Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 20, 20.2 ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 40, 6.15 oṃ hāṃ adhaśchandāya namaḥ /
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 54, 9.1 adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 67, 43.1 ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ /
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 95, 18.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 152, 7.1 madhyamūrdhvamadhastiryagavyathāṃ saṃjanayeddhṛdaḥ /
GarPur, 1, 152, 14.2 ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 156, 17.2 mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran //
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 159, 22.2 surāmehī surātulyamuparyacchamadhoghanam //
GarPur, 1, 160, 30.1 pavano viguṇībhūya śoṇitaṃ tadadhonayet /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 161, 2.2 ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī //
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 162, 29.1 ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /