Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Mahābhārata
MBh, 8, 27, 77.2 pītvā sīdhuṃ sagomāṃsaṃ nardanti ca hasanti ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 2.2 mṛdumāṃsaṃ ca jānīyād antaḥśalyaṃ samāsataḥ //
AHS, Sū., 29, 47.1 sapūtimāṃsaṃ sotsaṅgaṃ sagatiṃ pūyagarbhiṇam /
AHS, Cikitsitasthāna, 14, 101.1 gūḍhamāṃsaṃ jayed gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
Suśrutasaṃhitā
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 33, 18.2 kṣīṇaśoṇitamāṃsaṃ ca naraṃ nāśayati jvaraḥ //
Su, Nid., 16, 63.1 sadāhatodaṃ śvayathuṃ saraktamantargale pūtiviśīrṇamāṃsam /
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /