Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 4, 44.1 ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ /
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 161.2 tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ //
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 4, 319.2 ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 6, 78.1 maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
ĀK, 1, 9, 35.2 saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān //
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
ĀK, 1, 12, 166.2 tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret //
ĀK, 1, 15, 154.1 adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam /
ĀK, 1, 15, 360.1 tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 17, 76.1 nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet /
ĀK, 1, 20, 67.1 vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 23, 153.1 divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam /
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 167.2 niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 184.1 kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 26, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 59.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 62.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 79.2 pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //
ĀK, 1, 26, 80.2 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 204.2 dohalyadho vidhātavyaṃ dhamanāya yathocitam //
ĀK, 1, 26, 235.1 vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 1, 45.1 saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 4, 41.2 upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca //
ĀK, 2, 4, 43.1 adhiculli tato dattvā pūrayitvā jalairadhaḥ /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //