Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 7.0 jalasvabhāvo'dhogamanarūpaḥ //
RRSṬīkā zu RRS, 1, 85.1, 8.0 nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 5.0 teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 44.3, 1.0 adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //