Occurrences

Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra

Carakasaṃhitā
Ca, Sū., 27, 87.2 śarīrabṛṃhaṇe nānyatkhādyaṃ māṃsādviśiṣyate //
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
Mahābhārata
MBh, 13, 117, 3.2 na manye rasataḥ kiṃcinmāṃsato 'stīha kiṃcana //
MBh, 13, 117, 6.3 na māṃsāt param atrānyad rasato vidyate bhuvi //
MBh, 13, 117, 7.2 adhvanā karśitānāṃ ca na māṃsād vidyate param //
Rāmāyaṇa
Rām, Su, 36, 17.2 na cāpyuparamanmāṃsād bhakṣārthī balibhojanaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 71.2 māṃsād garīyo vṛṣaṇameḍhravṛkkayakṛdgudam //
AHS, Śār., 3, 62.2 rasād raktaṃ tato māṃsaṃ māṃsān medas tato 'sthi ca //
AHS, Kalpasiddhisthāna, 4, 1.4 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt paced apsu caturthaśeṣam //
AHS, Utt., 21, 8.2 māṃsapiṇḍopamau māṃsāt syātāṃ mūrchatkṛmī kramāt //
Suśrutasaṃhitā
Su, Sū., 14, 10.1 rasādraktaṃ tato māṃsaṃ māṃsānmedaḥ prajāyate /
Su, Śār., 3, 26.2 varāhamāṃsāt svapnāluṃ śūraṃ saṃjanayet sutam //
Su, Śār., 4, 11.3 māṃsādevaṃ kṣatāt kṣipraṃ śoṇitaṃ samprasicyate //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 45.2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ //
Bhāratamañjarī
BhāMañj, 13, 1685.1 māṃsādeva samutpannaṃ māṃsaṃ māṃsamayo naraḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 12.0 punarayaṃ māṃsānmedaḥ tu ṛtvigbhiḥ aparityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 14.0 prabhṛtigrahaṇānnimikāṅkāyanagārgyagālavāḥ viśeṣābhivyāptyā māṃsād ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Śār., 3, 28.2, 19.0 doṣo punarindriyadehayor ityāha bhavatīti parvagauravasthūlamūlārurjanma mṛgamāṃsāt //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 103.1 rasādasraṃ tato māṃsaṃ māṃsānmedo'sthi tadbhavam /
Ānandakanda
ĀK, 1, 19, 194.1 māṃsaṃ māṃsādbhavenmedastasmādasthi prajāyate /
ĀK, 1, 19, 195.2 sirāśca kaṇḍarā māṃsātṣaṭ tvacaśca vasā bhavet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 19.2 rasād raktaṃ tato māṃsaṃ māṃsānmedastato'sthi ca /
Śyainikaśāstra
Śyainikaśāstra, 5, 47.2 samāṃsairguṭikā deyā māṃsāt prāgeva yuktitaḥ //