśoṇitakardamaḥ /
Rām, Yu, 45, 18.2 adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām //
Rām, Yu, 45, 33.1 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ /
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 48, 17.2 te rāvaṇasamādiṣṭā māṃsaśoṇitabhojanāḥ //
Rām, Yu, 48, 24.2 māṃsānāṃ merusaṃkāśaṃ rāśiṃ paramatarpaṇam //
Rām, Yu, 48, 54.1 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat /
Rām, Yu, 48, 69.1 rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ /
Rām, Yu, 55, 30.1 māṃsaśoṇitasaṃkledāṃ bhūmiṃ kurvan sa rākṣasaḥ /
Rām, Yu, 55, 72.1 bubhukṣitaḥ śoṇitamāṃsagṛdhnuḥ praviśya tad vānarasainyam ugram /
Rām, Yu, 57, 63.1 sa tasya dadṛśe mārgo māṃsaśoṇitakardamaḥ /
Rām, Yu, 58, 45.1 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām /
Rām, Yu, 66, 19.1 svāśitāstava māṃsena gṛdhragomāyuvāyasāḥ /
Rām, Yu, 83, 19.1 adya gomāyavo gṛdhrā ye ca māṃsāśino 'pare /
Rām, Yu, 83, 19.2 sarvāṃstāṃstarpayiṣyāmi śatrumāṃsaiḥ śarārditaiḥ //
Rām, Yu, 111, 4.1 etad āyodhanaṃ paśya māṃsaśoṇitakardamam /
Rām, Utt, 6, 55.1 tathā śitaiḥ śoṇitamāṃsarūṣitair yugāntavaiśvānaratulyavigrahaiḥ /
Rām, Utt, 27, 41.1 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā /
Rām, Utt, 38, 14.2 māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca //
Rām, Utt, 41, 14.1 māṃsāni ca vicitrāṇi phalāni vividhāni ca /
Rām, Utt, 57, 25.1 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat /
Rām, Utt, 68, 13.1 tato bhuktvā yathākāmaṃ māṃsaṃ bahu ca suṣṭhu ca /
Rām, Utt, 69, 14.2 svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ //
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Rām, Utt, 90, 23.1 bhūtagrāmāśca bahavo māṃsabhakṣāḥ sudāruṇāḥ /
Rām, Utt, 90, 23.2 gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ //
Saundarānanda
SaundĀ, 9, 9.1 tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati /
SaundĀ, 11, 42.1 śyenāya prāṇivātsalyāt svamāṃsānyapi dattavān /
SaundĀ, 14, 13.2 putramāṃsāni khādetāṃ dampatī bhṛśaduḥkhitau //
SaundĀ, 17, 36.1 tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam /
Agnipurāṇa
AgniPur, 249, 1.2 pūrṇāyataṃ dvijaḥ kṛtvā tato māṃsair gadāyudhān /
Amarakośa
AKośa, 2, 327.2 piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam //
AKośa, 2, 328.1 uttaptaṃ śuṣkamāṃsaṃ syāttadvallūraṃ triliṅgakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.1 rasāsṛṅmāṃsamedo'sthimajjaśukrāṇi dhātavaḥ /
AHS, Sū., 4, 28.2 śāliṣaṣṭikagodhūmamudgamāṃsaghṛtādibhiḥ //
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Sū., 5, 62.1 māṃsānugasvarūpau ca vidyān medo 'pi tāv iva /
AHS, Sū., 6, 31.2 viparīto guruḥ kṣīramāṃsādyair yaś ca sādhitaḥ //
AHS, Sū., 6, 54.1 rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā /
AHS, Sū., 6, 62.2 lavaṇānurasāḥ pāke kaṭukā māṃsavardhanāḥ //
AHS, Sū., 6, 63.2 nātiśītagurusnigdhaṃ māṃsam ājam adoṣalam //
AHS, Sū., 6, 65.2 kārśyaṃ kevalavātāṃś ca gomāṃsaṃ saṃniyacchati //
AHS, Sū., 6, 68.1 māṃsaṃ sadyohataṃ śuddhaṃ vayaḥsthaṃ ca bhajet tyajet /
AHS, Sū., 6, 71.2 māṃsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam //
AHS, Sū., 6, 132.1 bṛṃhaṇaṃ madhuraṃ māṃsaṃ vātapittaharaṃ guru /
AHS, Sū., 6, 134.1 bhallātakasya tvaṅmāṃsaṃ bṛṃhaṇaṃ svādu śītalam /
AHS, Sū., 6, 172.1 śūkaśimbījapakvānnamāṃsaśākaphalauṣadhaiḥ /
AHS, Sū., 7, 33.2 āmamāṃsāni pittena māṣasūpena mūlakam //
AHS, Sū., 7, 44.1 hārītamāṃsaṃ hāridraśūlakaprotapācitam /
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 8, 49.2 śoṣe māṃsaraso madyaṃ māṃse svalpe ca pāvake //
AHS, Sū., 11, 10.1 māṃsaṃ gaṇḍārbudagranthigaṇḍorūdaravṛddhitāḥ /
AHS, Sū., 11, 18.1 māṃse 'kṣaglānigaṇḍasphikśuṣkatāsaṃdhivedanāḥ /
AHS, Sū., 11, 30.2 māṃsavṛddhibhavān rogān śastrakṣārāgnikarmabhiḥ //
AHS, Sū., 14, 9.2 māṃsakṣīrasitāsarpirmadhurasnigdhavastibhiḥ //
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 14, 35.2 māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ //
AHS, Sū., 14, 35.2 māṃsādamāṃsaṃ māṃsena saṃbhṛtatvād viśeṣataḥ //
AHS, Sū., 17, 8.2 pattrabhaṅgair vacādyaiś ca māṃsaiś cānūpavārijaiḥ //
AHS, Sū., 20, 6.1 bṛṃhaṇaṃ dhanvamāṃsottharasāsṛkkhapurair api /
AHS, Sū., 22, 6.1 gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā /
AHS, Sū., 24, 15.2 mṛgapakṣiyakṛnmāṃsamuktāyastāmrasaindhavaiḥ //
AHS, Sū., 24, 17.2 bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ //
AHS, Sū., 25, 9.2 gambhīravraṇamāṃsānām armaṇaḥ śeṣitasya ca //
AHS, Sū., 26, 21.1 alpamāṃsāsthisaṃdhisthavraṇānāṃ dvyaṅgulāyatā /
AHS, Sū., 28, 2.2 mṛdumāṃsaṃ ca jānīyād antaḥśalyaṃ samāsataḥ //
AHS, Sū., 28, 3.2 śopho bhavati māṃsasthe coṣaḥ śopho vivardhate //
AHS, Sū., 28, 4.2 peśyantaragate māṃsaprāptavacchvayathuṃ vinā //
AHS, Sū., 28, 13.1 māṃsapraṇaṣṭaṃ saṃśuddhyā karśanācchlathatāṃ gatam /
AHS, Sū., 28, 17.1 marmanaṣṭaṃ pṛthaṅ noktaṃ teṣāṃ māṃsādisaṃśrayāt /
AHS, Sū., 28, 45.2 śalye māṃsāvagāḍhe cet sa deśo na vidahyate //
AHS, Sū., 29, 37.1 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati /
AHS, Sū., 29, 39.1 navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam ajāṅgalam /
AHS, Sū., 29, 46.1 māṃsacchedo 'tirugraukṣyād daraṇaṃ śoṇitāgamaḥ /
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Sū., 29, 51.2 na tu vaṅkṣaṇakakṣādāvalpamāṃse cale vraṇān //
AHS, Sū., 29, 53.1 pralambi māṃsaṃ vicchinnaṃ niveśya svaniveśane /
AHS, Sū., 29, 70.2 sthirāṇām alpamāṃsānāṃ raukṣyād anuparohatām //
AHS, Sū., 29, 77.1 pracchādya māṃsapeśyā vā vraṇaṃ tān āśu nirharet /
AHS, Sū., 30, 7.2 deśe 'lpamāṃse vṛṣaṇameḍhrasrotonakhāntare //
AHS, Sū., 30, 41.1 tvaci māṃse sirāsnāyusaṃdhyasthiṣu sa yujyate /
AHS, Sū., 30, 43.1 māṃsadāho madhusnehajāmbavauṣṭhaguḍādibhiḥ /
AHS, Sū., 30, 48.2 māṃsalambanasaṃkocadāhadhūpanavedanāḥ //
AHS, Śār., 1, 67.1 śastaśca navame māsi snigdho māṃsarasaudanaḥ /
AHS, Śār., 2, 20.1 samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet /
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Śār., 3, 15.1 śastreṇa tāḥ pariharec catasro māṃsarajjavaḥ /
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Śār., 3, 92.1 medhāvī praśithilasaṃdhibandhamāṃso nārīṇām anabhimato 'lpaśukrakāmaḥ /
AHS, Śār., 3, 96.1 śleṣmā somaḥ śleṣmalas tena saumyo gūḍhasnigdhaśliṣṭasaṃdhyasthimāṃsaḥ /
AHS, Śār., 4, 10.2 mūtrāśayo dhanurvakro vastiralpāsramāṃsagaḥ //
AHS, Śār., 4, 38.1 māṃsāsthisnāyudhamanīsirāsaṃdhisamāgamaḥ /
AHS, Śār., 4, 40.1 māṃsajāni daśendrākhyatalahṛtstanarohitāḥ /
AHS, Śār., 4, 45.2 māṃsamarma gudo 'nyeṣāṃ snāvni kakṣādharau tathā //
AHS, Śār., 4, 47.1 viddhe 'jasram asṛksrāvo māṃsadhāvanavat tanuḥ /
AHS, Śār., 4, 47.2 pāṇḍutvam indriyājñānaṃ maraṇam cāśu māṃsaje //
AHS, Śār., 4, 56.1 vāyur māṃsavasāmajjamastuluṅgāni śoṣayet /
AHS, Śār., 5, 73.2 balamāṃsavihīnasya śleṣmakāsasamanvitaḥ //
AHS, Śār., 5, 80.2 atīsāro yakṛtpiṇḍamāṃsadhāvanamecakaiḥ //
AHS, Śār., 5, 85.2 mehas tṛḍdāhapiṭikāmāṃsakothātisāriṇam //
AHS, Śār., 5, 87.1 sarvaṃ ca māṃsasaṃkothadāhatṛṣṇāmadajvaraiḥ /
AHS, Śār., 5, 102.2 balamāṃsakṣayas tīvro rogavṛddhirarocakaḥ //
AHS, Śār., 5, 113.1 kāmalākṣṇor mukhaṃ pūrṇaṃ śaṅkhayor muktamāṃsatā /
AHS, Śār., 6, 31.1 dūrvārdramatsyamāṃsānāṃ lājānāṃ phalabhakṣayoḥ /
AHS, Nidānasthāna, 2, 70.2 tasmin māṃsavahā nāḍīr medonāḍīs tṛtīyake //
AHS, Nidānasthāna, 5, 10.2 strīmadyamāṃsapriyatā ghṛṇitvaṃ mūrdhaguṇṭhanam //
AHS, Nidānasthāna, 5, 20.2 kuryād agacchan māṃsādīn asṛk cordhvaṃ pradhāvati //
AHS, Nidānasthāna, 5, 22.1 raso 'pyasya na raktāya māṃsāya kuta eva tu /
AHS, Nidānasthāna, 7, 2.1 doṣās tvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn /
AHS, Nidānasthāna, 7, 2.2 māṃsāṅkurān apānādau kurvantyarśāṃsi tān jaguḥ //
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 11, 2.1 duṣṭatvaṅmāṃsamedo'sthisnāyvasṛkkaṇḍarāśrayaḥ /
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 13, 2.2 śleṣmatvagraktamāṃsāni pradūṣyāntaram āśritam //
AHS, Nidānasthāna, 13, 3.1 tvaṅmāṃsayos tat kurute tvaci varṇān pṛthagvidhān /
AHS, Nidānasthāna, 13, 16.1 koṣṭhaśākhāśrayāṃ pittaṃ dagdhvāsṛṅmāṃsam āvahet /
AHS, Nidānasthāna, 13, 21.2 nītvā ruddhagatis tair hi kuryāt tvaṅmāṃsasaṃśrayam //
AHS, Nidānasthāna, 13, 26.2 mṛdgrāmyamāṃsavallūram ajīrṇaśramamaithunam //
AHS, Nidānasthāna, 13, 57.1 raktaṃ vā vṛddharaktasya tvaksirāsnāvamāṃsagam /
AHS, Nidānasthāna, 13, 64.1 paṅkavacchīrṇamāṃsaśca spaṣṭasnāyusirāgaṇaḥ /
AHS, Nidānasthāna, 13, 68.1 śīrṇasnāyusirāmāṃsāḥ praklinnāḥ śavagandhayaḥ //
AHS, Nidānasthāna, 14, 32.2 yāpyaṃ medogataṃ kṛcchraṃ pittadvandvāsramāṃsagam //
AHS, Nidānasthāna, 14, 39.1 sakaṇḍu ca kramād raktamāṃsamedaḥsu cādiśet /
AHS, Nidānasthāna, 15, 11.1 māṃsamedogato granthīṃs todāḍhyān karkaśāñchramam /
AHS, Nidānasthāna, 16, 8.2 tvaṅmāṃsāśrayam uttānaṃ tat pūrvaṃ jāyate tataḥ //
AHS, Nidānasthāna, 16, 33.2 raktāvṛte sadāhārtis tvaṅmāṃsāntarajā bhṛśam //
AHS, Nidānasthāna, 16, 34.2 māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭikās tathā //
AHS, Cikitsitasthāna, 1, 76.1 atyantalaghubhir māṃsair jāṅgalaiśca hitā rasāḥ /
AHS, Cikitsitasthāna, 1, 95.1 jīrṇe ghṛte ca bhuñjīta mṛdumāṃsarasaudanam /
AHS, Cikitsitasthāna, 1, 158.2 māṃsaṃ medyoṣṇavīryaṃ ca sahānnena prakāmataḥ //
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 2, 19.1 jāṅgalāni ca māṃsāni śītavīryāṇi sādhayet /
AHS, Cikitsitasthāna, 2, 20.1 śītāḥ saśarkarākṣaudrās tadvan māṃsarasān api /
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 3, 23.1 mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām /
AHS, Cikitsitasthāna, 3, 89.1 pippalīkṣaudrasaṃyuktaṃ māṃsaśoṇitavardhanam /
AHS, Cikitsitasthāna, 3, 97.1 kṣīradhātrīvidārīkṣuchāgamāṃsarasānvitam /
AHS, Cikitsitasthāna, 3, 99.2 sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā //
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 3, 110.1 vayaḥsthāpanam āyuṣyaṃ māṃsaśukrabalapradam /
AHS, Cikitsitasthāna, 5, 4.1 drākṣāvidārīkāśmaryamāṃsānāṃ vā rasair yutān /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 6.1 ājaṃ kṣīraṃ ghṛtaṃ māṃsaṃ kravyānmāṃsaṃ ca śoṣajit /
AHS, Cikitsitasthāna, 5, 14.2 daśamūlena payasā siddhaṃ māṃsarasena vā //
AHS, Cikitsitasthāna, 5, 15.1 balāgarbhaṃ ghṛtaṃ yojyaṃ kravyānmāṃsarasena vā /
AHS, Cikitsitasthāna, 5, 27.1 māṃsasarpiridam pītaṃ yuktaṃ māṃsarasena vā /
AHS, Cikitsitasthāna, 5, 74.2 māṃsam evāśnato yuktyā mārdvīkaṃ pibato 'nu ca //
AHS, Cikitsitasthāna, 5, 76.1 yathārham anupānārthaṃ piben māṃsāni bhakṣayan /
AHS, Cikitsitasthāna, 5, 83.2 vastayaḥ kṣīrasarpīṃṣi madyamāṃsasuśīlatā /
AHS, Cikitsitasthāna, 6, 24.1 sarpirguḍā māṃsarasā ghṛtāni kalyāṇakatryūṣaṇajīvanāni /
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
AHS, Cikitsitasthāna, 7, 13.2 śūlyamāṃsair harītakaiḥ snehavadbhiśca saktubhiḥ //
AHS, Cikitsitasthāna, 7, 14.1 uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ /
AHS, Cikitsitasthāna, 7, 15.2 ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī //
AHS, Cikitsitasthāna, 7, 27.2 jīrṇe 'dyānmadhurāmlena chāgamāṃsarasena ca //
AHS, Cikitsitasthāna, 7, 40.1 yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet /
AHS, Cikitsitasthāna, 7, 70.1 ānūpaṃ jāṅgalaṃ māṃsaṃ vidhināpyupakalpitam /
AHS, Cikitsitasthāna, 7, 71.2 madyamāṃsaviyuktasya prayoge syāt kiyān guṇaḥ //
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 7, 97.2 ślaiṣmiko dhanvajair māṃsair madyaṃ māricikaiḥ saha //
AHS, Cikitsitasthāna, 8, 119.1 chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ /
AHS, Cikitsitasthāna, 9, 44.2 ekato māṃsadugdhājyaṃ purīṣagrahaśūlajit //
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 10, 77.2 māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ //
AHS, Cikitsitasthāna, 10, 87.1 āvikaṃ subhṛtaṃ māṃsam adyād atyagnivāraṇam /
AHS, Cikitsitasthāna, 11, 42.2 pumān sutṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca //
AHS, Cikitsitasthāna, 12, 13.2 dhanvamāṃsāni śūlyāni pariśuṣkāṇyayaskṛtiḥ //
AHS, Cikitsitasthāna, 14, 101.1 gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
AHS, Cikitsitasthāna, 15, 23.2 dāḍimatriphalāmāṃsarasamūtrasukhodakaiḥ //
AHS, Cikitsitasthāna, 18, 8.2 tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate //
AHS, Cikitsitasthāna, 18, 10.1 nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige /
AHS, Cikitsitasthāna, 20, 35.1 kṣīrāṇi māṃsāni ghṛtaṃ guḍaṃ ca dadhīni śākāni ca parṇavanti /
AHS, Cikitsitasthāna, 21, 19.1 vireko māṃsamedaḥsthe nirūhaḥ śamanāni ca /
AHS, Cikitsitasthāna, 21, 28.2 niṣkvāthyānūpamāṃsaṃ ca tenāmlaiḥ payasāpi ca //
AHS, Cikitsitasthāna, 21, 47.1 jāṅgalairaghṛtair māṃsair madhvambho'riṣṭapāyinaḥ /
AHS, Cikitsitasthāna, 22, 54.2 dhanvamāṃsaṃ yavāḥ śālir virekaḥ kṣīravān mṛduḥ //
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
AHS, Kalpasiddhisthāna, 1, 42.1 pṛthak phalādiṣaṭkasya kvāthe māṃsam anūpajam /
AHS, Kalpasiddhisthāna, 3, 29.2 snigdhāmlalavaṇā hṛdyā yūṣamāṃsarasā hitāḥ //
AHS, Kalpasiddhisthāna, 3, 31.1 vāggrahānilarogeṣu ghṛtamāṃsopasādhitām /
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Kalpasiddhisthāna, 4, 4.1 dvipañcamūlasya raso 'mlayuktaḥ sachāgamāṃsasya sapūrvapeṣyaḥ /
AHS, Kalpasiddhisthāna, 4, 6.2 syād dīpano māṃsabalapradaśca cakṣurbalaṃ copadadhāti sadyaḥ //
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Utt., 2, 63.2 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam //
AHS, Utt., 4, 17.2 surāmāṃsaruciṃ vidyād daityagrahagṛhītakam //
AHS, Utt., 4, 22.2 matsyamāṃsaruciṃ hṛṣṭaṃ tuṣṭaṃ balinam avyatham //
AHS, Utt., 4, 29.1 dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśanacchadau /
AHS, Utt., 4, 38.1 tilānnamadyamāṃseṣu satataṃ saktalocanam /
AHS, Utt., 4, 42.1 apasavyaparīdhānaṃ tilamāṃsaguḍapriyam /
AHS, Utt., 5, 22.1 snānavastravasāmāṃsamadyakṣīraguḍādi ca /
AHS, Utt., 5, 41.1 baliḥ pakvāmamāṃsāni niṣpāvā rudhirokṣitāḥ /
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //
AHS, Utt., 8, 19.1 bahalaṃ bahalair māṃsaiḥ savarṇaiścīyate samaiḥ /
AHS, Utt., 8, 24.1 vartmāntar māṃsapiṇḍābhaḥ śvayathur grathito 'rujaḥ /
AHS, Utt., 10, 6.2 srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅmāṃsapākataḥ //
AHS, Utt., 10, 17.2 mṛdvāśuvṛddhyaruṅmāṃsaṃ prastāri śyāvalohitam //
AHS, Utt., 10, 18.2 śuṣkāsṛkpiṇḍavacchyāvaṃ yan māṃsaṃ bahalaṃ pṛthu //
AHS, Utt., 10, 21.2 tacchedyam asitaprāptaṃ māṃsasnāvasirāvṛtam //
AHS, Utt., 11, 56.1 vraṇaṃ gomāṃsacūrṇena baddhaṃ baddhaṃ vimucya ca /
AHS, Utt., 16, 63.1 śākaṃ caivaṃvidhaṃ māṃsaṃ jāṅgalaṃ dāḍimaṃ sitām /
AHS, Utt., 17, 13.2 vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam //
AHS, Utt., 17, 16.2 eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ //
AHS, Utt., 18, 41.2 ānūpamāṃsakvāthe ca pālīpoṣaṇavardhanam //
AHS, Utt., 18, 60.2 tvaṅmāṃsaṃ nāsikāsanne rakṣaṃs tattanutāṃ nayet //
AHS, Utt., 18, 65.1 chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntācca carma tat /
AHS, Utt., 19, 18.2 pacen nāsāpuṭe pittaṃ tvaṅmāṃsaṃ dāhaśūlavat //
AHS, Utt., 20, 3.1 dhanvamāṃsaguḍakṣīracaṇakatrikaṭūtkaṭam /
AHS, Utt., 21, 8.2 māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt //
AHS, Utt., 21, 8.2 māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt //
AHS, Utt., 21, 30.2 pūyaṃ muhuḥ sā sravati tvaṅmāṃsāsthiprabhedinī //
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 33.2 matsyagandhir bhavet pakvaḥ so 'laso māṃsaśātanaḥ //
AHS, Utt., 21, 36.1 tālumāṃse 'nilād duṣṭe piṭikāḥ sarujaḥ kharāḥ /
AHS, Utt., 21, 38.2 tālumadhye niruṅ māṃsaṃ saṃhataṃ tālusaṃhatiḥ //
AHS, Utt., 21, 42.1 māṃsāṅkurāḥ śīghracayā rohiṇī śīghrakāriṇī /
AHS, Utt., 21, 50.2 bhūrimāṃsāṅkuravṛtā tīvratṛḍjvaramūrdharuk //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 22, 54.1 dhanvamāṃsarasāḥ snigdhāḥ kṣīrasarpiśca nāvanam /
AHS, Utt., 22, 98.2 cūrṇaḥ sakṣaudro dantamāṃsārtikaṇḍūpākasrāvāṇāṃ nāśano gharṣaṇena //
AHS, Utt., 24, 3.1 piṇḍopanāhasvedāśca māṃsadhānyakṛtā hitāḥ /
AHS, Utt., 25, 4.1 pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk /
AHS, Utt., 25, 6.2 mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ //
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 25, 46.2 śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam //
AHS, Utt., 25, 47.2 adyān māṃsādamāṃsāni vidhinopahitāni ca //
AHS, Utt., 25, 48.1 māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ /
AHS, Utt., 25, 48.1 māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ /
AHS, Utt., 25, 48.2 utsannamṛdumāṃsānāṃ vraṇānām avasādanam //
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 25, 53.2 apetapūtimāṃsānāṃ māṃsasthānām arohatām //
AHS, Utt., 25, 53.2 apetapūtimāṃsānāṃ māṃsasthānām arohatām //
AHS, Utt., 25, 59.1 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate /
AHS, Utt., 26, 57.3 vāsayet tailapūrṇāyāṃ droṇyāṃ māṃsarasāśinam //
AHS, Utt., 27, 23.1 lambāni vraṇamāṃsāni pralipya madhusarpiṣā /
AHS, Utt., 27, 32.2 pakvamāṃsasirāsnāyuḥ saṃdhiḥ śleṣaṃ na gacchati //
AHS, Utt., 28, 3.1 pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅmāṃsago bhavet /
AHS, Utt., 28, 18.2 asthileśo 'bhyavahṛto māṃsagṛddhyā yadā gudam //
AHS, Utt., 28, 19.2 syāt tataḥ pūyadīrṇāyāṃ māṃsakothena tatra ca //
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
AHS, Utt., 29, 2.1 doṣāsramāṃsamedo'sthisirāvraṇabhavā nava /
AHS, Utt., 29, 6.1 sirāmāṃsaṃ ca saṃśritya sasvāpaḥ pittalakṣaṇaḥ /
AHS, Utt., 29, 6.2 māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet //
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 29, 16.2 pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsapiṇḍitam //
AHS, Utt., 29, 17.1 māṃsāṅkuraiścitaṃ yāti vṛddhiṃ cāśu sravet tataḥ /
AHS, Utt., 29, 18.1 teṣvasṛṅmāṃsaje varjye catvāryanyāni sādhayet /
AHS, Utt., 29, 19.1 doṣā māṃsāsragāḥ pādau kālenāśritya kurvate /
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 29, 27.1 anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati /
AHS, Utt., 30, 5.1 māṃsavraṇodbhavau granthī yāpayed evam eva ca /
AHS, Utt., 31, 2.1 yavaprakhyā yavaprakhyā tābhyāṃ māṃsāśritā ghanā /
AHS, Utt., 31, 14.2 malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ //
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 31, 18.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet /
AHS, Utt., 31, 23.2 kuryāt pittānilaṃ pākaṃ nakhamāṃse sarugjvaram //
AHS, Utt., 32, 10.1 pakve tu duṣṭamāṃsāni gatīḥ sarvāśca śodhayet /
AHS, Utt., 33, 23.2 māṃspākaḥ sarvajaḥ sarvavedano māṃsaśātanaḥ //
AHS, Utt., 33, 25.2 kṛṣṇāni bhūtvā māṃsāni viśīryante samantataḥ //
AHS, Utt., 33, 26.2 māṃsottham arbudaṃ pākaṃ vidradhiṃ tilakālakān //
AHS, Utt., 33, 36.1 sāsthimāṃsaṃ mukhaṃ tīvrarujam antarmukhīti sā /
AHS, Utt., 33, 41.2 utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām //
AHS, Utt., 34, 7.2 pakvaiḥ snāyusirāmāṃsaiḥ prāyo naśyati hi dhvajaḥ //
AHS, Utt., 35, 44.1 śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām /
AHS, Utt., 36, 13.1 māṃsacchedād avicchinnaraktavāhīni daṣṭakam /
AHS, Utt., 36, 78.2 māṃsaṃ sarudhiraṃ tasya carma vā tatra nikṣipet //
AHS, Utt., 37, 12.2 viśīryamāṇamāṃsaśca prāyaśo vijahātyasūn //
AHS, Utt., 37, 18.2 māṃsāvadaraṇaṃ śopho raktapītaśca paittike //
AHS, Utt., 39, 94.2 pakṣaṃ māṃsarasāhāraṃ karoti dviśatāyuṣam //
AHS, Utt., 39, 118.1 tailasarpirvasāmajjakṣīramāṃsarasaiḥ pṛthak /
AHS, Utt., 39, 126.1 vikañcukaprājyarasonagarbhān saśūlyamāṃsān vividhopadaṃśān /
AHS, Utt., 39, 128.1 priyāmbuguḍadugdhasya māṃsamadyāmlavidviṣaḥ /
AHS, Utt., 40, 8.1 yogavid yojayet pūrvaṃ kṣīramāṃsarasāśinām /
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
AHS, Utt., 40, 52.1 māṃsaṃ kārśyaṃ laśunaḥ prabhañjanaṃ stabdhagātratāṃ svedaḥ /
Bodhicaryāvatāra
BoCA, 5, 62.2 asthipañjarato māṃsaṃ prajñāśastreṇa mocaya //
BoCA, 7, 25.2 tatkaroti kramāt paścād yat svamāṃsānyapi tyajet //
BoCA, 7, 26.1 yadā śākeṣviva prajñā svamāṃse'pyupajāyate /
BoCA, 7, 26.2 māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram //
BoCA, 7, 45.2 jvaladasiśaktighātaśataśātitamāṃsadalaḥ patati sutaptalohadharaṇīṣvaśubhairbahuśaḥ //
BoCA, 8, 47.1 māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam /
BoCA, 8, 52.2 māṃsakardamasaṃliptaṃ snāyubaddhāsthipañjaram //
BoCA, 8, 54.1 māṃsapriyo'hamasyeti draṣṭuṃ spraṣṭuṃ ca vāñchasi /
BoCA, 8, 54.2 acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi //
BoCA, 9, 60.1 nāhaṃ māṃsaṃ na ca snāyurnoṣmā vāyurahaṃ na ca /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 185.2 viṣṇoḥ śoṇitamāṃsāntrair gamayāmi tṛṣām iti //
BKŚS, 16, 70.2 madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam //
BKŚS, 16, 78.1 khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam /
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 18, 487.1 amī chāgāḥ pramāpyantāṃ tatas tanmāṃsam adyatām /
BKŚS, 18, 490.1 māṃsapiṇḍadhiyā te 'smān nabhasādāya cañcubhiḥ /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 22, 195.2 na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate //
Daśakumāracarita
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
Divyāvadāna
Divyāv, 1, 207.0 urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi //
Divyāv, 1, 288.0 aparasya kṣiptam svamāṃsaṃ bhakṣayitumārabdhaḥ aparasya kṣiptam pūyaśoṇitaṃ prādurbhūtam //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 1, 309.0 mayā snuṣābhihitā vadhūke mā tvaṃ praṇītāni praheṇakāni bhakṣayitvāsmākaṃ lūhāni upanāmayasi sā kathayati kiṃ svamāṃsaṃ na bhakṣayati yā tvadīyāni praheṇakāni bhakṣayatīti iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṣayati //
Divyāv, 8, 286.0 tatra tena puruṣeṇa māṃsapeśyanveṣitavyā //
Divyāv, 8, 288.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍhavyam //
Divyāv, 8, 289.0 tatasta āśīviṣā māṃsagandhena pārāt pāraṃ gamiṣyanti //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 18, 105.1 taccānekaiḥ kākagṛdhraśvaśṛgālaśvāpadādyaiḥ pakṣibhistatsamucchritaiśca kṛmibhirbhakṣyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam //
Divyāv, 18, 431.1 sumatirāha vayaṃ dānābhiratāḥ svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurmaḥ //
Harivaṃśa
HV, 8, 26.2 kṛmayo māṃsam ādāya yāsyanti tu mahītale //
HV, 10, 2.2 viśvāmitrāśramābhyāśe māṃsaṃ tad avabandhata //
HV, 10, 13.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ /
HV, 10, 15.1 tac ca māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kāmasūtra
KāSū, 1, 2, 7.1 alaukikatvād adṛṣṭārthatvād apravṛttānāṃ yajñādīnāṃ śāstrāt pravartanam laukikatvād dṛṣṭārthatvācca pravṛttebhyaśca māṃsabhakṣaṇādibhyaḥ śāstrād eva nivāraṇaṃ dharmaḥ //
KāSū, 2, 9, 36.1 rasavīryavipākā hi śvamāṃsasyāpi vaidyake /
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
KāSū, 2, 10, 2.5 accharasakayūṣam amlayavāgūṃ bhṛṣṭamāṃsopadaṃśāni pānakāni cūtaphalāni śuṣkamāṃsaṃ mātuluṅgacukrakāṇi saśarkarāṇi ca yathādeśasātmyaṃ ca /
Kūrmapurāṇa
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 17, 22.2 anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca //
KūPur, 2, 17, 36.1 matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
KūPur, 2, 17, 39.1 prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
KūPur, 2, 17, 40.1 bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
KūPur, 2, 20, 40.1 dvau māsau matsyamāṃsena trīn māsān hāriṇena tu /
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 20, 41.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
KūPur, 2, 20, 42.2 śaśakūrmayor māṃsena māsānekādaśaiva tu //
KūPur, 2, 20, 43.2 vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī //
KūPur, 2, 22, 54.2 māṃsānyapūpān vividhān dadyāt kṛsarapāyasam //
KūPur, 2, 22, 67.2 na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet //
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 24, 3.2 navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ //
KūPur, 2, 27, 12.1 varjayenmadhumāṃsāni bhaumāni kavakāni ca /
KūPur, 2, 29, 36.1 ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 33, 9.1 kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
KūPur, 2, 33, 13.1 śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
KūPur, 2, 33, 16.1 śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
Laṅkāvatārasūtra
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
LAS, 2, 45.1 abhakṣyaṃ hi kathaṃ māṃsaṃ kathaṃ māṃsaṃ niṣidhyate /
LAS, 2, 45.2 kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai //
Liṅgapurāṇa
LiPur, 1, 23, 8.2 tadā lohitamāṃsāsthilohitakṣīrasaṃbhavā //
LiPur, 1, 27, 19.1 pārśvato devadevasya nandinaṃ māṃsamarcayet /
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
LiPur, 1, 61, 61.1 gatāgataṃ manuṣyeṇa jyotiṣāṃ māṃsacakṣuṣā /
LiPur, 1, 85, 142.2 budhena parihartavyaḥ śvamāṃsaṃ cāpi varjayet //
LiPur, 1, 90, 20.2 ekānnaṃ madhumāṃsaṃ vā aśṛtānnaṃ tathaiva ca //
LiPur, 1, 97, 40.2 tadraktamakhilaṃ rudraniyogānmāṃsameva ca //
LiPur, 2, 6, 68.2 madyapānaratāḥ pāpā māṃsabhakṣaṇatatparāḥ //
LiPur, 2, 18, 49.2 tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca //
Matsyapurāṇa
MPur, 4, 4.2 na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ //
MPur, 15, 34.2 darbhā māṃsaṃ ca pāṭhīnaṃ gokṣīraṃ madhurā rasāḥ //
MPur, 17, 31.1 dvau māsau matsyamāṃsena trīnmāsānhāriṇena tu /
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 32.2 sapta pārṣatamāṃsena tathāṣṭāv eṇajena tu //
MPur, 17, 33.2 śaśakūrmajamāṃsena māsānekādaśaiva tu //
MPur, 17, 35.1 vārdhrīṇasasya māṃsena tṛptir dvādaśavārṣikī /
MPur, 17, 35.2 kālaśākena cānantā khaḍgamāṃsena caiva hi //
MPur, 40, 16.1 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthiśoṇitaḥ /
MPur, 57, 15.2 saṃprāśya gomūtram amāṃsam annam akṣāram aṣṭāvatha viṃśatiṃ ca /
MPur, 62, 19.1 madhye yathāsvaṃ māṃsāṅgāṃ maṅgalāṃ kumudāṃ satīm /
MPur, 78, 6.2 yathāśaktyatha bhuñjīta māṃsatailavivarjitam //
MPur, 93, 20.2 śanaiścarāya kṛsarāmajāmāṃsaṃ ca rāhave /
MPur, 101, 35.1 varjayitvā pumānmāṃsamabdānte goprado bhavet /
MPur, 135, 41.2 yuddhabhūmirbhayavatī māṃsaśoṇitapūritā //
MPur, 144, 75.1 tataḥ prajāstu tāḥ sarvā māṃsāhārā bhavanti hi /
MPur, 148, 12.2 māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ //
MPur, 153, 134.1 duḥsaṃcārābhavatpṛthvī māṃsaśoṇitakardamā /
MPur, 153, 136.2 mṛtasya māṃsamāharañchvajātayaśca saṃsthitāḥ kvacidvṛko gajāsṛjaṃ papau nilīyatāntrataḥ //
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 58.1 māṃsaudanatilakṣaumasomapuṣpaphalapalāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 40.1 pakvānnena tu māṃsena surāsīdhuphalāsavaiḥ /
NāṭŚ, 3, 41.2 pakvānnena tu māṃsena saṃpūjyā rakṣasāṃ gaṇāḥ //
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 4, 7.1, 9.1 indriyābhiṣiktaṃ tu māṃsam //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 7, 14.1 tathā māṃsalavaṇopadeśāj jihvā tanmukhe māṃsapeśyāṃ saṃniviṣṭā rasajñānajananasamarthā siddhā //
PABh zu PāśupSūtra, 5, 15, 4.0 āha brahmacārikalpe madhumāṃsalavaṇavarjamiti //
PABh zu PāśupSūtra, 5, 15, 5.0 tat kiṃ madhumāṃsādīny ekāntenaiva duṣṭānīti //
PABh zu PāśupSūtra, 5, 16, 1.0 tatra bhaikṣyavat prasiddhaṃ māṃsam //
PABh zu PāśupSūtra, 5, 16, 4.0 atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 16, 8.0 māṃsena vā lavaṇena vā ubhābhyāmapi sākṣādvā aduṣyam ityarthaḥ //
PABh zu PāśupSūtra, 5, 34, 47.2 svadravyaṃ puruṣaṃ corāḥ svamāṃsaṃ piśitāśinaḥ /
PABh zu PāśupSūtra, 5, 34, 104.0 yadā bhikṣadagṛheṣu ṣaḍrasamāṃsaprakārair bhokṣyase tatra te paraḥ paritoṣo bhaviṣyati //
Suśrutasaṃhitā
Su, Sū., 1, 38.1 evam etat puruṣo vyādhir auṣadhaṃ kriyākāla iti catuṣṭayaṃ samāsena vyākhyātam tatra puruṣagrahaṇāt tatsambhavadravyasamūho bhūtādir uktas tadaṅgapratyaṅgavikalpāś ca tvaṅmāṃsāsthisirāsnāyuprabhṛtayaḥ vyādhigrahaṇād vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ sarva eva vyādhayo vyākhyātāḥ oṣadhagrahaṇād dravyarasaguṇavīryavipākānām ādeśaḥ kriyāgrahaṇācchedyādīni snehādīni ca karmāṇi vyākhyātāni kālagrahaṇāt sarvakriyākālānām ādeśaḥ //
Su, Sū., 7, 11.1 sanigraho 'nigrahaś ca saṃdaṃśau ṣoḍaśāṅgulau bhavatas tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārtham upadiśyete //
Su, Sū., 8, 12.2 tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 12, 4.2 tatra pippalyajāśakṛdgodantaśaraśalākās tvaggatānāṃ jāmbavauṣṭhetaralauhā māṃsagatānāṃ kṣaudraguḍasnehāḥ sirāsnāyusaṃdhyasthigatānām //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 10.1 tvaṅmāṃsasirāsnāyusaṃdhyasthisthite 'tyugraruji vāyāvucchritakaṭhinasuptamāṃse vraṇe granthyarśo'rbudabhagaṃdarāpacīślīpadacarmakīlatilakālakāntravṛddhisaṃdhisirāchedanādiṣu nāḍīśoṇitātipravṛttiṣu cāgnikarma kuryāt //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 12, 24.1 grāmyānūpaudakaiś cainaṃ piṣṭair māṃsaiḥ pralepayet /
Su, Sū., 12, 25.1 atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām /
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 15, 20.1 tatra balena sthiropacitamāṃsatā sarvaceṣṭāsvapratighātaḥ svaravarṇaprasādo bāhyānāmābhyantarāṇāṃ ca karaṇānāmātmakāryapratipattirbhavati //
Su, Sū., 15, 24.1 tasya visraṃso vyāpat kṣaya iti liṅgāni vyāpannasya bhavanti saṃdhiviśleṣo gātrāṇāṃ sadanaṃ doṣacyavanaṃ kriyāsaṃnirodhaś ca visraṃse stabdhagurugātratā vātaśopho varṇabhedo glānistandrā nidrā ca vyāpanne mūrchā māṃsakṣayo mohaḥ pralāpo maraṇamiti ca kṣaye //
Su, Sū., 15, 27.2 mūrchā māṃsakṣayo mohaḥ pralāpo 'jñānam eva ca //
Su, Sū., 15, 33.2 utpanne tu payasyāśvagandhāvidārigandhāśatāvarībalātibalānāgabalānāṃ madhurāṇāmanyāsāṃ cauṣadhīnām upayogaḥ kṣīradadhighṛtamāṃsaśāliṣaṣṭikayavagodhūmānāṃ ca divāsvapnabrahmacaryāvyāyāmabṛṃhaṇavastyupayogaś ceti //
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 16, 14.1 gaṇḍādutpāṭya māṃsena sānubandhena jīvatā /
Su, Sū., 16, 17.2 sa hi vātaduṣṭe rakte rūḍho 'pi paripuṭanavān pittaduṣṭe dāhapākarāgavedanāvān śleṣmaduṣṭe stabdhaḥ kaṇḍūmān atipravṛttarakte śyāvaśophavān kṣīṇo 'lpamāṃso na vṛddhim upaiti //
Su, Sū., 17, 3.1 śophasamutthānā granthividradhyalajīprabhṛtayaḥ prāyeṇa vyādhayo 'bhihitā anekākṛtayaḥ tair vilakṣaṇaḥ pṛthurgrathitaḥ samo viṣamo vā tvaṅmāṃsasthāyī doṣasaṃghātaḥ śarīraikadeśotthitaḥ śopha ityucyate //
Su, Sū., 18, 6.3 tatra raktapittaprasādakṛdālepaḥ pradeho vātaśleṣmapraśamanaḥ saṃdhānaḥ śodhano ropaṇaḥ śophavedanāpahaś ca tasyopayogaḥ kṣatākṣateṣu yastu kṣateṣūpayujyate sa bhūyaḥ kalka iti saṃjñāṃ labhate niruddhālepanasaṃjñaḥ tenāsrāvasaṃnirodho mṛdutā pūtimāṃsāpakarṣaṇam anantardoṣatā vraṇaśuddhiś ca bhavati //
Su, Sū., 18, 8.1 tvakprasādanamevāgryaṃ māṃsaraktaprasādanam /
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 19, 21.2 kṣīṇaśoṇitamāṃsasya bhuktaṃ samyaṅna jīryati //
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 19, 32.2 bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇamapohati //
Su, Sū., 20, 5.1 ataḥ sarvaprāṇināmayamāhārārthaṃ varga upadiśyate tadyathā raktaśaliṣaṣṭikakaṅgukamukundakapāṇḍukapītakapramodakakālakāsanapuṣpakakardamakaśakunāhṛtasugandhakakalamanīvārakodravoddālakaśyāmākagodhūmaveṇuyavādaya eṇahariṇakuraṅgamṛgamātṛkāśvadaṃṣṭrākarālakrakarakapotalāvatittirikapiñjalavartīravartikādīnāṃ māṃsāni mudgavanamudgamakuṣṭhakalāyamasūramaṅgalyacaṇakahareṇvāḍhakīsatīnāḥ cillivāstukasuniṣaṇṇakajīvantītaṇḍulīyakamaṇḍūkaparṇyaḥ gavyaṃ ghṛtaṃ saindhavadāḍimāmalakamityeṣa vargaḥ sarvaprāṇināṃ sāmānyataḥ pathyatamaḥ //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 21, 33.3 te yadodarasaṃniveśaṃ kurvanti tadā gulmavidradhyudarāgnisaṅgānāhaviṣūcikātisāraprabhṛtīn janayanti vastigatāḥ pramehāśmarīmūtrāghātamūtradoṣaprabhṛtīn vṛṣaṇagatā vṛddhīḥ meḍhragatā niruddhaprakaśopadaṃśaśūkadoṣaprabhṛtīn gudagatā bhagaṃdarārśaḥprabhṛtīn ūrdhvajatrugatās tūrdhvajān tvaṅmāṃsaśoṇitasthāḥ kṣudrarogān kuṣṭhāni visarpāṃś ca medogatā granthyapacyarbudagalagaṇḍālajīprabhṛtīn asthigatā vidradhyanuśayīprabhṛtīn pādagatāḥ ślīpadavātaśoṇitavātakaṇṭakaprabhṛtīn sarvāṅgagatā jvarasarvāṅgarogaprabhṛtīn teṣāmevamabhiniviṣṭānāṃ pūrvarūpaprādurbhāvaḥ taṃ pratirogaṃ vakṣyāmaḥ /
Su, Sū., 22, 3.1 tvaṅmāṃsasirāsnāyvasthisaṃdhikoṣṭhamarmāṇītyaṣṭau vraṇavastūni /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 23, 3.2 tatra vayaḥsthānāṃ pratyagradhātutvādāśu vraṇā rohanti dṛḍhānāṃ sthirabahumāṃsatvācchastramavacāryamāṇaṃ sirāsnāyvādiviśeṣānna prāpnoti prāṇavatāṃ vedanābhighātāhārayantraṇādibhir na glānirutpadyate sattvavatāṃ dāruṇair api kriyāviśeṣair na vyathā bhavati tasmād eteṣāṃ sukhasādhanīyatamāḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 24, 8.4 doṣadūṣiteṣvatyarthaṃ dhātuṣu saṃjñā rasajo 'yaṃ śoṇitajo 'yaṃ māṃsajo 'yaṃ medojo 'yam asthijo 'yaṃ majjajo 'yaṃ śukrajo 'yam vyādhir iti //
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 25, 3.2 vraṇavartmārbudānyarśaścarmakīlo 'sthimāṃsagam //
Su, Sū., 25, 4.2 snāyumāṃsasirākotho valmīkaṃ śataponakaḥ //
Su, Sū., 25, 23.1 deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam /
Su, Sū., 25, 35.1 māṃsodakābhaṃ rudhiraṃ ca gacchet sarvendriyārthoparamastathaiva /
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 12.1 tatra tvakpranaṣṭe snigdhasvinnāyāṃ mṛnmāṣayavagodhūmagomayamṛditāyāṃ tvaci yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt styānaghṛtamṛccandanakalkair vā pradigdhāyāṃ śalyoṣmaṇāśu visarati ghṛtam upaśuṣyati vā lepo yatra tatra śalyaṃ vijānīyāt māṃsapranaṣṭe snehasvedādibhiḥ kriyāviśeṣair aviruddhair āturam upapādayet karśitasya tu śithilībhūtam anavabaddhaṃ kṣubhyamāṇaṃ yatra saṃrambhaṃ vedanāṃ vā janayati tatra śalyaṃ vijānīyāt koṣṭhāsthisandhipeśīvivareṣvavasthitam evam eva parīkṣeta sirādhamanīsrotaḥsnāyupranaṣṭe khaṇḍacakrasaṃyukte yāne vyādhitamāropyāśu viṣame 'dhvani yāyādyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt asthipranaṣṭe snehasvedopapannānyasthīni bandhanapīḍanābhyāṃ bhṛśam upācaredyatra saṃrambho vedanā vā bhavati tatra śalyaṃ jānīyāt sandhipranaṣṭe snehasvedopapannān sandhīn prasaraṇākuñcanabandhanapīḍanair bhṛśam upācaret yatra saṃrambho vedanā vā bhavati tatra śalyaṃ vijānīyāt marmapranaṣṭe tv ananyabhāvān marmaṇām uktaṃ parīkṣaṇaṃ bhavati //
Su, Sū., 26, 19.2 pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //
Su, Sū., 27, 5.1 tatrāśrukṣavathūdgārakāsamūtrapurīṣānilaiḥ svabhāvabalapravṛttair nayanādibhyaḥ patati māṃsāvagāḍhaṃ śalyam avidahyamānaṃ pācayitvā prakothāttasya pūyaśoṇitavegādgauravādvā patati /
Su, Sū., 28, 16.2 tvaṅmāṃsasthāś ca pavanaṃ saśabdaṃ visṛjanti ye //
Su, Sū., 28, 20.1 prāṇamāṃsakṣayaśvāsakāsārocakapīḍitāḥ /
Su, Sū., 29, 27.1 māṃsodakumbhātapatravipravāraṇagovṛṣāḥ /
Su, Sū., 29, 77.1 māṃsaṃ matsyān srajaḥ śvetā vāsāṃsi ca phalāni ca /
Su, Sū., 31, 27.2 prakṣīṇabalamāṃsasya nāsau śakyaścikitsitum //
Su, Sū., 32, 5.3 prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ //
Su, Sū., 33, 5.2 prāṇamāṃsakṣayaśvāsatṛṣṇāśoṣavamījvaraiḥ //
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 37, 32.2 vraṇeṣūtsannamāṃseṣu praśastānyavasādane //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 44, 27.1 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 177.1 śvetā mūtrakaphastanyaraktamāṃsakarī surā /
Su, Sū., 46, 53.1 athordhvaṃ māṃsavargānupadekṣyāmaḥ /
Su, Sū., 46, 53.2 tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ /
Su, Sū., 46, 88.1 bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru /
Su, Sū., 46, 90.1 aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam /
Su, Sū., 46, 97.1 gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit /
Su, Sū., 46, 98.2 nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt //
Su, Sū., 46, 99.1 ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 100.1 tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit /
Su, Sū., 46, 101.1 sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam /
Su, Sū., 46, 104.1 gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham /
Su, Sū., 46, 120.1 balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ /
Su, Sū., 46, 125.1 ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 126.1 tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti //
Su, Sū., 46, 130.1 sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ /
Su, Sū., 46, 134.1 atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām /
Su, Sū., 46, 134.2 bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām //
Su, Sū., 46, 137.2 sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti //
Su, Sū., 46, 150.1 svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit /
Su, Sū., 46, 153.1 hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam /
Su, Sū., 46, 180.2 balamāṃsapradaṃ hṛdyaṃ bṛṃhaṇaṃ bastiśodhanam //
Su, Sū., 46, 331.1 dhānyeṣu māṃseṣu phaleṣu caiva śākeṣu cānuktamihāprameyāt /
Su, Sū., 46, 333.2 mayūravarmikūrmāśca śreṣṭhā māṃsagaṇeṣviha //
Su, Sū., 46, 338.2 parisaṃvatsaraṃ dhānyaṃ māṃsaṃ vayasi madhyame //
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 349.1 snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiśca saṃyutāḥ /
Su, Sū., 46, 351.2 māṃsaṃ svabhāvato vṛṣyaṃ snehanaṃ balavardhanam //
Su, Sū., 46, 352.2 siddhaṃ māṃsaṃ hitaṃ balyaṃ rocanaṃ bṛṃhaṇaṃ guru //
Su, Sū., 46, 353.2 vidyātpittakaphodreki balamāṃsāgnivardhanam //
Su, Sū., 46, 354.2 rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam //
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 360.1 vātapittaśramaharo hṛdyo māṃsarasaḥ smṛtaḥ /
Su, Sū., 46, 363.2 yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //
Su, Sū., 46, 365.1 māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam /
Su, Sū., 46, 407.1 phalamāṃsekṣuvikṛtitilamāṣopasaṃskṛtāḥ /
Su, Sū., 46, 426.1 payo māṃsaraso vāpi śālimudgādibhojinām /
Su, Sū., 46, 427.2 madyaṃ madyocitānāṃ tu sarvamāṃseṣu pūjitam //
Su, Nid., 1, 26.1 vraṇāṃś ca raktago granthīn saśūlān māṃsasaṃśritaḥ /
Su, Nid., 1, 49.2 upadravaiś ca yajjuṣṭaṃ prāṇamāṃsakṣayādibhiḥ //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 5, 24.2 todaḥ sphoṭaḥ sthiratvaṃ ca kuṣṭhe māṃsasamāśrite //
Su, Nid., 6, 13.1 makṣikopasarpaṇamālasyaṃ māṃsopacayaḥ pratiśyāyaḥ śaithilyārocakāvipākāḥ kaphaprasekacchardinidrākāsaśvāsāśceti śleṣmajānām upadravā vṛṣaṇayor avadaraṇaṃ bastibhedo meḍhratodo hṛdi śūlamamlīkājvarātīsārārocakā vamathuḥ paridhūpanaṃ dāho mūrcchā pipāsā nidrānāśaḥ pāṇḍurogaḥ pītaviṇmūtranetratvaṃ ceti paittikānāṃ hṛdgraho laulyamanidrā stambhaḥ kampaḥ śūlaṃ baddhapurīṣatvaṃ ceti vātajānām /
Su, Nid., 6, 16.2 jālinī tīvradāhā tu māṃsajālasamāvṛtā //
Su, Nid., 9, 4.1 tvagraktamāṃsamedāṃsi pradūṣyāsthisamāśritāḥ /
Su, Nid., 9, 30.2 gulmākārāḥ svayaṃ doṣā vidradhirmāṃsaśoṇite //
Su, Nid., 9, 32.1 māṃsaśoṇitabāhulyāt pākaṃ gacchati vidradhiḥ /
Su, Nid., 9, 32.2 māṃsaśoṇitahīnatvādgulmaḥ pākaṃ na gacchati //
Su, Nid., 9, 33.1 gulmastiṣṭhati doṣe sve vidradhirmāṃsaśoṇite /
Su, Nid., 9, 35.1 so 'sthimāṃsanirodhena dvāraṃ na labhate yadā /
Su, Nid., 10, 3.1 tvaṅmāṃsaśoṇitagatāḥ kupitāstu doṣāḥ sarvāṅgasāriṇam ihāsthitam ātmaliṅgam /
Su, Nid., 10, 5.2 doṣapravṛddhihatamāṃsasiro yadā syāt srotojakardamanibho na tadā sa sidhyet //
Su, Nid., 10, 6.2 sarvātmakastrividhavarṇarujo 'vagāḍhaḥ pakvo na sidhyati ca māṃsasirāpraśātāt //
Su, Nid., 10, 26.2 raktaṃ māṃsaṃ ca saṃdūṣya stanarogāya kalpate //
Su, Nid., 11, 3.1 vātādayo māṃsamasṛk ca duṣṭāḥ saṃdūṣya medaśca kaphānuviddham /
Su, Nid., 11, 13.1 gātrapradeśe kvacideva doṣāḥ saṃmūrchitā māṃsamabhipradūṣya /
Su, Nid., 11, 14.1 kurvanti māṃsopacayaṃ tu śophaṃ tamarbudaṃ śāstravido vadanti /
Su, Nid., 11, 14.2 vātena pittena kaphena cāpi raktena māṃsena ca medasā ca //
Su, Nid., 11, 16.1 sāsrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitamāśuvṛddhim /
Su, Nid., 11, 16.1 sāsrāvamunnahyati māṃsapiṇḍaṃ māṃsāṅkurair ācitamāśuvṛddhim /
Su, Nid., 11, 17.2 muṣṭiprahārādibhir ardite 'ṅge māṃsaṃ praduṣṭaṃ prakaroti śopham //
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 11, 18.2 praduṣṭamāṃsasya narasya bāḍham etad bhavenmāṃsaparāyaṇasya //
Su, Nid., 13, 5.1 yavākārā sukaṭhinā grathitā māṃsasaṃśritā /
Su, Nid., 13, 20.1 kakṣābhāgeṣu ye sphoṭā jāyante māṃsadāruṇāḥ /
Su, Nid., 13, 22.1 nakhamāṃsamadhiṣṭhāya pittaṃ vātaśca vedanām /
Su, Nid., 13, 26.2 prāpya māṃsasirāsnāyu śleṣmā medastathānilaḥ //
Su, Nid., 13, 28.1 māṃsaṃ viśoṣya grathitāṃ śarkarāṃ janayet punaḥ /
Su, Nid., 14, 14.1 māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam /
Su, Nid., 14, 14.1 māṃsadoṣeṇa jānīyādarbudaṃ māṃsasaṃbhavam /
Su, Nid., 14, 14.2 śīryante yasya māṃsāni yatra sarvāśca vedanāḥ //
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 10.1 māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau /
Su, Nid., 16, 10.1 māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau /
Su, Nid., 16, 37.3 kaphena gurvī bahalā citā ca māṃsodgamaiḥ śālmalikaṇṭakābhaiḥ //
Su, Nid., 16, 44.1 duṣṭaṃ māṃsaṃ śleṣmaṇā nīrujaṃ ca tālvantaḥsthaṃ māṃsasaṃghātam āhuḥ /
Su, Nid., 16, 47.2 pradūṣya māṃsaṃ galarodhino 'ṅkurān sṛjanti yān sāsuharā hi rohiṇī //
Su, Nid., 16, 48.1 jihvāṃ samantādbhṛśavedanā ye māṃsāṅkurāḥ kaṇṭhanirodhinaḥ syuḥ /
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Śār., 2, 16.2 annaṃ śāliyavaṃ madyaṃ hitaṃ māṃsaṃ ca pittalam //
Su, Śār., 3, 25.1 godhāmāṃsāśane putraṃ suṣupsuṃ dhāraṇātmakam /
Su, Śār., 3, 25.2 gavāṃ māṃse tu balinaṃ sarvakleśasahaṃ tathā //
Su, Śār., 3, 26.2 varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam //
Su, Śār., 3, 30.1 pañcame manaḥ pratibuddhataraṃ bhavati ṣaṣṭhe buddhiḥ saptame sarvāṅgapratyaṅgavibhāgaḥ pravyaktataro 'ṣṭame 'sthirībhavatyojas tatra jātaś cenna jīven nirojastvān nairṛtabhāgatvācca tato baliṃ māṃsaudanamasmai dāpayet navamadaśamaikādaśadvādaśānām anyatamasmin jāyate ato 'nyathā vikārī bhavati //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 4, 6.3 tathā dhāturhi māṃseṣu chidyamāneṣu dṛśyate //
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 9.3 bhūmau paṅkodakasthāni tathā māṃse sirādayaḥ //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 11.3 māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate //
Su, Śār., 4, 13.4 śuddhamāṃsasya yaḥ snehaḥ sā vasā parikīrtitā //
Su, Śār., 4, 28.1 kaphaśoṇitamāṃsānāṃ sāro jihvā prajāyate /
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 4, 44.2 bhojanaṃ madhuraṃ snigdhaṃ kṣīramāṃsarasādibhiḥ //
Su, Śār., 5, 12.1 māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram //
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 5, 22.1 tasmāc ciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām /
Su, Śār., 5, 23.1 māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā /
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 3.2 tāni marmāṇi pañcātmakāni bhavanti tadyathā māṃsamarmāṇi sirāmarmāṇi snāyumarmāṇi asthimarmāṇi sandhimarmāṇi ceti na khalu māṃsasirāsnāyvasthisandhivyatirekeṇānyāni marmāṇi bhavanti yasmānnopalabhyante //
Su, Śār., 6, 4.1 tatraikādaśa māṃsamarmāṇi ekacatvāriṃśatsirāmarmāṇi saptaviṃśatiḥ snāyumarmāṇi aṣṭāvasthimarmāṇi viṃśatiḥ sandhimarmāṇi ceti /
Su, Śār., 6, 7.1 tatra talahṛdayendrabastigudastanarohitāni māṃsamarmāṇi nīladhamanīmātṛkāśṛṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahṛdayanābhipārśvasandhibṛhatīlohitākṣorvyaḥ sirāmarmāṇi āṇīviṭapakakṣadharakūrcakūrcaśirobastikṣiprāṃsavidhurotkṣepāḥ snāyumarmāṇi kaṭīkataruṇanitambāṃsaphalakaśaṅkhāstvasthimarmāṇi jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakṛkāṭikāś ceti sandhimarmāṇi //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 17.1 kecidāhurmāṃsādīnāṃ pañcānām api samastānāṃ vivṛddhānāṃ ca samavāyāt sadyaḥprāṇaharāṇi ekahīnānāmalpānāṃ vā kālāntaraprāṇaharāṇi dvihīnānāṃ viśalyaprāṇaharāṇi trihīnānāṃ vaikalyakarāṇi ekasminneva rujākarāṇīti /
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 8, 18.0 durvyadhā viṃśatis tatra durviddhātividdhā kuñcitā piccitā kuṭṭitāprasrutātyudīrṇānte 'bhihatā pariśuṣkā kūṇitā vepitānutthitaviddhā śastrahatā tiryagviddhāpaviddhāvyadhyā vidrutā dhenukā punaḥ punarviddhā māṃsasirāsnāyvasthisandhimarmasu ceti //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 12.2 tāni tu prāṇānnodakarasaraktamāṃsamedomūtrapurīṣaśukrārtavavahāni yeṣvadhikāraḥ ekeṣāṃ bahūni eteṣāṃ viśeṣā bahavaḥ /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 31.2 utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ //
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 45.1 apākopadrutā ye ca māṃsasthā vivṛtāśca ye /
Su, Cik., 1, 51.1 vraṇeṣu kṣīṇamāṃseṣu tanusrāviṣvapākiṣu /
Su, Cik., 1, 54.2 antaḥśalyānaṇumukhān gambhīrān māṃsasaṃśritān //
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Su, Cik., 1, 57.2 utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā //
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 1, 65.1 apetapūtimāṃsānāṃ māṃsasthānām arohatām /
Su, Cik., 1, 65.1 apetapūtimāṃsānāṃ māṃsasthānām arohatām /
Su, Cik., 1, 73.2 samānāṃ sthiramāṃsānāṃ tvaksthānāṃ ropaṇaṃ bhiṣak //
Su, Cik., 1, 81.2 pariśuṣkālpamāṃsānāṃ gambhīrāṇāṃ tathaiva ca //
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 1, 82.2 māṃsāśināṃ ca māṃsāni bhakṣayedvidhivannaraḥ //
Su, Cik., 1, 83.1 viśuddhamanasastasya māṃsaṃ māṃsena vardhate /
Su, Cik., 1, 83.1 viśuddhamanasastasya māṃsaṃ māṃsena vardhate /
Su, Cik., 1, 83.2 utsannamṛdumāṃsānāṃ vraṇānāmavasādanam //
Su, Cik., 1, 86.2 vraṇeṣu mṛdumāṃseṣu dāruṇīkaraṇaṃ hitam /
Su, Cik., 1, 88.1 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān /
Su, Cik., 1, 97.1 kapittham uddhṛte māṃse mūtreṇājena pūrayet /
Su, Cik., 1, 112.1 sthirāṇāmalpamāṃsānāṃ raukṣyād anuparohatām /
Su, Cik., 1, 122.1 pracchādya māṃsapeśyā vā kṛmīn apaharedvraṇāt /
Su, Cik., 2, 78.1 vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam /
Su, Cik., 3, 5.1 śālirmāṃsarasaḥ kṣīraṃ sarpiryūṣaḥ satīnajaḥ /
Su, Cik., 3, 69.2 pakvamāṃsasirāsnāyu taddhi kṛcchreṇa sidhyati //
Su, Cik., 4, 7.2 tvaṅmāṃsāsṛksirāprāpte kuryāt cāsṛgvimokṣaṇam //
Su, Cik., 4, 15.1 sānūpaudakamāṃsastu sarvasnehasamanvitaḥ /
Su, Cik., 4, 23.1 rasāḥ kṣīrāṇi māṃsāni snehāḥ snehānvitaṃ ca yat /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 6.1 tatra prāṇamāṃsakṣayapipāsājvaramūrchāśvāsakāsastambhārocakāvipākavisaraṇasaṃkocanair anupadrutaṃ balavantamātmavantam upakaraṇavantaṃ copakramet //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 5, 38.2 jāṅgalair aghṛtair māṃsaiḥ śākaiścālavaṇair hitaiḥ //
Su, Cik., 8, 13.1 grāmyānūpaudakair māṃsair lāvādyair vāpi viṣkiraiḥ /
Su, Cik., 8, 21.1 pūtimāṃsavyapohārtham agniratra na pūjitaḥ /
Su, Cik., 9, 4.1 tatra tvagdoṣī māṃsavasādugdhadadhitailakulatthamāṣaniṣpāvekṣupiṣṭavikārāmlaviruddhādhyaśanājīrṇavidāhyabhiṣyandīni divāsvapnaṃ vyavāyaṃ ca pariharet //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 51.1 khādet kuṣṭhī māṃsaśāte purāṇān mudgān siddhānnimbatoye satailān /
Su, Cik., 9, 72.2 yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati //
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 11, 6.1 tataḥ śāliṣaṣṭikayavagodhūmakodravoddālakānanavān bhuñjīta caṇakāḍhakīkulatthamudgavikalpena tiktakaṣāyābhyāṃ ca śākagaṇābhyāṃ nikumbheṅgudīsarṣapātasītailasiddhābhyāṃ baddhamūtrair vā jāṅgalair māṃsair apahṛtamedobhir anamlair aghṛtaiśceti //
Su, Cik., 12, 3.1 śarāvikādyā nava piḍakāḥ prāguktāḥ tāḥ prāṇavato 'lpāstvaṅmāṃsaprāptā mṛdvyo 'lparujaḥ kṣiprapākabhedinyaś ca sādhyāḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 13, 32.2 pakṣimāṃsarasāhāraṃ karoti dviśatāyuṣam //
Su, Cik., 16, 5.1 sānūpaudakamāṃsastu kākolyādiḥ satarpaṇaḥ /
Su, Cik., 17, 38.1 tathā ca gomāṃsamasīṃ hitāya koṣṭhāśritasyādarato diśanti /
Su, Cik., 17, 46.2 śīghraṃ stano hi mṛdumāṃsatayopanaddhaḥ sarvaṃ prakotham upayātyavadīryate ca //
Su, Cik., 18, 30.2 kuryācca mukhyānyupanāhanāni siddhaiśca māṃsair atha vesavāraiḥ //
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 19, 37.2 vidagdhaistu sirāsnāyutvaṅmāṃsaiḥ kṣīyate dhvajaḥ //
Su, Cik., 20, 53.2 saṃśodhya duṣṭamāṃsāni kṣāreṇa pratisārayet //
Su, Cik., 22, 27.2 chittvā māṃsāni śastreṇa yadi noparijo bhavet //
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 23, 4.1 tatrāpatarpitasyādhvagamanādatimātramabhyavaharato vā piṣṭānnaharitakaśākalavaṇāni kṣīṇasya vātimātramamlam upasevamānasya mṛtpakvaloṣṭakaṭaśarkarānūpaudakamāṃsasevanād ajīrṇino vā grāmyadharmasevanādviruddhāhārasevanāt vā hastyaśvoṣṭrarathapadātisaṃkṣobhaṇādayo sitasya doṣā dhātūn pradūṣya śvayathumāpādayantyakhile śarīre //
Su, Cik., 24, 42.2 sthirībhavati māṃsaṃ ca vyāyāmābhiratasya ca //
Su, Cik., 24, 83.2 saṃvāhanaṃ māṃsaraktatvakprasādakaraṃ sukham //
Su, Cik., 24, 113.1 sthiropacitamāṃsāśca bhavanti strīṣu saṃyatāḥ /
Su, Cik., 26, 38.1 kṣīramāṃsagaṇāḥ sarve kākolyādiśca pūjitaḥ /
Su, Cik., 29, 12.8 tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati /
Su, Cik., 31, 39.1 bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā /
Su, Cik., 32, 5.2 māṃsarasapayodadhisnehadhānyāmlavātaharapatrabhaṅgakvāthapūrṇāṃ vā kumbhīmanutaptāṃ prāvṛtyoṣmāṇaṃ gṛhṇīyāt /
Su, Cik., 32, 13.1 dravasvedastu vātaharadravyakvāthapūrṇe koṣṇakaṭāhe droṇyāṃ vāvagāhya svedayet evaṃ payomāṃsarasayūṣatailadhānyāmlaghṛtavasāmūtreṣvavagāheta etair eva sukhoṣṇaiḥ kaṣāyaiśca pariṣiñcediti //
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 37, 73.2 ṣaṣṭhastu snehayenmāṃsaṃ medaḥ saptama eva ca //
Su, Cik., 38, 30.2 kṣaudraṃ mūtraṃ phalaṃ kṣīramamlaṃ māṃsarasaṃ tathā //
Su, Cik., 38, 46.2 grahaṇīmārutārśoghnaṃ raktamāṃsabalapradam //
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Su, Cik., 38, 83.2 sarpirmāṃsarasopetā bastayo bṛṃhaṇāḥ smṛtāḥ //
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 1, 46.1 śākasūpānnamāṃsāni klinnāni virasāni ca /
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Ka., 1, 52.2 daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute //
Su, Ka., 1, 82.1 godhānakulamāṃseṣu hariṇasya ca buddhimān /
Su, Ka., 3, 33.2 laulyādviṣānvitaṃ māṃsaṃ yaḥ khādenmṛtamātrayoḥ //
Su, Ka., 3, 34.2 ataścāpyanayor māṃsamabhakṣyaṃ mṛtamātrayoḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 11.1 mantrāṇāṃ grahaṇaṃ kāryaṃ strīmāṃsamadhuvarjinā /
Su, Ka., 5, 45.2 saraktaṃ carma māṃsaṃ vā nikṣipeccāsya mūrdhani //
Su, Ka., 5, 56.2 śūne gātre klinnamatyarthapūti jñeyaṃ māṃsaṃ tadviṣāt pūti kaṣṭam //
Su, Ka., 5, 57.2 kṛṣṇībhūtaṃ klinnamatyarthapūti śīrṇaṃ māṃsaṃ yātyajasraṃ kṣatācca //
Su, Ka., 5, 59.1 lūtādaṣṭā digdhaviddhā viṣair vā juṣṭāḥ prāyaste vraṇāḥ pūtimāṃsāḥ /
Su, Ka., 5, 59.2 teṣāṃ yuktyā pūtimāṃsānyapohya vāryokobhiḥ śoṇitaṃ cāpahṛtya //
Su, Ka., 7, 61.1 mālyāni ca vicitrāṇi māṃsaṃ pakvāmakaṃ tathā /
Su, Utt., 3, 4.1 vivardhya māṃsaṃ raktaṃ ca tadā vartmavyapāśrayān /
Su, Utt., 4, 5.2 yanmāṃsaṃ pracayam upaiti śuklabhāge padmābhaṃ tadupadiśanti lohitārma //
Su, Utt., 6, 12.2 saṃgharṣatodanirbhedamāṃsasaṃrabdham āvilam //
Su, Utt., 9, 5.2 vātaghnānūpajalajamāṃsāmlakvāthasecanaiḥ //
Su, Utt., 12, 37.1 vraṇaṃ gomāṃsacūrṇena pūrayet sarpiṣā saha /
Su, Utt., 15, 9.1 caturbhāgasthite māṃse nākṣi vyāpattimṛcchati /
Su, Utt., 15, 18.1 carmābhaṃ bahulaṃ yattu snāyumāṃsaghanāvṛtam /
Su, Utt., 17, 7.1 gomāṃsaṃ maricaṃ bījaṃ śirīṣasya manaḥśilā /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 35.1 sasaindhavaḥ kravyabhugeṇamāṃsayor hitaḥ sasarpiḥ samadhuḥ puṭāhvayaḥ /
Su, Utt., 17, 79.2 śirobastiṃ ca tenaiva dadyānmāṃsaiśca bhojanam //
Su, Utt., 18, 23.1 snehamāṃsavasāmajjamedaḥsvādvauṣadhaiḥ kṛtaḥ /
Su, Utt., 18, 24.1 jāṅgalānāṃ yakṛnmāṃsair lekhanadravyasaṃbhṛtaiḥ /
Su, Utt., 18, 33.2 dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau //
Su, Utt., 23, 10.2 tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti //
Su, Utt., 29, 7.2 pakvāpakvāni māṃsāni prasannā rudhiraṃ payaḥ //
Su, Utt., 33, 7.2 māṃsamāmaṃ tathā pakvaṃ śoṇitaṃ ca catuṣpathe //
Su, Utt., 38, 30.2 kṣīramāṃsarasaprāyam āhāraṃ vidadhīta ca //
Su, Utt., 39, 6.2 prakṣīṇabalamāṃsasya śeṣadhātuparikṣayāt //
Su, Utt., 39, 85.2 ūṣmāntardāhavikṣepau glāniḥ syānmāṃsage jvare //
Su, Utt., 39, 137.1 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam /
Su, Utt., 39, 154.1 māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet /
Su, Utt., 39, 154.1 māṃsārthe māṃsasātmyānāṃ jvaritānāṃ pradāpayet /
Su, Utt., 39, 217.1 tāmracūḍasya māṃsena pibedvā madyamuttamam /
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 134.2 śaśamāṃsaṃ sarudhiraṃ samaṅgāṃ saghṛtaṃ dadhi //
Su, Utt., 41, 29.2 śoṣe bhaviṣyati bhavanti sa cāpi jantuḥ śuklekṣaṇo bhavati māṃsaparo ririṃsuḥ //
Su, Utt., 41, 37.1 deyāni māṃsāni ca jāṅgalāni mudgāḍhakīsūparasāśca hṛdyāḥ /
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 41, 38.1 māṃsopadaṃśāṃśca pibedariṣṭān mārdvīkayuktān madirāśca sevyāḥ /
Su, Utt., 41, 40.1 māṃsādamāṃseṣu ghṛtaṃ ca siddhaṃ śoṣāpahaṃ kṣaudrakaṇāsametam /
Su, Utt., 41, 56.1 ajāśakṛnmūtrapayoghṛtāsṛṅmāṃsālayāni pratisevamānaḥ /
Su, Utt., 42, 79.1 piṣṭānnaśuṣkamāṃsānām upayogāttathaiva ca /
Su, Utt., 42, 91.2 yathālābhaṃ niṣeveta māṃsāni bilaśāyinām //
Su, Utt., 42, 101.1 uṣṇaiḥ kṣīrair yavāgūbhiḥ snigdhair māṃsarasaistathā /
Su, Utt., 42, 106.2 jāṅgalāni ca māṃsāni bheṣajaṃ pittaśūlinām //
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 13.2 akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam //
Su, Utt., 47, 7.1 snigdhaistadannair māṃsaiśca bhakṣyaiśca saha sevitam /
Su, Utt., 47, 77.2 kṣīramāṃsarasāhāraṃ vidhinoktena sādhayet //
Su, Utt., 48, 28.1 kṣayotthitāṃ kṣīraghṛtaṃ nihanyānmāṃsodakaṃ vā madhukodakaṃ vā /
Su, Utt., 48, 30.1 śramodbhavāṃ māṃsaraso nihanti guḍodakaṃ vāpyathavāpi manthaḥ /
Su, Utt., 49, 35.1 jāṅgalāni ca māṃsāni śubhāni pānakāni ca /
Su, Utt., 51, 54.2 jāṅgalorabhrajair māṃsairānūpair vā susaṃskṛtaiḥ //
Su, Utt., 52, 12.2 śuṣyan viniṣṭhīvati durbalastu prakṣīṇamāṃso rudhiraṃ sapūyam //
Su, Utt., 54, 17.2 māṃsamāṣaguḍakṣīradadhitailaiḥ kaphodbhavāḥ //
Su, Utt., 54, 40.1 kṣīrāṇi māṃsāni ghṛtāni caiva dadhīni śākāni ca parṇavanti /
Su, Utt., 55, 23.2 māṃsopadaṃśaṃ madhu vā pibedvā sīdhu gauḍikam //
Su, Utt., 58, 30.2 madhu māṃsopadaṃśaṃ vā pibedvāpyatha gauḍikam //
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Su, Utt., 60, 22.2 asṛgvasāmāṃsabhujaḥ subhīmā niśāvihārāśca tamāviśanti //
Su, Utt., 60, 30.2 vastrāṇi gandhamālyāni māṃsāni rudhirāṇi ca //
Su, Utt., 60, 34.1 gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam /
Su, Utt., 62, 16.1 satataṃ dhūpayeccainaṃ śvagomāṃsaiḥ supūtibhiḥ /
Su, Utt., 64, 29.1 prasahānūpamāṃsāni kravyādabilaśāyinām /
Su, Utt., 64, 47.1 payo māṃsarasāḥ koṣṇāstailāni ca ghṛtāni ca /
Su, Utt., 65, 38.2 yathā māṃsavarge eṇahariṇādayo lāvatittirisāraṅgāśca pradhānānīti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
Tantrākhyāyikā
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 2, 51.1 asti kasmiṃścid adhiṣṭhāne māṃsavṛttir vyādhaḥ //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṣṇupurāṇa
ViPur, 1, 17, 63.1 māṃsāsṛkpūyaviṇmūtrasnāyumajjāsthisaṃhatau /
ViPur, 2, 6, 20.1 lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
ViPur, 3, 11, 83.2 anyatraphalamāṃsebhyaḥ śuṣkaśākādikāṃstathā //
ViPur, 3, 11, 118.1 tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān /
ViPur, 3, 16, 1.2 haviṣyamatsyamāṃsaistu śaśasya śakunasya ca /
ViPur, 3, 16, 2.2 prayānti tṛptiṃ māṃsaistu nityaṃ vārdhrīṇasāmiṣaiḥ //
ViPur, 3, 16, 3.1 khaḍgamāṃsamatīvātra kālaśākaṃ tathā madhu /
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 4, 2, 10.3 śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 3, 15.1 dvādaśavārṣikyām anāvṛṣṭyāṃ viśvāmitrakalatrāpatyapoṣaṇārthaṃ caṇḍālapratigrahapariharaṇāya jāhnavītīranyagrodhe mṛgamāṃsam anudinaṃ babandha //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 4, 48.1 asāv api hiraṇyapātre māṃsam ādāya vasiṣṭhāgamanapratīkṣo 'bhavat //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 4, 51.1 apaśyacca tan māṃsaṃ mānuṣam //
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
ViPur, 5, 8, 2.2 nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ //
ViPur, 5, 10, 44.3 dadhipāyasamāṃsādyairdaduḥ śailabaliṃ tataḥ //
ViPur, 6, 6, 3.2 na māṃsacakṣuṣā draṣṭuṃ brahmabhūtaḥ sa śakyate //
Viṣṇusmṛti
ViSmṛ, 3, 25.1 māṃsamadhughṛtauṣadhigandhapuṣpamūlaphalarasadārupatrājinamṛdbhāṇḍāśmabhāṇḍavaidalebhyaḥ ṣaṣṭhabhāgaṃ rājā //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 19, 15.1 amāṃsāśanāśca //
ViSmṛ, 21, 10.1 annadadhighṛtamadhumāṃsaiḥ karṣūtrayaṃ pūrayitvā etat ta iti japet //
ViSmṛ, 23, 50.1 śvabhir hatasya yan māṃsaṃ śuci tat parikīrtitam /
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 30, 37.1 yad ātharvaṇaṃ tena māṃsena //
ViSmṛ, 43, 39.2 kvacid viṣṭhāṃ kvacin māṃsaṃ pūyagandhi sudāruṇam //
ViSmṛ, 44, 21.1 māṃsaṃ gṛdhraḥ //
ViSmṛ, 51, 3.1 laśunapalāṇḍugṛñjanaitadgandhiviḍvarāhagrāmakukkuṭavānaragomāṃsabhakṣaṇe ca //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 20.1 anarcitaṃ vṛthā māṃsaṃ ca //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 22.1 sarvajalajamāṃsāśane ca //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 27.1 prāśyājñātaṃ sūnāsthaṃ śuṣkamāṃsaṃ ca //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 33.1 śunāṃ māṃsāśane ca //
ViSmṛ, 51, 45.1 madhumāṃsāśane prājāpatyam //
ViSmṛ, 51, 62.2 yādṛśaṃ bhavati pretya vṛthā māṃsāni khādataḥ //
ViSmṛ, 51, 71.1 nākṛtvā prāṇināṃ hiṃsāṃ māṃsam utpadyate kvacit /
ViSmṛ, 51, 71.2 na ca prāṇivadhaḥ svargyas tasmān māṃsaṃ vivarjayet //
ViSmṛ, 51, 72.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ViSmṛ, 51, 72.2 prasamīkṣya nivarteta sarvamāṃsasya bhakṣaṇāt //
ViSmṛ, 51, 73.1 na bhakṣayati yo māṃsaṃ vidhiṃ hitvā piśācavat /
ViSmṛ, 51, 75.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ViSmṛ, 51, 75.1 svamāṃsaṃ paramāṃsena yo vardhayitum icchati /
ViSmṛ, 51, 76.2 māṃsāni ca na khāded yas tayoḥ puṇyaphalaṃ samam //
ViSmṛ, 51, 77.2 na tat phalam avāpnoti yan māṃsaparivarjanāt //
ViSmṛ, 51, 78.1 māṃ sa bhakṣayitāmutra yasya māṃsam ihādmyaham /
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 66, 14.1 pañcanakhamatsyavarāhamāṃsāni ca //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 74, 7.1 dadhnā māṃsena payasā pratyekaṃ karṣūtrayam //
ViSmṛ, 80, 2.1 dvau māsau matsyamāṃsena //
ViSmṛ, 80, 14.1 kālaśākaṃ mahāśalkaṃ māṃsaṃ vārdhrīṇasasya ca /
ViSmṛ, 96, 44.1 vasārudhiramāṃsamedo'sthimajjāśukrātmakam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 3.1 lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti //
Yājñavalkyasmṛti
YāSmṛ, 1, 33.1 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
YāSmṛ, 1, 46.1 māṃsakṣīraudanamadhutarpaṇaṃ sa divaukasām /
YāSmṛ, 1, 171.2 anupākṛtamāṃsāni viḍjāni kavakāni ca //
YāSmṛ, 1, 178.2 ataḥ śṛṇudhvaṃ māṃsasya vidhiṃ bhakṣaṇavarjane //
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 1, 181.2 gṛhe 'pi nivasan vipro munir māṃsavivarjanāt //
YāSmṛ, 1, 192.2 tathā māṃsaṃ śvacaṇḍālakravyādādinipātitam //
YāSmṛ, 1, 214.2 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākheyaṃ na vāri ca //
YāSmṛ, 1, 259.1 aiṇarauravavārāhaśāśair māṃsair yathākramam /
YāSmṛ, 1, 260.2 lauhāmiṣaṃ mahāśākaṃ māṃsaṃ vārdhrīṇasasya ca //
YāSmṛ, 1, 287.2 matsyān pakvāṃs tathaivāmān māṃsam etāvad eva tu //
YāSmṛ, 1, 304.2 dadhyodanaṃ haviś cūrṇaṃ māṃsaṃ citrānnam eva ca //
YāSmṛ, 3, 38.1 kauśeyanīlalavaṇamāṃsaikaśaphasīsakān /
YāSmṛ, 3, 40.1 lākṣālavaṇamāṃsāni patanīyāni vikraye /
YāSmṛ, 3, 81.2 saptame cāṣṭame caiva tvaṅmāṃsasmṛtimān api //
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
Śatakatraya
ŚTr, 2, 47.2 kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate //
ŚTr, 3, 17.1 stanau māṃsagranthī kanakakalaśāv ity upamitī mukhaṃ śleṣmāgāraṃ tad api ca śaśāṅkena tulitam /
ŚTr, 3, 20.1 tṛṣā śuṣyaty āsye pibati salilaṃ śītamadhuraṃ kṣudhārtaḥ śālyannaṃ kavalayati māṃsādikalitam /
Amaraughaśāsana
AmarŚās, 1, 12.1 asthi māṃsaṃ tvak nāḍī romāṇi iti pañcaguṇā pṛthivī //
AmarŚās, 1, 30.1 tvak asṛk māṃsaṃ medaḥ asthi majjā śukraṃ prāṇo jīvaḥ śaktiḥ iti daśa dhātavaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 23.0 tathā snehāḥ kṣāraṃ raktaṃ māṃsaraso dhānyarasastoyamiti śirovirecanopayogīni //
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 4.0 saṅgrahe tu snehāśayā dadhi kṣīraṃ māṃsāsthiphaladāru ca iti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 374.1 palaṃ māṃsaṃ śoṇitotthaṃ piśitaṃ kravyam āmiṣam /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 31.1 tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ /
BhāgPur, 3, 12, 45.2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ //
BhāgPur, 3, 30, 25.2 ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā //
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
Bhāratamañjarī
BhāMañj, 1, 522.1 tato māṃsamayīṃ peśīmaṣṭhīlāmiva saṃhatām /
BhāMañj, 1, 966.2 kuruṣva tūrṇaṃ viprāya māṃsabhojanamityasau //
BhāMañj, 1, 967.1 ardharātre kuto māṃsamiti vādinamāha tam /
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 968.2 māṃsaṃ kṣaṇena saṃskṛtya dadau viprāya bhojanam //
BhāMañj, 1, 969.2 nṛmāṃsādo bhavetyāśu tamapyākūjito 'vadat //
BhāMañj, 1, 973.1 nṛmāṃsabhojanārambhaṃ tvatta eva karomyaham /
BhāMañj, 5, 427.2 praklinnamāṃsakūṭābho babhūva bhṛśavihvalaḥ //
BhāMañj, 6, 291.2 māṃsapiṇḍa iva graste ghoreṇa dhvāntarakṣasā //
BhāMañj, 7, 489.2 māṃsāsthikūṭakuṭṭāka sūdaśālāsu śobhase //
BhāMañj, 13, 299.2 māṃsaṃ mithaśca khādante rāṣṭre rājavivarjite //
BhāMañj, 13, 410.2 parairapyāhṛtaṃ māṃsaṃ nādade phalabhojanaḥ //
BhāMañj, 13, 412.2 tvayā mūḍhavratenedaṃ svādu māṃsarasāyanam //
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 424.1 vyāghrāya kalpitaṃ māṃsaṃ ninyurgomāyuketanam /
BhāMañj, 13, 424.2 kva māṃsamiti te pṛṣṭā vyāghreṇa kṣudrakāriṇaḥ /
BhāMañj, 13, 425.1 mithyācāraṃ viditvā taṃ dṛṣṭvā māṃsaṃ ca tadgṛhe /
BhāMañj, 13, 593.1 kṛttaprāṇivasāvisraṃ śuṣkamāṃsāsthimālikam /
BhāMañj, 13, 597.1 śvamāṃsaleśamathavā harāmi niśi cauravat /
BhāMañj, 13, 607.2 na vārayāmi te māṃsaṃ vitarāmi na te svayam //
BhāMañj, 13, 612.2 śvamāṃse vihitā buddhistasmāttrāyeta jīvitam //
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 858.2 yajñopayuktamāṃsāśī bhavenmāṃsavivarjakaḥ //
BhāMañj, 13, 956.2 tulādharaṃ dadarśātha māṃsavikrayajīvitam //
BhāMañj, 13, 963.2 māṃsamatsyamadhuprāyaṃ dhūrtairbhogāya kalpitam //
BhāMañj, 13, 1296.2 karmaṇā kena yāto 'si śavamāṃsāśitāmiti //
BhāMañj, 13, 1419.2 madyamāṃsaviraktānāṃ svargamārgo nirargalaḥ //
BhāMañj, 13, 1576.1 māṃsairvivṛddhyā māsānāṃ kramātsaṃvatsaraṃ sadā /
BhāMañj, 13, 1577.1 vādhrīṇasasya māṃsena dvādaśābdamuśanti ca /
BhāMañj, 13, 1577.2 khaḍgamāṃsairlohapṛṣṭhaiḥ kālaśākaistathā kṣayam //
BhāMañj, 13, 1684.1 amāṃsabhakṣaṇaṃ nṝṇāmaśvamedhaśataiḥ samam /
BhāMañj, 13, 1684.2 māṃsaṃ hi jāyate ghorānnānyatra vadhapātakāt //
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
BhāMañj, 13, 1688.1 amāṃsāśī jagadbandhuḥ prāṇināmabhayapradaḥ /
BhāMañj, 18, 8.1 keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile /
Garuḍapurāṇa
GarPur, 1, 19, 27.2 mantro hareddaṣṭakasya tvaṅmāṃsādigataṃ viṣam //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 41, 2.1 oṃ namo bhagavati ṛkṣakarṇi caturbhuje ūrdhvakeśi trinayane kālarātri mānuṣāṇāṃ vasārudhirabhojane amukasya prāptakālasya mṛtyuprade huṃ phaṭ hana hana daha daha māṃsarudhiraṃ paca paca ṛkṣapatni svāhā /
GarPur, 1, 65, 9.2 vikaṭaiśca daridrāḥ syuḥ samāṃsai rājyameva ca //
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 65, 97.2 vistīrṇamāṃsopacitā gambhīrā vipulā śubhā //
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 92, 7.1 vanamālādharaḥ śubhraḥ samāṃso hemabhūṣaṇaḥ /
GarPur, 1, 94, 19.1 madhu māṃsaṃ tathā svinnamityādi parivarjayet /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 96, 64.2 na bhoktavyaṃ vṛthā māṃsaṃ keśakīṭasamanvitam //
GarPur, 1, 96, 69.1 kravyādapakṣidātyūhaśukamāṃsāni varjayet /
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 96, 73.3 māṃsaṃ saṃtyajya saṃprārthya kāmānyāti tato harim //
GarPur, 1, 97, 7.2 tathā māṃsaṃ śvacāṇḍālakravyādādinipātitam //
GarPur, 1, 99, 38.1 aiṇarauravavārāhaśāśamāṃsair yathākramam /
GarPur, 1, 101, 11.1 dadhyodanaṃ haviḥ pūpānmāṃsaṃ citrānnameva ca /
GarPur, 1, 104, 7.1 māṃsaṃ gṛdhraḥ paṭaṃ śvitrī cīrī lavaṇahārakaḥ /
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 109, 35.1 samāṃsairbhojanaiḥ snigdhairmadyairgandhavilepanaiḥ /
GarPur, 1, 114, 25.1 vṛddhāḥ striyo navaṃ madyaṃ śuṣkaṃ māṃsaṃ trimūlakam /
GarPur, 1, 114, 30.1 śuṣkaṃ māṃsaṃ striyo vṛddhā bālārkastaruṇaṃ dadhi /
GarPur, 1, 114, 34.1 śuṣkaṃ māṃsaṃ payo nityaṃ bhāryāmitraiḥ sahaiva tu /
GarPur, 1, 115, 14.1 vane 'pi siṃhā na namanti kaṃ ca bubhukṣitā māṃsanirīkṣaṇaṃ ca /
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 136, 3.2 kāṃsyaṃ māṃsaṃ tathā kṣaudraṃ lobhaṃ vitathabhāṣaṇam //
GarPur, 1, 147, 57.2 tasminmāṃsavahā nāḍī medonāḍī tṛtīyake //
GarPur, 1, 147, 73.1 daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite /
GarPur, 1, 147, 84.1 rasaraktāśrayaḥ sādhyo māṃsamedogataśca yaḥ /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 22.1 raso hyasya na raktāya māṃsāya kurute tu tat /
GarPur, 1, 156, 1.3 sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye //
GarPur, 1, 156, 2.2 doṣastvaṅmāṃsamedāṃsi saṃdūṣya vividhākṛtīn //
GarPur, 1, 156, 3.1 māṃsāṃkurān apānādau kurvantyarśāṃsi tāñjaguḥ /
GarPur, 1, 158, 11.1 tatsaṃkṣobhādbhavetsāsṛṅmāṃsamadhvani rugbhavet /
GarPur, 1, 159, 15.1 navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam /
GarPur, 1, 160, 2.2 duṣṭasatvaṅmāṃsamedo'sthimadāmṛṣṭodarāśrayaḥ //
GarPur, 1, 161, 3.1 prāṇānapānānsaṃdūṣya kuryustānmāṃsasandhigān /
GarPur, 1, 162, 3.1 tvagasṛkśleṣmamāṃsāni pradūṣyan rasamāśritam /
GarPur, 1, 162, 3.2 tvaṅmāṃsayostu kurute tvaci varṇān pṛthagvidhān //
GarPur, 1, 162, 16.2 koṣṭhaśākhodgataṃ pittaṃ dagdhvāsṛṅmāṃsamāharet //
GarPur, 1, 162, 22.1 nītvā ruddhagatistairhi kuryāttvaṅmāṃsasaṃśrayam /
GarPur, 1, 163, 14.2 raktaṃ vā vṛddharaktasya tvakśirāsnāyumāṃsagam //
GarPur, 1, 163, 21.1 pakvavacchīrṇamāṃsaśca spaṣṭasnāyuśirāgaṇaḥ /
GarPur, 1, 163, 24.2 śīrṇasnāyuśirāmāṃsāḥ klinnāśca śavagandhayaḥ //
GarPur, 1, 164, 31.2 kṛcchraṃ medomataṃ caiva yāpyaṃ snāyvāsthimāṃsagam //
GarPur, 1, 164, 38.1 sakaṇḍūraṃ kramādraktamāṃsamedaḥsu cādiśet /
GarPur, 1, 166, 11.2 māṃsamedogatagranthiṃ carmādāv upakarkaśam //
GarPur, 1, 167, 33.1 raktavṛte sadāhārtis tvaṅmāṃsāśrayajā bhṛśam /
GarPur, 1, 167, 34.1 śotho māṃsena kaṭhino hṛllāsapiṭikāstathā /
GarPur, 1, 168, 6.2 navānnapicchilānūpamāṃsādeḥ sevanādapi //
GarPur, 1, 168, 15.1 vasāsṛṅmāṃsamedo'sthimajjāśukrāṇi dhātavaḥ /
GarPur, 1, 169, 26.1 pakvāmraṃ vātakṛnmāṃsaśukravarṇabalapradam /
GarPur, 1, 169, 28.2 śukramāṃsakarāṇyāhuḥ svādusnigdhagurūṇi ca //
Hitopadeśa
Hitop, 1, 47.2 māṃsamūtrapurīṣāsthipūrite'tra kalevare /
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 65.1 gṛdhro 'vadanmārjāro hi māṃsaruciḥ /
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 1, 76.3 mṛgeṇoktaṃ manmāṃsārthī tiṣṭhaty atraiva /
Hitop, 1, 82.2 prāk pādayoḥ patati khādati pṛṣṭhamāṃsaṃ karṇe phalaṃ kim api rauti śanair vicitram /
Hitop, 1, 158.4 sa caikadā māṃsalubdho dhanur ādāya mṛgam anviṣyan vindhyāṭavīmadhyaṃ gataḥ /
Hitop, 1, 200.5 nūnam anena lubdhakena mṛgamāṃsārthinā tatra kacchapaṃ parityajya satvaraṃ gantavyam /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 85.4 mūṣikaśabdaṃ yadā yadā śṛṇoti tadā tadā māṃsāhāradānena taṃ biḍālaṃ saṃvardhayati /
Hitop, 2, 90.21 atrāntare saṃjīvako vadati deva adya hatamṛgāṇāṃ māṃsāni kva /
Hitop, 2, 90.25 saṃjīvako brūte katham etāvan māṃsaṃ tābhyāṃ khāditam /
Hitop, 3, 142.10 tan mama māṃsāsṛgviliptena dvāravartmanā tāvat praviśatu śatruḥ /
Hitop, 4, 19.7 tato bako 'py apūrvakulīramāṃsārthī sādaraṃ taṃ nītvā sthale dhṛtavān /
Hitop, 4, 65.7 tad idānīṃ madīyamāṃsam upabhujyatām /
Kathāsaritsāgara
KSS, 1, 5, 21.2 prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ //
KSS, 1, 7, 37.1 amāṃsabhakṣaḥ sādhvī vā yatra tatra na yāntyamī /
KSS, 1, 7, 92.2 atyājyas taddadāmyanyan māṃsam etatsamaṃ tava //
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 1, 7, 94.1 yathā yathā ca māṃsaṃ svamutkṛtyāropayannṛpaḥ /
KSS, 1, 8, 23.2 doṣaṃ cāsyāvadanvaidyāḥ śuṣkamāṃsopabhogajam //
KSS, 1, 8, 24.2 asmākamīdṛśaṃ māṃsaṃ dadate lubdhakā iti //
KSS, 1, 8, 26.2 nānyato yānti tenaiṣāṃ śuṣkaṃ māṃsamidaṃ kṣudhā //
KSS, 2, 2, 72.2 striyaṃ niṣṭhurakaṃ hatvā harṣāttanmāṃsamaśnatīm //
KSS, 2, 3, 37.1 utkṛtyātha svamāṃsāni homakarma sa cākarot /
KSS, 2, 5, 63.2 hatvaitaṃ tvatsutaṃ vahnau tanmāṃsaṃ hūyate 'khilam //
KSS, 2, 5, 124.2 māṃsakhaṇḍaṃ punaḥ sā tadyayau devasmitāgṛham //
KSS, 2, 5, 125.1 dvāraśunyai dadau tasyai māṃsakhaṇḍaṃ ca tatra tam /
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 3, 6, 111.2 bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam //
KSS, 3, 6, 200.1 tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam /
KSS, 3, 6, 208.1 tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau /
KSS, 3, 6, 214.2 svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam //
KSS, 4, 2, 232.1 pakṣirāja mamāstyeva śarīre māṃsaśoṇitam /
KSS, 5, 2, 100.2 nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām //
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
KSS, 5, 2, 187.2 nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ //
KSS, 5, 2, 190.2 māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām //
KSS, 5, 2, 193.1 tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet /
KSS, 5, 3, 158.1 ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam /
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 231.1 so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī /
KSS, 5, 3, 232.2 tāvanmāṃsam aśeṣaṃ tad vratinā tena bhakṣitam //
KSS, 5, 3, 238.2 pūjayitvākarot tasya nṛmāṃsabalitarpaṇam //
KSS, 5, 3, 239.2 tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ //
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 2, 22.2 jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate //
Kālikāpurāṇa
KālPur, 54, 31.2 sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 171.1 varaṃ svamātṛgamanaṃ varaṃ gomāṃsabhakṣaṇam /
Mātṛkābhedatantra
MBhT, 3, 7.2 śodhitān matsyamāṃsādīn saṃmukhe sthāpayed budhaḥ //
MBhT, 10, 11.1 balidānaṃ prakartavyaṃ na māṃsaṃ bhakṣayen naraḥ /
Narmamālā
KṣNarm, 1, 127.1 nityaṃ māṃsaghṛtāhāraḥ sa rājapuruṣe sthite /
KṣNarm, 2, 72.2 bhūyasā yāti māṃsena yaḥ kṣipramanukūlatām //
KṣNarm, 2, 108.1 madyamāṃsadurāmodamalinaṃ yogapaṭṭakam /
KṣNarm, 2, 110.1 madhumāṃsakṛtājīrṇapratyagrāmodaduḥsahān /
KṣNarm, 2, 127.2 āsthānaṃ yāti kalayanbhṛṣṭamāṃsaṃ sapānakam //
KṣNarm, 3, 7.1 madyamāṃsasurāpūpapalāṇḍuśapharaudanam /
KṣNarm, 3, 63.2 māṃsapeṣīmapi chittvā dadāti svavadhūbhagāt //
KṣNarm, 3, 68.1 māṃsakṣīraghṛtāhāraṃ kṛtvā vṛddho ratāśayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 tatra kiṃcinmāṃsaspṛg styānatvāt //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Śār., 3, 32.2, 8.2 mukharogeṣu prīṇāti mukharogeṣu māṃsocchrāyaḥ tarpitā //
NiSaṃ zu Su, Śār., 3, 32.2, 9.0 śīghragam aṣṭādaśasahasrāṇītyādinā sa pratisaṃsṛṣṭaṃ viśvarūpeṇāvasthitamiti abhiśaptakā māṃsajān yasyā iti //
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 14.0 prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ viśeṣābhivyāptyā māṃsād ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 doṣo punarindriyadehayor ityāha bhavatīti parvagauravasthūlamūlārurjanma mṛgamāṃsāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 371.2 madhumāṃsāñjanocchiṣṭaśuktastrīprāṇihiṃsanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 373.2 varjayenmadhu māṃsaṃ ca gandhaṃ mālyaṃ rasān striyaḥ /
Rasahṛdayatantra
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
Rasamañjarī
RMañj, 6, 16.2 pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
RMañj, 6, 202.1 gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /
RMañj, 6, 214.1 māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ /
RMañj, 7, 22.2 tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet //
RMañj, 7, 24.1 kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam /
RMañj, 8, 16.1 timiraṃ māṃsavṛddhiṃ ca kācaṃ paṭalam arbudam /
Rasaprakāśasudhākara
RPSudh, 2, 32.1 viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /
RPSudh, 6, 71.2 māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat //
Rasaratnasamuccaya
RRS, 3, 136.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RRS, 4, 36.2 sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //
RRS, 4, 63.2 māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //
RRS, 11, 127.2 ānūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale /
RRS, 14, 100.2 tyajetpārāvataṃ māṃsaṃ vṛntākaṃ kukkuṭaṃ tathā //
RRS, 15, 55.2 pakṣimāṃsasamāyuktaṃ kaphavāte ca mūrchite //
RRS, 16, 135.1 atyarthaṃ gurumāṃsāni gurubhojyānyanekaśaḥ /
RRS, 16, 137.2 siṃghaṇakṣoṇipālasya bhūrimāṃsapriyasya ca /
RRS, 16, 159.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
Rasaratnākara
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 10, 25.1 sarvabījāsthimāṃsānāṃ śuṣkaṃ piṣṭvā hyanekadhā /
RRĀ, Ras.kh., 1, 10.2 jāṅgalaṃ bhakṣayen māṃsaṃ kevalaṃ kṣīram eva vā //
RRĀ, Ras.kh., 3, 194.1 kāli kāli mahākāli māṃsaśoṇitabhojini /
RRĀ, Ras.kh., 3, 205.2 tarpayed balimāṃsena kṣetrapālaṃ ca pūjayet //
RRĀ, Ras.kh., 6, 13.1 sadyo hatājamāṃsasya piṇḍe nyastaṃ ca sīvayet /
RRĀ, Ras.kh., 6, 14.1 yāvanmāṃsaṃ raktavarṇaṃ tataḥ sūtaṃ samuddharet /
RRĀ, Ras.kh., 6, 45.2 kṣudraśambūkamāṃsāktachāgīraktagataṃ pacet //
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
RRĀ, Ras.kh., 6, 60.2 kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak //
RRĀ, Ras.kh., 8, 155.2 tasya pṛṣṭhe ca gomāṃsaṃ mahāmāṃsaṃ ca vā kṣipet //
RRĀ, V.kh., 2, 33.2 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //
RRĀ, V.kh., 3, 60.2 vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //
RRĀ, V.kh., 13, 89.1 viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 20, 132.2 naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca //
RRĀ, V.kh., 20, 134.2 rañjitaṃ gandharāgeṇa naramāṃsena veṣṭitam //
Rasendracintāmaṇi
RCint, 8, 24.1 śṛtaṃ ghanībhūtam atīvadugdhaṃ gurūṇi māṃsāni samaṇḍakāni /
RCint, 8, 84.2 pārāvatamṛgādīnāṃ māṃsaṃ jāṅgalajaṃ tathā //
RCint, 8, 90.1 ānūpāni ca māṃsāni krakaraṃ puṇḍrakādikam /
RCint, 8, 178.2 ghṛtasaṃplutam aśnīyānmāṃsair vaihaṅgamaiḥ prāyaḥ //
RCint, 8, 179.1 uttamamūṣarabhūcaraviṣkiramāṃsaṃ tathājam aiṇādi /
RCint, 8, 180.1 māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /
RCint, 8, 213.2 anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
Rasendracūḍāmaṇi
RCūM, 9, 20.1 bhekakūrmavarāhāhinaramāṃsasamutthayā /
RCūM, 11, 97.2 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
RCūM, 12, 30.2 sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //
Rasārṇava
RArṇ, 1, 24.1 madyamāṃsaratā nityaṃ bhagaliṅgeṣu ye ratāḥ /
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 1, 29.1 madyamāṃsaratāprajñā mohitāḥ śivamāyayā /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 53.2 pūjitaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
RArṇ, 7, 48.1 gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 8, 34.1 latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /
RArṇ, 14, 22.1 oṃ hrīṃ śrīṃ kālikā kāli mahākāli māṃsaśoṇitabhojini /
RArṇ, 18, 55.1 arghyeṇa tarpayennityaṃ matsyamāṃsaṃ nivedayet /
RArṇ, 18, 106.1 asthimāṃsāni khādanti svapneṣu surasundari /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 150.2 māṃsavedhena subhage kuṭilaḥ kāñcanaṃ bhavet //
RArṇ, 18, 153.1 tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet /
RArṇ, 18, 219.1 māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet /
Ratnadīpikā
Ratnadīpikā, 3, 9.1 māṃsakhaṇḍasamākaraś cāntyajaḥ pāpakārakaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 127.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
RājNigh, Āmr, 129.2 āmaṃ kaṣāyam atidīpanarocanaṃ ca māṃsasya vṛddhikaram asravikārakāri //
RājNigh, Āmr, 217.2 māṃsāṃśataś cāmlakaṣāyayuktā harītakī pañcarasā smṛteyam //
RājNigh, Āmr, 220.2 svalpatvak pūtanā jñeyā sthūlamāṃsāmṛtā smṛtā //
RājNigh, Kṣīrādivarga, 30.1 matsyamāṃsaguḍamudgamūlakaiḥ kuṣṭhamāvahati sevitaṃ payaḥ /
RājNigh, Śālyādivarga, 162.1 dhānyaṃ śreṣṭhaṃ ṣaṣṭikaṃ rājabhogyaṃ māṃsaṃ tv ājaṃ taittiraṃ lāvakīyam /
RājNigh, Māṃsādivarga, 1.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam /
RājNigh, Māṃsādivarga, 2.1 sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu /
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 4.1 sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam /
RājNigh, Māṃsādivarga, 5.1 tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam /
RājNigh, Māṃsādivarga, 6.1 māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham /
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 13.2 śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram //
RājNigh, Māṃsādivarga, 14.2 sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham //
RājNigh, Māṃsādivarga, 15.2 māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram //
RājNigh, Māṃsādivarga, 17.2 māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi //
RājNigh, Māṃsādivarga, 20.2 svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ //
RājNigh, Māṃsādivarga, 21.0 māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru //
RājNigh, Māṃsādivarga, 26.0 grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Māṃsādivarga, 29.1 uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu /
RājNigh, Māṃsādivarga, 30.1 gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam /
RājNigh, Māṃsādivarga, 31.0 eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam //
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 32.0 kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi //
RājNigh, Māṃsādivarga, 34.0 śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam //
RājNigh, Māṃsādivarga, 35.0 varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham //
RājNigh, Māṃsādivarga, 36.0 tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim //
RājNigh, Māṃsādivarga, 37.1 śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam /
RājNigh, Māṃsādivarga, 38.1 chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam /
RājNigh, Māṃsādivarga, 39.1 chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit /
RājNigh, Māṃsādivarga, 41.0 āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam //
RājNigh, Māṃsādivarga, 42.0 śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 43.0 picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt //
RājNigh, Māṃsādivarga, 44.0 godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat //
RājNigh, Māṃsādivarga, 45.0 śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit //
RājNigh, Māṃsādivarga, 46.2 māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram //
RājNigh, Māṃsādivarga, 52.1 snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam /
RājNigh, Māṃsādivarga, 53.0 tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam //
RājNigh, Māṃsādivarga, 54.0 tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam //
RājNigh, Māṃsādivarga, 58.0 tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam //
RājNigh, Māṃsādivarga, 60.1 sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam /
RājNigh, Māṃsādivarga, 61.0 snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam //
RājNigh, Māṃsādivarga, 62.0 teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca //
RājNigh, Māṃsādivarga, 63.1 anye bakabalākādyā guravo māṃsabhakṣaṇāt /
RājNigh, Māṃsādivarga, 63.2 anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu //
RājNigh, Māṃsādivarga, 67.2 koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam //
RājNigh, Māṃsādivarga, 83.2 tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt //
RājNigh, Māṃsādivarga, 84.1 pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam /
RājNigh, Māṃsādivarga, 84.2 bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt //
RājNigh, Māṃsādivarga, 85.2 pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā //
RājNigh, Māṃsādivarga, 86.0 rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ //
RājNigh, Manuṣyādivargaḥ, 95.1 rasāsṛṅmāṃsamedo'sthimajjānaḥ śukrasaṃyutāḥ /
RājNigh, Manuṣyādivargaḥ, 98.1 māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyam asrajam /
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
RājNigh, Siṃhādivarga, 188.2 buddhyā samyak cābhisaṃdhāya dhīmān vaidyaḥ kuryānmāṃsavargaprayogam //
RājNigh, Miśrakādivarga, 52.1 rasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 25.2, 4.0 yathā mahiṣāmiṣe sthitau madhurarasavipākāv uṣṇavīryākhyaṃ kartṛ abhibhavati ata eva tanmāṃsaṃ pittādidūṣaṇam anyathā svādurasavipākitvāt pittaśamanakam eva syāt //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
SarvSund zu AHS, Sū., 16, 15.1, 12.2 odanaśca vilepī ca raso māṃsaṃ payo dadhi /
SarvSund zu AHS, Sū., 16, 20.1, 2.1 rasa ityaviśeṣoktau jñeyo māṃsabhavo rasaḥ /
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
Skandapurāṇa
SkPur, 17, 12.1 yadā na labdhavānmāṃsaṃ tadovāca narādhipam /
SkPur, 17, 17.1 gaccha yatkiṃcidānīya māṃsaṃ mānuṣamantataḥ /
SkPur, 17, 19.2 sa evamuktastenātha mānuṣaṃ māṃsamādade /
SkPur, 19, 22.2 avahadrudhiraṃ caiva māṃsamedastathaiva ca //
Smaradīpikā
Smaradīpikā, 1, 37.1 snigdhāṅgī māṃsagandhā ca svalpakāmā kṛśodarī /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 30.2 māṃsaṃ mīnaṃ śodhayitvā mudrāśodhanamācaret //
Vetālapañcaviṃśatikā
VetPV, Intro, 55.1 māṃsapūritavaktrāś ca madirānandacetasaḥ /
Ānandakanda
ĀK, 1, 4, 204.2 atha cucchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam //
ĀK, 1, 6, 10.2 matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ //
ĀK, 1, 6, 115.1 tṛtīyo māṃsavedhaḥ syānmedovedhaścaturthakaḥ /
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 6, 120.2 medovedhī tāpyajīrṇo māṃsavedhī tu pāradaḥ //
ĀK, 1, 7, 36.2 mātṛvāhakamadhyasthaṃ tittirīmāṃsaveṣṭitam //
ĀK, 1, 9, 8.1 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā /
ĀK, 1, 11, 18.2 tarpayenmadyamāṃsaiśca vastrabhūṣaṇakāñcanaiḥ //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 12, 171.1 gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ /
ĀK, 1, 14, 43.2 seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet //
ĀK, 1, 15, 145.1 syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 307.2 ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat //
ĀK, 1, 15, 347.1 bhujaṅgamāṃsasahitā tatra bījāni vāpayet /
ĀK, 1, 15, 352.2 puṣpite phalite madyamāṃsāmbu ca niṣecayet //
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 554.1 māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ /
ĀK, 1, 19, 63.2 guḍāsavaṃ madyamaṇḍaṃ madyaṃ māṃsaṃ ca meduram //
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 112.1 ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
ĀK, 1, 19, 154.1 snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
ĀK, 1, 19, 197.1 māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca /
ĀK, 1, 23, 32.2 gomāṃsair hiṅgulaṃ pācyaṃ lohapātre kramāgninā //
ĀK, 1, 23, 617.1 oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani /
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
ĀK, 2, 1, 82.1 gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 314.1 gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam /
ĀK, 2, 1, 348.2 śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ //
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
ĀK, 2, 8, 85.1 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet /
ĀK, 2, 8, 128.2 vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 6.0 etacca sāmānyaṃ sāmānyavato māṃsadravyāder vṛddhikāraṇasya lakṣaṇatvena vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 1, 44.2, 7.0 yato na sāmānyaṃ māṃsatvādijātirūpaṃ vṛddhau kāraṇaṃ bhavati tathāhi sati sāmānyaṃ bhāsatvarūpaṃ yathā vardhake bhojyarūpe māṃse'sti tathā śarīradhāturūpe vardhanīye'pyasti tataśca nityaṃ māṃsatvasambandhād amāṃsādānām api māṃsena vardhitavyaṃ tasmādvṛddhikāraṇalakṣaṇatvena sāmānyaṃ vṛddhikāraṇamityuktam //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 66.2, 5.0 nipātācceti śarīrasaṃyogamātrāt tena kiṃcid vīryam adhīvāsād upalabhyate yathānūpamāṃsāder uṣṇatvaṃ kiṃcic ca nipātādeva labhyate yathā marīcādīnāṃ tīkṣṇatvādi kiṃcic ca nipātādhīvāsābhyāṃ yathā marīcādīnāmeva //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 84.19, 16.0 tadeveti hāridrakamāṃsam //
ĀVDīp zu Ca, Sū., 27, 4.2, 11.0 saṃdadhātīti viśliṣṭāni tvaṅmāṃsādīni saṃśleṣayati //
ĀVDīp zu Ca, Sū., 27, 4.2, 12.0 rasaḥ māṃsarasaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 13.0 prīṇayatīti kṣīṇān puṣṇāti na tv atibṛhattvaṃ karoti tena māṃsakarmaṇā bṛṃhaṇena samaṃ naikyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 37.1, 1.0 sūpyānantaraṃ māṃsasya vyañjanatvena prādhānyān māṃsavargābhidhānam //
ĀVDīp zu Ca, Sū., 27, 61.1, 1.0 prasahā dvividhā māṃsādā vyāghraśyenādayaḥ tathā amāṃsādāśca gavādayaḥ tena māṃsādānāṃ viśeṣamāha prasahānām ityādi //
ĀVDīp zu Ca, Sū., 27, 63.1, 1.0 śarīradhātusāmānyāditi manuṣyamāṃsasamānatvāt //
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 27, 63.1, 3.0 āvikaṃ māṃsaṃ madhuraśītatvena pittaharamapi boddhavyam ata eva śaradvidhāv apyuktam urabhraśarabhān iti //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 10.0 caṭakā madhurā ityādi kecit paṭhantyeva ye tu na paṭhanti teṣāṃ mate caṭakasya pratudasāmānyaguṇalabdhaṃ vṛṣyatvaṃ tṛptiṃ caṭakamāṃsānāṃ gatvā yo 'nupibet payaḥ ityādivṛṣyaprayogādeva labhyate //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 88.1, 12.0 māṃsaṃ bṛṃhaṇānām ityanenaivāgryādhikāravacanena māṃsasya bṛṃhaṇatve labdhe śarīrabṛṃhaṇe nānya ityādivacanaṃ prakaraṇaprāptatvena tathā tasyaivārthasya dārḍhyārthaṃ ca jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 35.0 śeṣamiti tvaṅmāṃsam ato'nyatheti guru kiṃvā śūle 'rucāv ityādyuktakesaraguṇaviparītam //
ĀVDīp zu Ca, Sū., 27, 177.2, 8.0 pūtigandhaheti śarīrasya tathā vyañjanārthaṃ māṃsasya ca pūtigandhatāṃ hanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.3 pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 16.0 atrāhārarasād raktādipoṣaṇe kecid bruvate yat raso raktarūpatayā pariṇamati raktaṃ ca māṃsarūpatayā evaṃ māṃsādayo 'pyuttarottaradhāturūpatayā pariṇamanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 17.0 atrāpi ca pakṣe kecid bruvate kṣīrād yathā sarvātmanā dadhi bhavati tathā kṛtsno raso raktaṃ bhavati evaṃ raktādayo'pi māṃsādirūpā bhavanti //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 22.0 tena rasād raktaṃ tato māṃsam ityāder ayam artho yatra rasapuṣṭikālād uttarakālaṃ raktaṃ jāyate tathā raktapuṣṭikālād uttarakālaṃ māṃsaṃ prajāyate ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 24.0 yacca raktaṃ vibaddhamārgatvān māṃsādīnna prapadyate iti rājayakṣmaṇi vakṣyati taddhṛdayacāriśoṇitābhiprāyeṇa na tu poṣakaśoṇitābhiprāyeṇa //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Vim., 1, 18.7, 1.0 glāniḥ māṃsāpacayo harṣakṣayo vā //
ĀVDīp zu Ca, Vim., 1, 22.8, 5.0 sarvasyeti miśrīkṛtasyānnamāṃsasūpāder ekapiṇḍena mānam //
ĀVDīp zu Ca, Vim., 1, 22.8, 7.0 ekaikaśyeneti annasya kuḍavaḥ sūpasya palaṃ māṃsasya dvipalamityādyavayavamānapūrvakaṃ samudāyamānam //
ĀVDīp zu Ca, Cik., 2, 3.4, 3.0 abaddhamāṃsam anibiḍamāṃsam //
ĀVDīp zu Ca, Cik., 2, 3.4, 3.0 abaddhamāṃsam anibiḍamāṃsam //
ĀVDīp zu Ca, Cik., 2, 4, 14.2, 4.0 māṃsānāmityādi atideśayogo dvitīyaḥ //
Śukasaptati
Śusa, 1, 3.10 tatra raktāktahastaṃ yamapratibhaṃ māṃsavikrayaṃ vidadhānaṃ taṃ dṛṣṭvā dṛśāmantaḥsthitaḥ /
Śusa, 21, 9.8 mayūracarmikūrmāśca śreṣṭhā māṃsagaṇeṣvapi //
Śyainikaśāstra
Śyainikaśāstra, 1, 10.2 kva māṃsājinaśṛṅgādi labhyate vidhinoditam //
Śyainikaśāstra, 3, 25.1 varāhalāvikādīnāṃ sanmāṃsābhyavahārataḥ /
Śyainikaśāstra, 3, 75.1 te tu svodaraparyyāptimātramāṃsāya kevalam /
Śyainikaśāstra, 3, 76.1 na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ /
Śyainikaśāstra, 4, 10.1 vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ /
Śyainikaśāstra, 4, 15.1 na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet /
Śyainikaśāstra, 5, 24.2 vājādikalaviṅkāder māṃsaṃ nāticirasthitam //
Śyainikaśāstra, 5, 26.2 bhuktaṃ yadyudgireyuste māṃsameṣāṃ tadauṣadham //
Śyainikaśāstra, 5, 30.1 pradeyaṃ navanītena dhenvā vā māṃsamiṣyate /
Śyainikaśāstra, 5, 39.2 laghūnāṃ rattikārdhaṃ tu samāṃsaṃ divasatrayam //
Śyainikaśāstra, 5, 44.2 ghātaje volayugmāṃsaṃ deyaṃ gātre'pi savyathe //
Śyainikaśāstra, 5, 46.1 śigrutvakcūrṇayugmāṃsaṃ deyaṃ taptāmbu pāyayet /
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //
Śyainikaśāstra, 5, 55.1 stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet /
Śyainikaśāstra, 5, 57.2 māṃsena śākhināṃ deyamekaviṃśativāsaram //
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 65.1 pūrvaje māṃsasahitaṃ deyaṃ lepo'pi śasyate /
Śyainikaśāstra, 5, 66.1 mukhapāke nṛmūtreṇa miśraṃ māṃsaṃ praśasyate /
Śyainikaśāstra, 7, 21.1 varjayet sarvamāṃsāni dharmo hyatra vidhīyate /
Śyainikaśāstra, 7, 21.2 māṃsaṃ tu [... au3 letterausjhjh] sarvarājabhiḥ //
Śyainikaśāstra, 7, 24.1 etaiścānyaiśca rājendra purā māṃsaṃ na bhakṣitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 67.1 prāyeṇa jāṅgalaṃ māṃsaṃ pradeyaṃ ghṛtapācitam /
ŚdhSaṃh, 2, 12, 134.2 yatheṣṭaṃ ghṛtamāṃsāśī śakto bhavati pāvakaḥ //
ŚdhSaṃh, 2, 12, 153.1 pathyaṃ vā laghumāṃsāni rājarogapraśāntaye /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 32.0 prāyeṇa jāṅgalaṃ māṃsamiti māṃsabhakṣaṇaṃ cātra vihitaṃ bāhulyena jāṅgalaṃ pradhānatamaṃ tadapi ghṛtapācitaṃ kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
Abhinavacintāmaṇi
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 66.2 sārddhe triyāmā dadhi śuktam annaṃ māṃsaṃ tathā jīryati tāvad eva //
ACint, 1, 68.1 ghṛtaṃ gate māsi sujīrṇam āste māsadvaye jīryati māṃsam eva ca /
Bhāvaprakāśa
BhPr, 6, 2, 227.1 madyaṃ māṃsaṃ tathāmlaṃ ca hitaṃ laśunasevinām /
Dhanurveda
DhanV, 1, 23.1 māṃsavedhaṃ tataḥ kuryādevaṃ vedho bhavettridhā /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 36.2 paśupakṣidvijān hanti māṃsagṛdhnur durātmavān //
Haribhaktivilāsa
HBhVil, 2, 147.3 na bhakṣayen matsyamāṃsaṃ kūrmaśūkarakāṃs tathā //
HBhVil, 2, 171.3 tucchasaṅgasukhāsaktir madyamāṃsaniṣevaṇam //
HBhVil, 3, 212.3 eṣu strītailamāṃsāni dantakāṣṭhāni varjayet //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
HYP, Tṛtīya upadeshaḥ, 47.1 gomāṃsaṃ bhakṣayen nityaṃ pibed amaravāruṇīm /
HYP, Tṛtīya upadeshaḥ, 48.2 gomāṃsabhakṣaṇaṃ tat tu mahāpātakanāśanam //
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 53.2 rasād raktaṃ tato māṃsaṃ māṃsamedaś ca jāyate //
JanMVic, 1, 54.2 evaṃ māṃsena śukratvaṃ raso yāti yathākramam /
JanMVic, 1, 63.2 māṃsaṃ bṛṃhayati prāyo medaḥ snehayati sphuṭam //
JanMVic, 1, 97.2 asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 205.0 na mṛtaṃ dvipadāṃ catuṣpadāṃ māṃsam asthi lohitaṃ caṇḍālam aśuci vā dṛṣṭvā //
KaṭhĀ, 3, 4, 207.0 na pūrvedyur māṃsam attvā //
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Mugdhāvabodhinī
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 36.0 gambhīrā yā bhavennāḍī sā bhavenmāṃsavāhinī //
Nāḍīparīkṣā, 1, 62.1 māṃsavṛddhau tu sā dhatte jvarātīsārayorgatim /
Nāḍīparīkṣā, 1, 72.1 yātyuccakāsthirā yā ca yā ceyaṃ māṃsavāhinī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 32.1 kṛte tv asthigatāḥ prāṇās tretāyāṃ māṃsam āśritāḥ /
ParDhSmṛti, 1, 66.1 vikrīṇan madhyamāṃsāni hy abhakṣasya ca bhakṣaṇam /
ParDhSmṛti, 11, 1.1 amedhyareto gomāṃsaṃ caṇḍālānnam athāpi vā /
ParDhSmṛti, 11, 11.1 maṇḍūkaṃ bhakṣayitvā tu mūṣikāmāṃsam eva ca /
ParDhSmṛti, 11, 14.1 madyamāṃsarataṃ nityaṃ nīcakarmapravartakam /
ParDhSmṛti, 11, 15.1 dvijaśuśrūṣaṇaratān madyamāṃsavivarjitān /
Rasakāmadhenu
RKDh, 1, 1, 254.1 ajaiḍakahadisthaṃ ca māṃsaṃ saṃmiśritaṃ nayet /
Rasasaṃketakalikā
RSK, 5, 14.1 śukrastambhakarī hyeṣā balamāṃsavivardhinī /
Rasārṇavakalpa
RAK, 1, 332.2 chāgalāni ca māṃsāni sadā pathyāni dehinām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 9.2 mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 15, 20.1 māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 6.2 diśo daśa mahāghorā māṃsamedovasotkaṭāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 54.2 nakhamāṃsāntare gupto yathā devo na paśyati //
SkPur (Rkh), Revākhaṇḍa, 42, 56.2 yogīndraṃ darśayāmāsa nakhamāṃsāntare tadā //
SkPur (Rkh), Revākhaṇḍa, 53, 27.1 svasthāvastho bhaviṣyāmi mṛgamāṃsasya bhakṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 56, 102.3 māṃsaṃ śayyāsanaṃ dhānāḥ pratyākhyeyā na vāri ca //
SkPur (Rkh), Revākhaṇḍa, 67, 100.2 tvagasthi śoṇitaṃ māṃsaṃ medaḥsnāyustathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 83, 59.1 paribharjyāvayor māṃsaṃ bhakṣayitvā yatheṣṭataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 60.1 prabhāte māṃsaśeṣaṃ ca jambukair gṛdhraghātibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 60.2 maccharīrodbhavaṃ cāsthi snāyumāṃsena cāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 83, 61.2 taṃ māṃsabhakṣaṇaṃ dṛṣṭvā pare pakṣiṇa āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 81.2 mṛgapakṣivihaṅgānāṃ ghātakā māṃsabhakṣakāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 5.1 tvagasthimāṃsamedo'sṛkkeśasnāyuśataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
SkPur (Rkh), Revākhaṇḍa, 159, 57.2 pūyaśoṇitatoyā sā māṃsakardamanirmitā //
SkPur (Rkh), Revākhaṇḍa, 159, 72.2 śūdrastu kapilāpānī brāhmaṇo māṃsabhojanī //
SkPur (Rkh), Revākhaṇḍa, 186, 12.2 yoginīṃ yogasaṃsiddhāṃ vasāmāṃsāsavapriyām //
SkPur (Rkh), Revākhaṇḍa, 186, 17.1 yā sā kṣutkṣāmakaṇṭhā vikṛtabhayakarī trāsinī duṣkṛtānāṃ muñcajjvālākalāpair daśanakasamasaiḥ khādati pretamāṃsam /
SkPur (Rkh), Revākhaṇḍa, 186, 17.3 kṣutkṣāmā śuṣkakukṣiḥ khavarataranaravaraiḥ kṣodati pretamāṃsaṃ muñcantī cāṭṭahāsaṃ ghuraghuritaravā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 198, 27.1 avatīryamāṇastu muniḥ śūle māṃsatvam āgate /
Sātvatatantra
SātT, 8, 13.1 sa māṃ punar bhakṣayitā yasya māṃsam adāmy aham /
SātT, 8, 13.2 iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 34.2 atha japamantraḥ uoṃ bakāmukhā cāmuṇḍā amukasya kṣīramāṃsaśoṇitabhojinī amukaṃ khaḥ khaḥ jvareṇa gṛhṇa gṛhṇa gṛhṇāpaya gṛhṇāpaya huṃ phaṭ svāhā /
UḍḍT, 1, 45.1 brahmadaṇḍī samūlā ca kākamāṃsena saṃyutā /
UḍḍT, 1, 48.3 surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ //
UḍḍT, 1, 58.1 śvetamaṇḍūkamāṃsaṃ ca mūtraṃ caiva gajoṣṭrayoḥ /
UḍḍT, 2, 1.2 kumbhīravelvadaṃṣṭrāni rudhiraṃ māṃsam eva ca //
UḍḍT, 9, 35.2 vaṭavṛkṣasamīpe sthitvā madyamāṃsādinaivedyaṃ tasyai mūlamantreṇa dattvā śeṣaṃ svayam apy aṅgīkṛtya sahasram ekaṃ mūlamantraṃ japet /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 83.2 śaśamāṃsaṃ ghṛtaṃ cīraṃ mantram āvartayet tataḥ //
UḍḍT, 13, 15.2 anena mantreṇa kākamāṃsaṃ kukkuṭabījaṃ kaṭutailena hunet sahasraikena drīṃkārāntaṃ nāma saṃjapya yasya nāmnā japet sa conmatto bhavati sahasraikena taṇḍulahomena sustho bhavati //
UḍḍT, 13, 16.4 nipātakāmaḥ kaṭutailayuktaṃ mayūramāṃsaṃ hunet kūṭena maraṇaṃ bhavati /
UḍḍT, 14, 19.2 huṃ kṣaṃ amukaṃ phaṭ svāhā anena mantreṇa pecakapakṣimāṃsaṃ kaṭutailena saṃyutaṃ homayet sahasrahomena śatruṃ nipātayati //
Yogaratnākara
YRā, Dh., 288.2 anūpamāṃsaṃ dhānyāmlaṃ bhojanaṃ kadalīdale //
YRā, Dh., 371.2 ājamāṃsarase vāpi śuddho bhavati niścayāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //