Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Amaraughaśāsana
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
AĀ, 5, 3, 3, 7.0 na tiṣṭhaṃs tiṣṭhate na vrajan vrajate na śayānaḥ śayānāya noparyāsīna uparyāsīnāyādha evāsīno 'dha āsīnāya //
Atharvaprāyaścittāni
AVPr, 2, 2, 6.0 sa syād evādhas //
AVPr, 2, 3, 4.0 atha vā sa syād evādhas //
Atharvaveda (Paippalāda)
AVP, 1, 29, 1.1 yāḥ purastād ācaranti nīcaiḥ sūryād adho divaḥ /
AVP, 1, 75, 1.1 vi bādhasva dṛṃhasva vīḍayasvādhaspadaṃ śatravas te bhavantu /
AVP, 12, 6, 1.2 adhaḥ sapatnās te padoḥ sarve santv abhiṣṭhitāḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 18, 4.2 adhaḥ sapatnī yā mamādharā sādharābhyaḥ //
AVŚ, 6, 42, 2.2 adhas te aśmano manyum upāsyāmasi yo guruḥ //
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 10.1 adho 'vasaktaṃ adhovītam //
BaudhDhS, 1, 10, 20.1 nābher adhaḥ sparśanaṃ karmayukto varjayet //
BaudhDhS, 2, 2, 43.1 adhaḥśayanam //
BaudhDhS, 2, 4, 7.1 saṃvatsaraṃ pretapatnī madhumāṃsamadyalavaṇāni varjayed adhaḥ śayīta //
BaudhDhS, 3, 10, 13.1 ahiṃsā satyam astainyaṃ savaneṣūdakopasparśanaṃ guruśuśrūṣā brahmacaryam adhaḥśayanam ekavastratānāśaka iti tapāṃsi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 16.1 ubhau jāyāpatī vratacāriṇau brahmacāriṇau bhavato 'dhaḥśayāte //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 9, 24.1 teṣāṃ grahaṇe tu dvādaśarātram akṣāralavaṇabhojanam adhaḥśayanaṃ brahmacaryam /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 9, 2.0 dakṣiṇasya havirdhānasyādho'dho 'kṣaṃ sarpeyuḥ //
BaudhŚS, 16, 9, 2.0 dakṣiṇasya havirdhānasyādho'dho 'kṣaṃ sarpeyuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 15.1 athainam anadhaḥ sādayitvā prajñātānīdhmapravraścanāni nidadhāti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 8.11 adha iva hi manuṣyalokaḥ //
BĀU, 6, 4, 2.2 tāṃ sṛṣṭvādha upāsta /
BĀU, 6, 4, 2.3 tasmāt striyam adha upāsīta /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 10.0 adha āsīnāḥ śeṣeṇa stuvīran //
Gautamadharmasūtra
GautDhS, 1, 2, 21.1 adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī //
GautDhS, 1, 2, 27.1 adhaḥsthānāsanas tiryagvātasevāyāṃ gurudarśane cottiṣṭhet //
GautDhS, 2, 5, 36.1 adhaḥśayyāsanino brahmacāriṇaḥ sarve //
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 5.0 adha evaitāṃ rātriṃ śayīyātām //
Gopathabrāhmaṇa
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
GB, 1, 2, 4, 19.0 adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 2.0 akṣāram alavaṇam aśamīdhānyaṃ bhuñjāno 'dhaḥśāyy amṛnmayapāyy aśūdrocchiṣṭy amadhumāṃsāśy adivāsvāpy ubhau kālau bhikṣācaryam udakumbham ity āharann aharahaḥ kāṣṭhakalāpam ubhau kālau sāyaṃ sāyaṃ vā samidho 'bhyādadhāti //
HirGS, 1, 15, 6.5 adho vadādharo vadādhastād bhūmyā vada /
HirGS, 1, 23, 10.1 trirātram akṣārālavaṇāśināv adhaḥśāyināv alaṃkurvāṇau brahmacāriṇau vasataḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 22, 8.0 trirātram akṣārālavaṇāśinau brahmacāriṇāvadhaḥ saṃveśināv asaṃvartamānau saha śayātām //
Jaiminīyabrāhmaṇa
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 77, 9.0 udgātāra udgīthāyādho'dho 'kṣaṃ droṇakalaśaṃ prohanti //
JB, 1, 77, 9.0 udgātāra udgīthāyādho'dho 'kṣaṃ droṇakalaśaṃ prohanti //
JB, 1, 167, 3.0 sa yadoṣṇam udgṛhṇāty atha hedam upary uṣṇo bhavaty adha u ha tadā śīto bhavati //
JB, 1, 167, 4.0 tasmād grīṣma upary uṣṇo 'dhaḥ śītam adhigamyate //
JB, 1, 167, 6.0 atha yadā śītam udgṛhṇāty atha hedam upari śīto bhavaty adha u ha tadoṣṇo bhavati //
JB, 1, 167, 7.0 tasmāddhemann upari śīto 'dha uṣṇam adhigamyate //
JB, 1, 300, 21.0 yāś ca ha vā amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 17.0 athāsmā adho 'kṣaṃ droṇakalaśaṃ prayacchati //
Kauśikasūtra
KauśS, 1, 1, 39.0 adhaḥ śayīta //
KauśS, 4, 2, 18.0 haridraudanabhuktam ucchiṣṭān ucchiṣṭenā prapadāt pralipya mantroktān adhastalpe haritasūtreṇa savyajaṅghāsu baddhvāvasnāpayati //
KauśS, 8, 8, 12.0 adhaḥ śayīran //
KauśS, 11, 3, 46.1 brahmacārī vraty adhaḥ śayīta //
Khādiragṛhyasūtra
KhādGS, 2, 5, 10.0 adhassaṃveśī //
KhādGS, 3, 5, 6.0 paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 21.0 eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt //
KātyŚS, 15, 5, 26.0 rukmam adhaḥpadaṃ kurute mṛtyor iti //
KātyŚS, 20, 2, 2.0 vetasakaṭenādho 'śvaṃ plāvayati paro marta iti //
Kāṭhakasaṃhitā
KS, 8, 12, 52.0 nādho daghnuyāt //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 12, 10, 19.0 tam adhas sahasraśale 'sunot //
KS, 13, 1, 16.0 tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā //
KS, 19, 11, 75.0 yad adhas sādayet prapādukā garbhās syuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 22.0 tam agniṃ sṛṣṭam adho vyadadhāt //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 11, 7, 24.0 tam adhaś cātvālaṃ haranti //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 4, 1, 18.0 tam adhaḥ śataśale 'sunot //
MS, 2, 9, 9, 11.1 ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 11.2 adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvam idaṃ variṣṭham //
Mānavagṛhyasūtra
MānGS, 2, 13, 3.1 adhaḥ śayīta darbheṣu śālipalāleṣu vā prākśirā brahmacārī //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 6, 5.0 yaḥ kāmayeta viśā rāṣṭraṃ hanyām iti vyūhya grāvṇo 'dho droṇakalaśaṃ sādayitvopāṃśusavanam upariṣṭād abhinidadhyād idam aham amuyā viśā 'do rāṣṭraṃ hanmīti viśaiva tad rāṣṭraṃ hanti //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
Pāraskaragṛhyasūtra
PārGS, 1, 8, 21.1 trirātram akṣārālavaṇāśinau syātām adhaḥ śayīyātāṃ saṃvatsaraṃ na mithunam upeyātāṃ dvādaśarātraṃ ṣaḍrātraṃ trirātram antataḥ //
PārGS, 2, 5, 10.0 adhaḥśāyy akṣārālavaṇāśī syāt //
PārGS, 3, 2, 16.0 adhaḥ śayīraṃś caturo māsānyatheṣṭaṃ vā //
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati //
PārGS, 3, 10, 25.0 trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.5 adhaḥ śayīta /
SVidhB, 1, 5, 12.1 amedhyadarśane ye te panthā adho diva iti /
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 6.7 sa pṛthivīm adha ārchat /
TB, 1, 1, 5, 7.3 adho'dhaḥ śiro harati /
TB, 1, 1, 5, 7.3 adho'dhaḥ śiro harati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 12.0 āhavanīyāgāre gārhapatyāgāre vādhaḥ śayīta //
VaikhŚS, 10, 8, 4.0 svāveśo 'sīti prathamaparāpātitaṃ śakalam adhastvakkam avadhāya ghṛtena dyāvāpṛthivī āpṛṇethāṃ svāheti hiraṇyaṃ nidhāya sruveṇābhijuhoti //
Vaitānasūtra
VaitS, 2, 2, 13.1 brahmacārī vraty adho 'gnīn upaśete //
Vasiṣṭhadharmasūtra
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 17, 55.1 pretapatnī ṣaṇmāsān vratacāriṇy akṣāralavaṇaṃ bhuñjānādhaḥ śayīta //
VasDhS, 21, 6.1 manasā bhartur aticāre trirātraṃ yāvakaṃ kṣīrodanaṃ vā bhuñjānādhaḥ śayītordhvaṃ trirātrād apsu nimagnāyāḥ sāvitryāṣṭaśatena śirobhir juhuyāt pūtā bhavatīti vijñāyate //
Vārāhagṛhyasūtra
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 16.1 devebhyas tvordhvabarhirbhya ity ūrdhvam unmṛjya mādho mopari parusta ṛdhyāsam iti dātram upahṛtya viśākhāni pratilunāti sāvitreṇa dāmīty antena //
VārŚS, 3, 2, 6, 58.0 adhonābhim acapālam //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 21.0 adhaāsanaśāyī //
ĀpDhS, 1, 4, 14.0 sadāraṇyād edhān āhṛtyādho nidadhyāt //
ĀpDhS, 1, 6, 19.0 adhonivītas tv ekavastraḥ //
ĀpDhS, 2, 1, 8.0 adhaś ca śayīyātām //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 1.1 pṛthivyāḥ saṃpṛcaḥ pāhīty anadho nidadhāti //
ĀpŚS, 7, 11, 7.0 adho dūraṃ parivyayed vṛṣṭikāmasyopari dūram avṛṣṭikāmasyety eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 10.1 ata ūrdhvam akṣārālavaṇāśinau brahmacāriṇāvalaṃkurvāṇāvadhaḥśāyinau syātām trirātraṃ dvādaśarātram //
ĀśvGS, 1, 22, 19.1 ata ūrdhvam akṣārālavaṇāśī brahmacāry adhaḥśāyī trirātraṃ dvādaśarātraṃ saṃvatsaraṃ vā //
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 2, 1, 1, 7.3 tasmāt te 'dho 'dha imām pṛthivīṃ carantaḥ pīviṣṭhāḥ /
ŚBM, 2, 1, 1, 7.3 tasmāt te 'dho 'dha imām pṛthivīṃ carantaḥ pīviṣṭhāḥ /
ŚBM, 4, 6, 9, 13.1 te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti /
ŚBM, 4, 6, 9, 13.1 te dakṣiṇasya havirdhānasyādho 'dho 'kṣam sarpanti /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 6, 6, 3, 6.1 athādhaḥśayam ādadhāti /
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 6.2 jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 6.0 adhaḥ śayīyātāṃ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 33.0 eṣa u evāsādhu karma kārayati taṃ yam adho ninīṣate //
Ṛgveda
ṚV, 7, 104, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
ṚV, 8, 33, 19.1 adhaḥ paśyasva mopari saṃtarām pādakau hara /
ṚV, 10, 119, 11.1 divi me anyaḥ pakṣo 'dho anyam acīkṛṣam /
ṚV, 10, 129, 5.1 tiraścīno vitato raśmir eṣām adhaḥ svid āsīd upari svid āsīt /
ṚV, 10, 166, 2.2 adhaḥ sapatnā me pador ime sarve abhiṣṭhitāḥ //
ṚV, 10, 166, 5.2 adhaspadān ma ud vadata maṇḍūkā ivodakān maṇḍūkā udakād iva //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 2.2 tasmāt trayo 'dhaḥprāṇāḥ //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 47.0 adhaḥśirasī pade //
Carakasaṃhitā
Ca, Sū., 1, 99.1 karṣet pittamadhobhāgamityasmin guṇasaṃgrahaḥ /
Ca, Sū., 7, 42.1 dve adhaḥ sapta śirasi khāni svedamukhāni ca /
Ca, Sū., 7, 47.1 snigdhasvinnaśarīrāṇāmūrdhvaṃ cādhaśca nityaśaḥ /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 14, 50.2 khānayecchayanasyādhaḥ karṣūṃ sthānavibhāgavit //
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Sū., 17, 112.2 ūrdhvaṃ cādhaśca tiryakca vijñeyā trividhāparā //
Ca, Sū., 18, 32.2 nādho vrajati nāpyūrdhvamānāhastasya jāyate //
Ca, Sū., 19, 4.7 trayaḥ śothā iti vātapittaśleṣmanimittāḥ trīṇi kilāsānīti raktatāmraśuklāni trividhaṃ lohitapittamiti ūrdhvabhāgam adhobhāgam ubhayabhāgaṃ ca /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Nid., 2, 8.1 mārgau punarasya dvau ūrdhvaṃ cādhaśca /
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Nid., 2, 9.1 tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti //
Ca, Nid., 2, 15.1 raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam /
Ca, Nid., 6, 4.3 sa tatrāvasthitaḥ śleṣmāṇamuraḥsthamupasaṃgṛhya pittaṃ ca dūṣayan viharatyūrdhvam adhastiryak ca /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 2, 11.0 tatra visūcikāmūrdhvaṃ cādhaśca pravṛttāmadoṣāṃ yathoktarūpāṃ vidyāt //
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 7, 12.0 nava mahānti chidrāṇi sapta śirasi dve cādhaḥ //
Ca, Śār., 8, 5.1 tataḥ puṣpāt prabhṛti trirātramāsīta brahmacāriṇyadhaḥśāyinī pāṇibhyāmannam ajarjarapātrād bhuñjānā na ca kāṃcin mṛjāmāpadyeta /
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 36.0 tasyāstu khalvimāni liṅgāni prajananakālamabhito bhavanti tadyathā klamo gātrāṇāṃ glānir ānanasya akṣṇoḥ śaithilyaṃ vimuktabandhanatvamiva vakṣasaḥ kukṣer avasraṃsanam adhogurutvaṃ vaṅkṣaṇavastikaṭīkukṣipārśvapṛṣṭhanistodaḥ yoneḥ prasravaṇam anannābhilāṣaśceti tato'nantaramāvīnāṃ prādurbhāvaḥ prasekaśca garbhodakasya //
Ca, Śār., 8, 39.1 sa yadā jānīyādvimucya hṛdayamudaramasyāstvāviśati vastiśiro'vagṛhṇāti tvarayantyenāmāvyaḥ parivartate'dho garbha iti asyāmavasthāyāṃ paryaṅkamenām āropya pravāhayitumupakrameta /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 3, 227.1 jvaribhyo bahudoṣebhya ūrdhvaṃ cādhaśca buddhimān /
Ca, Cik., 4, 15.1 gatirūrdhvamadhaścaiva raktapittasya darśitā /
Ca, Cik., 4, 16.1 sapta chidrāṇi śirasi dve cādhaḥ sādhyamūrdhvagam /
Ca, Cik., 4, 16.2 yāpyaṃ tvadhogaṃ mārgau tu dvāvasādhyaṃ prapadyate //
Ca, Cik., 4, 23.2 adhogasyottaraṃ prāyaḥ pūrvaṃ syādūrdhvagasya tu //
Ca, Cik., 4, 24.1 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam /
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 4, 56.2 virecanenordhvabhāgamadhogaṃ vamanena ca //
Ca, Cik., 4, 60.2 adhovahe raktapitte vamanaṃ paramucyate //
Ca, Cik., 4, 61.2 adhogate yavāgvādirna cetsyānmāruto balī //
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā //
Ca, Cik., 5, 46.1 pakvaḥ srotāṃsi saṃkledya vrajatyūrdhvamadho 'pi vā /
Ca, Cik., 5, 59.1 chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ /
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ /
Ca, Cik., 23, 131.1 klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate /
Lalitavistara
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
Mahābhārata
MBh, 1, 13, 14.3 saṃtānaprakṣayād brahmann adho gacchāma medinīm /
MBh, 1, 16, 3.2 adho bhūmeḥ sahasreṣu tāvatsveva pratiṣṭhitam //
MBh, 1, 29, 5.1 adhaścakrasya caivātra dīptānalasamadyutī /
MBh, 1, 32, 21.2 adho mahīṃ gaccha bhujaṃgamottama svayaṃ tavaiṣā vivaraṃ pradāsyati /
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 92, 28.3 adhaścakāra rūpeṇa sarvarājanyayoṣitaḥ /
MBh, 1, 223, 8.1 ūrdhvaṃ cādhaśca gacchanti visarpanti ca pārśvataḥ /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 2, 58, 40.2 āste dhyāyann adhovaktro niḥśvasan pannago yathā //
MBh, 2, 60, 15.1 ekavastrā adhonīvī rodamānā rajasvalā /
MBh, 3, 203, 26.1 pakvāśayas tvadho nābhyā ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 3, 203, 27.1 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā /
MBh, 3, 259, 17.1 adhaḥśāyī kumbhakarṇo yatāhāro yatavrataḥ /
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 68, 10.1 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ /
MBh, 5, 72, 20.1 api duryodhanaṃ kṛṣṇa sarve vayam adhaścarāḥ /
MBh, 5, 74, 11.2 adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 145, 21.2 vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hyadhaścaraḥ //
MBh, 5, 148, 14.2 tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaścarāḥ //
MBh, 6, 7, 9.2 yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ //
MBh, 6, 13, 34.2 asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhastathā //
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, BhaGī 15, 1.2 ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam /
MBh, 6, BhaGī 15, 2.1 adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ /
MBh, 6, BhaGī 15, 2.2 adhaśca mūlānyanusaṃtatāni karmānubandhīni manuṣyaloke //
MBh, 7, 62, 12.1 vyajānata yadā tu tvāṃ rājadharmād adhaścyutam /
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 9, 59, 6.1 adho nābhyā na hantavyam iti śāstrasya niścayaḥ /
MBh, 11, 13, 18.2 adho nābhyāṃ prahṛtavāṃstanme kopam avardhayat //
MBh, 12, 6, 2.1 taṃ dīnamanasaṃ vīram adhovadanam āturam /
MBh, 12, 36, 3.1 anasūyur adhaḥśāyī karma loke prakāśayan /
MBh, 12, 59, 26.1 adho hi varṣam asmākaṃ martyāstūrdhvapravarṣiṇaḥ /
MBh, 12, 84, 53.2 na cātra tiryaṅ na puro na paścān nordhvaṃ na cādhaḥ pracareta kaścit //
MBh, 12, 86, 16.2 ātmānaṃ purataḥ kṛtvā yāntyadhaḥ sahapārthivāḥ //
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 150, 8.1 sadaiva śakunāstāta mṛgāścādhastathā gajāḥ /
MBh, 12, 160, 13.2 ākāśam asṛjaccordhvam adho bhūmiṃ ca nairṛtim //
MBh, 12, 178, 14.1 pakvāśayastvadho nābher ūrdhvam āmāśayaḥ sthitaḥ /
MBh, 12, 178, 15.1 prasṛtā hṛdayāt sarve tiryag ūrdhvam adhastathā /
MBh, 12, 183, 2.1 anṛtaṃ tamaso rūpaṃ tamasā nīyate hyadhaḥ /
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 225, 8.2 adhaścordhvaṃ ca tiryak ca dodhavīti diśo daśa //
MBh, 12, 231, 26.1 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ /
MBh, 12, 286, 27.2 madhyato madhyapuṇyānām adho duṣkṛtakarmaṇām //
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 292, 8.1 ekavāsāśca durvāsāḥ śāyī nityam adhastathā /
MBh, 12, 298, 22.1 adhaḥ śrotrendriyagrāma utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 300, 10.2 vicarann amitaprāṇastiryag ūrdhvam adhastathā //
MBh, 12, 315, 30.2 dvāvetau pretya panthānau divaṃ cādhaśca gacchataḥ //
MBh, 12, 316, 25.2 aśubhaiścāpyadhojanma karmabhir labhate 'vaśaḥ //
MBh, 12, 319, 16.2 adhaḥkāyordhvavaktraśca netraiḥ samabhivāhyate //
MBh, 12, 324, 16.2 adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ /
MBh, 12, 324, 33.2 adhaścaraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram //
MBh, 12, 330, 8.2 matprasādād adho naṣṭaṃ niruktam abhijagmivān //
MBh, 13, 16, 21.2 sattvaṃ rajastamaścaiva adhaścordhvaṃ tvam eva hi //
MBh, 13, 67, 3.2 gaṅgāyamunayor madhye yāmunasya girer adhaḥ //
MBh, 13, 95, 62.1 upādhyāyam adhaḥ kṛtvā ṛco 'dhyetu yajūṃṣi ca /
MBh, 13, 143, 7.2 asya cādho 'thāntarikṣaṃ divaṃ ca diśaścatasraḥ pradiśaścatasraḥ /
MBh, 13, 143, 20.2 tasyaivordhvaṃ tiryag adhaścaranti gabhastayo medinīṃ tāpayantaḥ //
MBh, 14, 39, 10.2 jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ //
MBh, 14, 54, 16.2 tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ //
Manusmṛti
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 4, 196.1 adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ /
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 6, 35.2 anapākṛtya mokṣaṃ tu sevamāno vrajaty adhaḥ //
ManuS, 6, 37.2 aniṣṭvā caiva yajñaiś ca mokṣam icchan vrajaty adhaḥ //
ManuS, 7, 53.2 vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ //
ManuS, 7, 53.2 vyasany adho 'dho vrajati svar yāty avyasanī mṛtaḥ //
ManuS, 11, 154.2 tāvad bhavaty aprayato yāvat tan na vrajaty adhaḥ //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 11, 225.1 sthānāsanābhyāṃ vihared aśakto 'dhaḥ śayīta vā /
Rāmāyaṇa
Rām, Bā, 2, 36.2 tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi //
Rām, Ār, 58, 1.1 bhṛśam āvrajamānasya tasyādhovāmalocanam /
Rām, Su, 1, 82.1 tiryag ūrdhvam adhaścaiva śaktiste śaila vardhitum /
Rām, Su, 1, 170.1 tiryag ūrdhvam adhaścaiva vīkṣamāṇastataḥ kapiḥ /
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Utt, 16, 22.1 tataste pīḍitāstasya śailasyādho gatā bhujāḥ /
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Saundarānanda
SaundĀ, 5, 7.2 adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe //
SaundĀ, 11, 43.2 sa devatvaṃ gataḥ kāle māndhātādhaḥ punaryayau //
SaundĀ, 16, 9.2 loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 5, 4.1 sarvā diśa ūrdhvam adhaś ca tiryak prakāśayan bhrājate yad v anaḍvān /
Agnipurāṇa
AgniPur, 248, 21.1 adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ /
AgniPur, 248, 34.2 kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā //
Amarakośa
AKośa, 2, 337.1 tadgranthī ghuṭike gulphau pumānpārṣṇistayoradhaḥ /
AKośa, 2, 338.2 gudaṃ tvapānaṃ pāyurnā bastirnābheradho dvayoḥ //
AKośa, 2, 344.1 bāhumūle ubhe kakṣau pārśvamastrī tayoradhaḥ /
AKośa, 2, 345.2 asyopari pragaṇḍaḥ syātprakoṣṭhastasya cāpyadhaḥ //
AKośa, 2, 382.1 antarīyopasaṃvyānaparidhānānyadho'ṃśuke /
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
AKośa, 2, 505.2 adhaḥ kumbhasya vāhitthaṃ pratimānamadho 'sya yat //
AKośa, 2, 524.1 anukarṣī dārvadhaḥsthaṃ prāsaṅgo nā yugādyugaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.2 te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ //
AHS, Sū., 6, 146.2 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam //
AHS, Sū., 7, 27.1 viṣabhuktāya dadyāc ca śuddhāyordhvam adhas tathā /
AHS, Sū., 9, 11.2 adhogāmi ca bhūyiṣṭhaṃ bhūmitoyaguṇādhikam //
AHS, Sū., 11, 36.1 adho dve sapta śirasi khāni svedavahāni ca /
AHS, Sū., 13, 31.2 utkliṣṭān adha ūrdhvaṃ vā na cāmān vahataḥ svayam //
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 18, 2.1 navajvarātisārādhaḥpittāsṛgrājayakṣmiṇaḥ /
AHS, Sū., 18, 11.1 alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ /
AHS, Sū., 27, 13.2 tṛtīyake 'ṃsayor madhye skandhasyādhaścaturthake //
AHS, Sū., 27, 15.2 indravasteradho 'pacyāṃ dvyaṅgule caturaṅgule //
AHS, Sū., 27, 26.1 abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām /
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Śār., 1, 75.1 adhogurutvam aruciḥ praseko bahumūtratā /
AHS, Śār., 1, 79.1 adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam /
AHS, Śār., 3, 28.1 jihvāyāṃ hanuvat tāsām adho dve rasabodhane /
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
AHS, Śār., 3, 52.1 bhuktam āmāśaye ruddhvā sā vipācya nayaty adhaḥ /
AHS, Śār., 4, 4.2 gulphasaṃdheradhaḥ kūrcaśiraḥ śopharujākaram //
AHS, Śār., 4, 11.1 ekādhovadano madhye kaṭyāḥ sadyo nihantyasūn /
AHS, Śār., 4, 14.2 ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt //
AHS, Śār., 4, 16.2 adho 'ṃsakūṭayor vidyād apālāpākhyamarmaṇī //
AHS, Śār., 4, 21.2 adhaḥśarīre śopho 'tra daurbalyaṃ maraṇaṃ tataḥ //
AHS, Śār., 4, 31.1 netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayoradhaḥ /
AHS, Śār., 5, 9.1 ucchūnā sphuṭitā mlānā yasyauṣṭho yātyadho 'dharaḥ /
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 3, 11.1 adho yāpyaṃ calād yasmāt tat pracchardanasādhanam /
AHS, Nidānasthāna, 3, 19.1 śūkapūrṇābhakaṇṭhatvaṃ tatrādho vihato 'nilaḥ /
AHS, Nidānasthāna, 4, 12.2 adhodṛg viplutākṣaśca muhyan raktaikalocanaḥ //
AHS, Nidānasthāna, 4, 16.1 dīrgham ūrdhvaṃ śvasityūrdhvān na ca pratyāharatyadhaḥ /
AHS, Nidānasthāna, 5, 6.2 sarpann ūrdhvam adhas tiryag yathāsvaṃ janayed gadān //
AHS, Nidānasthāna, 5, 14.1 ūrdhvaṃ viḍbhraṃśasaṃśoṣāvadhaśchardiśca koṣṭhage /
AHS, Nidānasthāna, 7, 17.1 mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran /
AHS, Nidānasthāna, 7, 21.1 nivartamāno 'pāno hi tairadhomārgarodhataḥ /
AHS, Nidānasthāna, 7, 47.1 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan /
AHS, Nidānasthāna, 7, 47.1 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan /
AHS, Nidānasthāna, 8, 3.2 visraṃsayatyadho 'bdhātuṃ hatvā tenaiva cānalam //
AHS, Nidānasthāna, 10, 10.2 surāmehī surātulyam uparyaccham adho ghanam //
AHS, Nidānasthāna, 11, 29.2 pavano viguṇīkṛtya svaniveśād adho nayet //
AHS, Nidānasthāna, 11, 38.1 ūrdhvādhomārgam āvṛtya kurvate śūlapūrvakam /
AHS, Nidānasthāna, 11, 60.2 ūrdhvādhovātarodhena tam ānāhaṃ pracakṣate //
AHS, Nidānasthāna, 12, 2.1 ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ /
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 13, 29.1 ūrdhvaṃ śopham adho vastau madhye kurvanti madhyagāḥ /
AHS, Nidānasthāna, 14, 53.1 pakvāśaye purīṣotthā jāyante 'dhovisarpiṇaḥ /
AHS, Nidānasthāna, 15, 17.2 adhaḥ pratihato vāyur vrajann ūrdhvaṃ hṛdāśritāḥ //
AHS, Nidānasthāna, 16, 40.1 viḍāvṛte vibandho 'dhaḥ svasthāne parikṛntati /
AHS, Cikitsitasthāna, 2, 2.1 adhogaṃ yāpayed raktaṃ yacca doṣadvayānugam /
AHS, Cikitsitasthāna, 2, 5.2 ūrdhvabhāgaṃ virekeṇa vamanena tvadhogatam //
AHS, Cikitsitasthāna, 2, 7.2 adhoge raktapitte tu bṛṃhaṇo madhuro rasaḥ //
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 3, 42.1 snigdhaṃ virecayed ūrdhvam adho mūrdhni ca yuktitaḥ /
AHS, Cikitsitasthāna, 4, 8.2 tasmāt tanmārgaśuddhyartham ūrdhvādhaḥ śodhanaṃ hitam //
AHS, Cikitsitasthāna, 5, 1.4 ūrdhvādho yakṣmiṇaḥ kuryāt sasnehaṃ yanna karśanam //
AHS, Cikitsitasthāna, 6, 3.1 kṣīrair vā saha sa hyūrdhvaṃ gataṃ doṣaṃ nayatyadhaḥ /
AHS, Cikitsitasthāna, 8, 11.1 vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ /
AHS, Cikitsitasthāna, 8, 95.2 śakṛcchyāvaṃ kharaṃ rūkṣam adho niryāti nānilaḥ //
AHS, Cikitsitasthāna, 8, 108.1 balavad raktapittaṃ ca sravad ūrdhvam adho 'pi vā /
AHS, Cikitsitasthāna, 9, 102.2 adho vā yadi vāpyūrdhvaṃ yasya raktaṃ pravartate //
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 48.2 nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ //
AHS, Cikitsitasthāna, 11, 49.1 mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā /
AHS, Cikitsitasthāna, 13, 21.1 pakvaḥ srotāṃsi sampūrya sa yātyūrdhvam adho 'thavā /
AHS, Cikitsitasthāna, 14, 108.1 chittvā bhittvāśayāt kṣāraḥ kṣāratvāt kṣārayatyadhaḥ /
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 19, 21.2 dhāmārgavapale pītaṃ tad ūrdhvādho viśuddhikṛt //
AHS, Cikitsitasthāna, 20, 22.2 ūrdhvādhaḥśodhite kuryāt pañcakolayutaṃ kramam //
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Kalpasiddhisthāna, 1, 12.2 hṛddāhe 'dho'srapitte ca kṣīraṃ tatpippalīśṛtam //
AHS, Kalpasiddhisthāna, 3, 2.1 pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ /
AHS, Kalpasiddhisthāna, 5, 14.2 śastrolkārājapuruṣair vastireti tathā hyadhaḥ //
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Utt., 1, 32.2 nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ //
AHS, Utt., 4, 20.2 priyadugdhaguḍasnānam adhovadanaśāyinam //
AHS, Utt., 9, 8.1 ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yavasaktubhiḥ /
AHS, Utt., 12, 5.1 nāntikastham adhaḥsaṃsthe dūragaṃ nopari sthite /
AHS, Utt., 12, 6.2 tenordhvam īkṣate nādhas tanucailāvṛtopamam //
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 23, 2.2 upadhānamṛjābhyaṅgadveṣādhaḥpratatekṣaṇaiḥ //
AHS, Utt., 24, 58.1 ūrdhvamūlam adhaḥśākham ṛṣayaḥ puruṣaṃ viduḥ /
AHS, Utt., 26, 9.1 sasaṃrambheṣu kartavyam ūrdhvaṃ cādhaśca śodhanam /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
AHS, Utt., 27, 12.1 āñched atikṣiptam adhogataṃ copari vartayet /
AHS, Utt., 30, 11.1 gulphasyādhaḥ sirāmokṣaḥ paitte sarvaṃ ca pittajit /
AHS, Utt., 30, 13.1 ūrdhvādhaḥśodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam /
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
AHS, Utt., 33, 18.1 piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ /
AHS, Utt., 35, 38.1 dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam /
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.2 raktapitte cordhvage virecanamadhoge vamanam /
ASaṃ, 1, 12, 30.1 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam /
Bhallaṭaśataka
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
Bodhicaryāvatāra
BoCA, 5, 35.2 nidhyāyantīva satataṃ kāryā dṛṣṭir adhogatā //
BoCA, 8, 44.1 unnāmyamānaṃ yatnād yan nīyamānam adho hriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 83.1 iti saṃkalpayann eva raṇantīṃ kiṅkiṇīm adhaḥ /
Daśakumāracarita
DKCar, 1, 4, 9.3 tato devasyānveṣaṇaparāyaṇo 'hamakhilakāryanimittaṃ vittaṃ niścitya bhavadanugrahāllabdhasya sādhakasya sāhāyyakaraṇadakṣaṃ śiṣyagaṇaṃ niṣpādya vindhyavanamadhye purātanapattanasthānānyupetya vividhasūcakānāṃ mahīruhāṇāmadhonikṣiptān vasupūrṇān kalaśān siddhāñjanena jñātvā rakṣiṣu paritaḥ sthiteṣu khananasādhanairutpāṭya dīnārānasaṃkhyān rāśīkṛtya tatkālāgatamanatidūre niveśitaṃ vaṇikkaṭakaṃ kaṃcid abhyetya tatra balino balīvardān goṇīśca krītvānyadravyamiṣeṇa vasu tadgoṇīsaṃcitaṃ tairuhyamānaṃ śanaiḥ kaṭakamanayam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Divyāvadāna
Divyāv, 15, 8.0 anena bhikṣuṇā yāvatī bhūmirākrāntā adho 'śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvatyo vālukāstāvantyanena bhikṣuṇā cakravartirājyasahasrāṇi paribhoktavyāni //
Divyāv, 17, 338.1 sumeruḥ parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṣṭhito 'śītiyojanasahasrāṇyudakādabhyudgata ūrdhvamadhaśca ṣaṣṭiyojanaśatasahasraṃ pārśvaṃ pārśvam aśītiyojanasahasrāṇi tadbhavati samantaparikṣepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi //
Harivaṃśa
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 15, 42.1 adhaḥ prastāraśayane śayānas tena coditaḥ /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 2, 47.2 sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam //
Kir, 16, 50.1 ūrdhvaṃ tiraścīnam adhaś ca kīrṇair jvālāsaṭair laṅghitameghapaṅktiḥ /
Kir, 16, 55.2 adhomukhākāśasarinnipātinīr apaḥ prasaktaṃ mumucuḥ payomucaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 5.1 āmekhalaṃ saṃcaratāṃ ghanānāṃ chāyām adhaḥsānugatāṃ niṣevya /
KumSaṃ, 1, 16.1 saptarṣihastāvacitāvaśeṣāṇy adho vivasvān parivartamānaḥ /
KumSaṃ, 3, 47.2 netrair avispanditapakṣmamālair lakṣyīkṛtaghrāṇam adhomayūkhaiḥ //
KumSaṃ, 3, 59.1 tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃcid dhṛtabhūmibhāgaḥ /
KumSaṃ, 5, 29.2 tapaḥ śarīraiḥ kaṭhinair upārjitaṃ tapasvināṃ dūram adhaś cakāra sā //
KumSaṃ, 6, 7.1 adhaḥpravartitāśvena samāvarjitaketunā /
KumSaṃ, 8, 56.1 nordhvam īkṣaṇagatir na cāpy adho nābhito na purato na pṛṣṭhataḥ /
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
KāSū, 2, 8, 2.1 tatra yuktayantreṇaivetareṇotthāpyamānā tamadhaḥ pātayet /
KāSū, 5, 1, 16.26 tulyarūpābhiścādhaḥ kṛtā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.5 hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante /
Kūrmapurāṇa
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 2, 103.2 uparyadho bhāvayogāt tripuṇḍrasya tu dhāraṇāt //
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 77.1 tadāśu samayaṃ kṛtvā gatāvūrdhvamadhaśca dvau /
KūPur, 1, 35, 30.1 kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 2, 12, 30.2 udito 'pi guṇairanyairgurudveṣī patatyadhaḥ //
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake vā samāhitaḥ //
KūPur, 2, 16, 77.1 na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
KūPur, 2, 17, 44.2 nādhikārī bhavet tāvad yāvat tanna jahātyadhaḥ //
KūPur, 2, 18, 59.2 adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca //
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
KūPur, 2, 32, 14.3 adhaḥ śayīta niyato mucyate gurutalpagaḥ //
KūPur, 2, 32, 17.1 adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
KūPur, 2, 43, 17.1 vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
KūPur, 2, 43, 20.2 adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam //
KūPur, 2, 44, 102.1 mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
KūPur, 2, 44, 138.2 sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ //
Liṅgapurāṇa
LiPur, 1, 8, 2.1 galādadho vitastyā yannābherupari cottamam /
LiPur, 1, 8, 2.2 yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ //
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 17, 36.2 adhogamiṣyāmyanalastaṃbhasyānupamasya ca //
LiPur, 1, 17, 43.1 vārāhamasitaṃ rūpamāsthāya gatavānadhaḥ /
LiPur, 1, 17, 43.2 evaṃ varṣasahasraṃ tu tvaranviṣṇur adhogataḥ //
LiPur, 1, 17, 45.2 śrānto hyadṛṣṭvā tasyāntamahaṅkārādadhogataḥ //
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 27, 27.2 somasyādhas tathā sūryastasyādhaḥ pāvakaḥ svayam //
LiPur, 1, 36, 14.1 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca /
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 48, 6.1 tataḥ ṣoḍaśasāhasraṃ yojanāni kṣiteradhaḥ /
LiPur, 1, 53, 21.2 adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ //
LiPur, 1, 53, 44.1 adhaḥ saptatalānāṃ tu narakāṇāṃ hi koṭayaḥ /
LiPur, 1, 53, 48.1 sarvagatvāt pradhānasya tiryag ūrdhvam adhas tathā /
LiPur, 1, 54, 22.2 pradīpayan sahasrāṃśuragrataḥ pṛṣṭhato'pyadhaḥ //
LiPur, 1, 60, 16.2 pārśvata ūrdhvam adhaś caiva tāpayatyeṣa sarvaśaḥ //
LiPur, 1, 60, 17.2 pārśvata ūrdhvam adhaścaiva tamo nāśayate samam //
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 76, 61.2 viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham //
LiPur, 1, 85, 181.1 kurvanpatatyadho gatvā tatraiva parivartate /
LiPur, 1, 86, 62.1 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati /
LiPur, 1, 96, 70.2 bibhrad aurmyaṃ sahasrāṃśoradhaḥ khadyotavibhramam //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 24, 33.1 ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhitāni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet //
LiPur, 2, 25, 12.2 saumyasyopari cāndrāgnaṃ vāruṇāgnam adhastataḥ //
LiPur, 2, 29, 2.1 adhaḥ pātraṃ sahasreṇa hiraṇyena vidhīyate /
LiPur, 2, 29, 3.2 adhaḥ pātre smareddevīṃ guṇatrayasamanvitām //
LiPur, 2, 50, 32.1 kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrchitaḥ /
Matsyapurāṇa
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 18, 24.2 mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ //
MPur, 18, 24.2 mṛtāhe pārvaṇaṃ kurvannadho'dho yāti mānavaḥ //
MPur, 23, 6.1 adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam /
MPur, 62, 34.3 naro vā yadi vā nārī vittaśāṭhyāt patatyadhaḥ //
MPur, 74, 17.2 na vittaśāṭhyaṃ kurvīta yato mohātpatatyadhaḥ //
MPur, 95, 32.2 na vittaśāṭhyaṃ kurvīta kurvandoṣātpatatyadhaḥ //
MPur, 98, 12.3 na vittaśāṭhyaṃ puruṣo'tra kuryātkurvannadho yāti na saṃśayo'tra //
MPur, 106, 51.1 kṣitau tārayate martyānnāgāṃstārayate'pyadhaḥ /
MPur, 143, 24.2 avaśyambhāvinaṃ dṛṣṭvā tamadho hyaśapaṃstadā //
MPur, 143, 26.2 dharmāṇāṃ saṃśayachettā rājā vasuradhogataḥ //
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 152, 22.2 parivartitakāyo'dhaḥ papāta na mamāra ca //
Nāradasmṛti
NāSmṛ, 2, 5, 9.1 brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ /
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
NāSmṛ, 2, 12, 91.1 vyabhicāre striyā mauṇḍyam adhaḥśayanam eva ca /
Nāṭyaśāstra
NāṭŚ, 2, 55.2 tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake //
NāṭŚ, 2, 70.2 pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ //
NāṭŚ, 4, 109.1 ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat /
Suśrutasaṃhitā
Su, Sū., 18, 19.1 yantraṇam ūrdhvam adhastiryak ca //
Su, Sū., 21, 3.2 tair evāvyāpannair adhomadhyordhvasaṃniviṣṭaiḥ śarīramidaṃ dhāryate 'gāram iva sthūṇābhis tisṛbhir ataś ca tristhūṇamāhureke /
Su, Sū., 21, 6.1 doṣasthānānyata ūrdhvaṃ vakṣyāmaḥ tatra samāsena vātaḥ śroṇigudasaṃśrayaḥ taduparyadho nābheḥ pakvāśayaḥ pakvāmāśayamadhyaṃ pittasya āmāśayaḥ śleṣmaṇaḥ //
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Nid., 1, 19.1 pakvādhānālayo 'pānaḥ kāle karṣati cāpyadhaḥ /
Su, Nid., 1, 60.1 adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ /
Su, Nid., 1, 86.1 adho yā vedanā yāti varcomūtrāśayotthitā /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 6, 4.1 tasya caivaṃpravṛttasyāparipakvā eva vātapittaśleṣmāṇo yadā medasā sahaikatvamupetya mūtravāhisrotāṃsyanusṛtyādho gatvā bastermukhamāśritya nirbhidyante tadā pramehāñjanayanti //
Su, Nid., 6, 21.2 adhaḥ prakramate vāyustenāsādhyāstu vātajāḥ //
Su, Nid., 7, 20.2 nābher adhaścodarameti vṛddhiṃ nistudyate 'tīva vidahyate ca //
Su, Nid., 9, 24.1 nābheruparijāḥ pakvā yāntyūrdhvamitare tvadhaḥ /
Su, Nid., 9, 24.2 jīvatyadho niḥsruteṣu sruteṣūrdhvaṃ na jīvati //
Su, Nid., 12, 4.1 adhaḥ prakupito 'nyatamo hi doṣaḥ phalakośavāhinīrabhiprapadya dhamanīḥ phalakoṣayor vṛddhiṃ janayati tāṃ vṛddhimityācakṣate //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Nid., 12, 10.1 kupitāstu doṣā vātapittaśleṣmāṇo 'dhaḥprapannā vaṅkṣaṇorujānujaṅghāsvavatiṣṭhamānāḥ kālāntareṇa pādamāśritya śanaiḥ śophaṃ janayanti taṃ ślīpadamityācakṣate /
Su, Śār., 4, 22.1 dvyaṅgule dakṣiṇe pārśve bastidvārasya cāpyadhaḥ /
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Śār., 4, 31.1 raktamedaḥprasādādvṛkkau māṃsāsṛkkaphamedaḥprasādād vṛṣaṇau śoṇitakaphaprasādajaṃ hṛdayaṃ yadāśrayā hi dhamanyaḥ prāṇavahās tasyādho vāmataḥ plīhā phupphusaśca dakṣiṇato yakṛtkloma ca taddhṛdayaṃ viśeṣeṇa cetanāsthānam atastasmiṃstamasāvṛte sarvaprāṇinaḥ svapanti //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 7, 3.1 sapta sirāśatāni bhavanti yābhir idaṃ śarīramārāma iva jalahāriṇībhiḥ kedāra iva ca kulyābhir upasnihyate 'nugṛhyate cākuñcanaprasāraṇādibhir viśeṣaiḥ drumapatrasevanīnām iva ca tāsāṃ pratānāḥ tāsāṃ nābhir mūlaṃ tataś ca prasarantyūrdhvamadhastiryak ca //
Su, Śār., 7, 22.3 catuḥṣaṣṭisirāśataṃ jatruṇa ūrdhvaṃ bhavati tatra ṣaṭpañcāśacchirodharāyāṃ tāsāmaṣṭau catasraśca marmasaṃjñāḥ pariharet dve kṛkāṭikayoḥ dve vidhurayoḥ evaṃ grīvāyāṃ ṣoḍaśāvyadhyāḥ hanvor ubhayato 'ṣṭāvaṣṭau tāsāṃ tu sandhidhamanyau dve dve pariharet ṣaṭtriṃśajjihvāyāṃ tāsāmadhaḥ ṣoḍaśāśastrakṛtyāḥ rasavahe dve vāgvahe ca dve dvirdvādaśa nāsāyāṃ tāsām aupanāsikyaścatasraḥ pariharet tāsām eva ca tālunyekāṃ mṛdāvuddeśe aṣṭatriṃśad ubhayor netrayoḥ tāsāmekāmapāṅgayoḥ pariharet karṇayor daśa tāsāṃ śabdavāhinīmekaikāṃ pariharet nāsānetragatāstu lalāṭe ṣaṣṭiḥ tāsāṃ keśāntānugatāścatasraḥ āvartayor ekaikā sthapanyāṃ caikā parihartavyā śaṅkhayor daśa tāsāṃ śaṅkhasandhigatāmekaikāṃ pariharet dvādaśa mūrdhni tāsāmutkṣepayor dve pariharet sīmanteṣvekaikām ekāmadhipatāviti evamaśastrakṛtyāḥ pañcāśajjatruṇa ūrdhvam iti //
Su, Śār., 8, 8.2 pādavyadhyasirasya pādaṃ same sthāne susthitaṃ sthāpayitvānyaṃ pādamīṣatsaṃkucitamuccaiḥ kṛtvā vyadhyasiraṃ pādaṃ jānusandheradhaḥ śāṭakenāveṣṭya hastābhyāṃ prapīḍya gulphaṃ vyadhyapradeśasyopari caturaṅgule plotādīnāmanyatamena baddhvā vā pādasirāṃ vidhyet /
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Śār., 9, 6.3 adhogamāstu vakṣyāmi karma tāsāṃ yathāyatham //
Su, Śār., 9, 7.1 adhogamāstu vātamūtrapurīṣaśukrārtavādīnyadho vahanti /
Su, Śār., 9, 7.3 etābhir adhonābheḥ pakvāśayakaṭīmūtrapurīṣagudabastimeḍhrasakthīni dhāryante yāpyante ca //
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Cik., 2, 18.1 śītatā cāpyadho nābheḥ khebhyo raktasya cāgamaḥ /
Su, Cik., 2, 63.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
Su, Cik., 2, 86.2 duṣṭavraṇeṣu kartavyamūrdhvaṃ cādhaśca śodhanam //
Su, Cik., 3, 18.1 āñchedatikṣiptamadho gataṃ copari vartayet /
Su, Cik., 3, 28.1 āñchedūrdhvamadho vāpi kaṭibhagnaṃ tu mānavam /
Su, Cik., 3, 37.2 grīvāyāṃ tu vivṛttāyāṃ praviṣṭāyāmadho 'pi vā //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 13, 27.1 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 16, 35.2 sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ //
Su, Cik., 18, 35.2 dravyāṇi yānyūrdhvamadhaśca doṣān haranti taiḥ kalkakṛtaiḥ pradihyāt //
Su, Cik., 19, 55.1 gulphasyādhaḥ sirāṃ vidhyecchlīpade pittasaṃbhave /
Su, Cik., 19, 69.2 adho gacchati pītastu pūrvaiścāpyāśiṣaḥ samāḥ //
Su, Cik., 23, 6.3 pakvāśayasthā madhye ca varcaḥsthānagatāstvadhaḥ //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 19.1 virecanam api snigdhasvinnāya vāntāya ca deyam avāntasya hi samyagviriktasyāpi sato 'dhaḥ srastaḥ śleṣmā grahaṇīṃ chādayati gauravamāpādayati pravāhikāṃ vā janayati //
Su, Cik., 33, 29.2 śrāntastṛṣārto 'parijīrṇabhakto garbhiṇyadho gacchati yasya cāsṛk //
Su, Cik., 33, 34.1 yātyadho doṣamādāya pacyamānaṃ virecanam /
Su, Cik., 34, 3.2 tatra vamanasyādho gatirūrdhvaṃ virecanasyeti pṛthak sāmānyamubhayoḥ sāvaśeṣauṣadhatvaṃ jīrṇauṣadhatvaṃ hīnadoṣāpahṛtatvaṃ vātaśūlam ayogo 'tiyogo jīvādānam ādhmānaṃ parikartikā parisrāvaḥ pravāhikā hṛdayopasaraṇaṃ vibandho 'ṅgapragraha iti //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 10.1 snehasvedābhyām avibhāvitaśarīreṇālpam auṣadham alpaguṇaṃ vā pītamūrdhvamadho vā nābhyeti doṣāṃścotkleśya taiḥ saha balakṣayamāpādayati tatrādhmānaṃ hṛdayagrahastṛṣṇā mūrcchā dāhaśca bhavati tamayogamityācakṣate tamāśu vāmayenmadanaphalalavaṇāmbubhir virecayettīkṣṇataraiḥ kaṣāyaiśca /
Su, Cik., 34, 10.3 asnigdhasvinnasya durviriktasyādhonābheḥ stabdhapūrṇodaratā śūlaṃ vātapurīṣasaṅgaḥ kaṇḍūmaṇḍalaprādurbhāvo vā bhavati tamāsthāpya punaḥ saṃsnehya virecayettīkṣṇena /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 34, 19.1 yastūrdhvamadho vā bheṣajavegaṃ pravṛttamajñatvādvinihanti tasyopasaraṇaṃ hṛdi kurvanti doṣāḥ tatra pradhānamarmasantāpādvedanābhir atyarthaṃ pīḍyamāno dantān kiṭakiṭāyate udgatākṣo jihvāṃ khādati pratāmyatyacetāśca bhavati taṃ parivarjayanti mūrkhāḥ tamabhyajya dhānyasvedena svedayet yaṣṭimadhukasiddhena ca tailenānuvāsayet śirovirecanaṃ cāsmai tīkṣṇaṃ vidadhyāt tato yaṣṭimadhukamiśreṇa taṇḍulāmbunā chardayet yathādoṣocchrāyeṇa cainaṃ bastibhir upācaret //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 34, 21.1 yā tu virecane gudaparikartikā tadvamane kaṇṭhakṣaṇanaṃ yadadhaḥ parisravaṇaṃ sa ūrdhvabhāge śleṣmapraseko yā tvadhaḥ pravāhikā sā tūrdhvaṃ śuṣkodgārā iti //
Su, Cik., 37, 102.2 pañcaviṃśādadho mātrāṃ vidadhyādbuddhikalpitām //
Su, Cik., 37, 119.2 pīḍayedvāpyadho nābherbalenottaramuṣṭinā //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Ka., 2, 50.1 dūṣīviṣārtaṃ susvinnamūrdhvaṃ cādhaśca śodhitam /
Su, Ka., 3, 42.2 vartirghanā yasya nireti vaktrādraktaṃ sravedūrdhvamadhaśca yasya //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Ka., 5, 47.1 labdhasaṃjñaṃ punaścainam ūrdhvaṃ cādhaśca śodhayet /
Su, Ka., 5, 60.1 hṛtvā doṣān kṣipramūrdhvaṃ tvadhaśca samyak siñcet kṣīriṇāṃ tvakkaṣāyaiḥ /
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Su, Utt., 7, 13.1 adhaḥsthite samīpasthaṃ dūrasthaṃ coparisthite /
Su, Utt., 17, 59.1 nādho nordhvaṃ na pārśvābhyāṃ chidre daivakṛte tataḥ /
Su, Utt., 17, 74.2 tatrādhaḥśodhanaṃ sekaḥ sarpiṣā raktamokṣaṇam //
Su, Utt., 17, 76.1 śūlāśrurāgās tvatyartham adhovedhena picchilaḥ /
Su, Utt., 17, 78.1 doṣastvadho 'pakṛṣṭo 'pi taruṇaḥ punarūrdhvagaḥ /
Su, Utt., 22, 18.1 samucchvasityūrdhvamadhaśca kṛcchrādyastasya nāsāpariśoṣa uktaḥ /
Su, Utt., 27, 13.2 durvarṇaḥ satatam adhaḥśayo 'mlagandhistaṃ brūyurbhiṣaja ihāndhapūtanārtam //
Su, Utt., 39, 211.2 jvare tu viṣame kāryamūrdhvaṃ cādhaśca śodhanam //
Su, Utt., 40, 6.2 vṛddho 'tīvādhaḥ saratyeṣa yasmādvyādhiṃ ghoraṃ taṃ tvatīsāramāhuḥ //
Su, Utt., 41, 33.1 snigdhasya mṛdu kartavyamūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 44, 14.1 sādhyaṃ tu pāṇḍvāmayinaṃ samīkṣya snigdhaṃ ghṛtenordhvamadhaśca śuddham /
Su, Utt., 45, 5.1 tataḥ pravartate raktamūrdhvaṃ cādho dvidhāpi vā /
Su, Utt., 45, 5.2 āmāśayādvrajedūrdhvamadhaḥ pakvāśayādvrajet //
Su, Utt., 45, 7.1 ūrdhvaṃ sādhyam adho yāpyam asādhyaṃ yugapadgatam /
Su, Utt., 45, 12.1 adhaḥpravṛttaṃ vamanairūrdhvagaṃ ca virecanaiḥ /
Su, Utt., 45, 41.2 adhovahaṃ śoṇitameṣa nāśayettathātisāraṃ rudhirasya dustaram //
Su, Utt., 51, 15.1 snehavastiṃ vinā kecidūrdhvaṃ cādhaśca śodhanam /
Su, Utt., 55, 3.1 adhaścordhvaṃ ca bhāvānāṃ pravṛttānāṃ svabhāvataḥ /
Su, Utt., 56, 9.1 duṣṭaṃ tu bhuktaṃ kaphamārutābhyāṃ pravartate nordhvamadhaśca yasya /
Su, Utt., 56, 26.1 mūtreṣu saṃsādhya yathāvidhānaṃ dravyāṇi yānyūrdhvamadhaśca yānti /
Su, Utt., 58, 14.2 taṃ mūtrajaṭharaṃ vidyād adhaḥsrotonirodhanam //
Su, Utt., 58, 22.2 bastiṃ meḍhraṃ gudaṃ caiva pradahan srāvayedadhaḥ //
Su, Utt., 64, 70.1 adhobhaktaṃ nāma yadadho bhaktasyeti //
Su, Utt., 65, 26.2 yathā śarīraṃ prapīḍya paścādadho gatvā vasāmedomajjānuviddhaṃ mūtraṃ visṛjati vāta evamasādhyā vātajā iti //
Su, Utt., 65, 27.3 adhaḥ prakupyate vāyustenāsādhyāstu vātajāḥ //
Tantrākhyāyikā
TAkhy, 1, 594.1 duṣṭabuddhis tv adhomukhenākṣṇā vilokya vṛkṣavivarāntargataṃ vaṇikputraṃ dṛṣṭvā vyathitamanā abhavat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.1, 1.0 anyo hi paramāṇoḥ pūrvadigbhāgo yāvadadhodigbhāga iti digbhāgabhede sati kathaṃ tadātmakasya paramāṇorekatvaṃ yokṣyate //
Viṣṇupurāṇa
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 93.1 ūrdhvaṃ tiryag adhaś caiva yadāpratihatā gatiḥ /
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 2, 5, 13.1 pātālānāmadhaścāste viṣṇor yā tāmasī tanuḥ /
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 2, 7, 22.1 etad aṇḍakaṭāhena tiryakcordhvamadhastathā /
ViPur, 2, 8, 39.1 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
ViPur, 2, 16, 10.2 gajo yo 'yam adho brahmannuparyasyaiva bhūpatiḥ /
ViPur, 2, 16, 11.3 adhaḥśabdanigadyaṃ kiṃ kiṃ cordhvam abhidhīyate //
ViPur, 2, 16, 13.1 uparyahaṃ yathā rājā tvamadhaḥ kuñjaro yathā /
ViPur, 3, 11, 62.2 asampūjyātithiṃ bhuñjanbhoktukāmaṃ vrajatyadhaḥ //
ViPur, 4, 2, 86.2 ārūḍhayogo 'pi nipātyate 'dhaḥ saṅgena yogī kim utālpasiddhiḥ //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 5, 5, 22.3 śāyitaḥ śakaṭasyādho bālaparyaṅkikātale //
ViPur, 5, 6, 1.2 kadācicchakaṭasyādhaḥ śayāno madhusūdanaḥ /
ViPur, 5, 11, 9.2 adhaścordhvaṃ ca tiryakca jagadāpyamivābhavat //
ViPur, 6, 3, 21.1 adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
ViPur, 6, 3, 24.2 śeṣāhiśvāsasambhūtaḥ pātālāni dahaty adhaḥ //
ViPur, 6, 4, 20.1 arcirbhiḥ saṃvṛte tasmiṃstiryag ūrdhvam adhas tathā /
ViPur, 6, 4, 23.2 ūrdhvaṃ cādhaś ca tiryak ca dodhavīti diśo daśa //
Viṣṇusmṛti
ViSmṛ, 1, 37.2 pāṇḍuraṃ khagamāgamyam adhobhuvanavartinam //
ViSmṛ, 21, 4.1 bhuktavatsu brāhmaṇeṣu dakṣiṇayābhipūjiteṣu pretanāmagotrābhyāṃ dattākṣayyodakaḥ caturaṅgulapṛthvīḥ tāvadantarāḥ tāvadadhaḥkhātāḥ vitastyāyatāḥ tisraḥ karṣūḥ kuryāt //
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
ViSmṛ, 28, 12.1 adhaḥ śayyā //
ViSmṛ, 46, 24.2 nityaṃ triṣavaṇasnāyī adhaḥśāyī jitendriyaḥ //
ViSmṛ, 54, 13.1 vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta //
ViSmṛ, 93, 9.1 adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 70.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
YāSmṛ, 1, 202.2 gṛhṇan pradātāram adho nayaty ātmānam eva ca //
YāSmṛ, 1, 235.2 pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ //
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
Śatakatraya
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 10.2 adho 'dho gaṅgeyaṃ padam upagatā stokam athavā vivekabhraṣṭānāṃ bhavati vinipātaḥ śatamukhaḥ //
ŚTr, 1, 31.1 lāṅgūlacālanam adhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 2.0 dvividhamauṣadham śodhanaṃ śamanaṃ ca śodhanaṃ dvividham ūrdhvagamam adhogamaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 18.1 tasyaiva hetoḥ prayateta kovido na labhyate yadbhramatām uparyadhaḥ /
BhāgPur, 1, 7, 37.2 tadvadhastasya hi śreyo yad doṣād yātyadhaḥ pumān //
BhāgPur, 1, 14, 23.2 adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ //
BhāgPur, 2, 5, 36.2 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ //
BhāgPur, 3, 1, 19.1 gāṃ paryaṭan medhyaviviktavṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ /
BhāgPur, 3, 1, 41.1 saumyānuśoce tam adhaḥpatantaṃ bhrātre paretāya vidudruhe yaḥ /
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 15, 36.2 mā vo 'nutāpakalayā bhagavatsmṛtighno moho bhaved iha tu nau vrajator adho 'dhaḥ //
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 4, 25, 45.1 saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ /
BhāgPur, 4, 26, 8.2 guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ //
BhāgPur, 8, 7, 13.1 upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ /
BhāgPur, 8, 7, 19.1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
BhāgPur, 10, 2, 32.2 āruhya kṛcchreṇa paraṃ padaṃ tataḥ patantyadho 'nādṛtayuṣmadaṅghrayaḥ //
BhāgPur, 11, 5, 3.2 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ //
BhāgPur, 11, 5, 15.2 mṛtake sānubandhe 'smin baddhasnehāḥ patanty adhaḥ //
BhāgPur, 11, 21, 17.2 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ //
Bhāratamañjarī
BhāMañj, 1, 1061.2 somānaṃ dhanvināṃ mānamadhoyātamivoddharan //
BhāMañj, 1, 1169.2 pravṛddho 'dhaḥsthitaiḥ paścātsaṃtaptaireva dṛśyate //
BhāMañj, 6, 25.1 jambūkhaṇḍaṃ tathā meroradho yatphalavisrutā /
BhāMañj, 12, 18.1 adho nipatitastasyāḥ pādayordharmanandanaḥ /
Bījanighaṇṭu
BījaN, 1, 18.1 dhūmradhvajādhaḥ kālāgniḥ sordhvakeśīndubindubhiḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Devīkālottarāgama
DevīĀgama, 1, 20.1 nātra kiṃcidbahirnāntaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 38.1 naivordhvaṃ dhārayeccittaṃ na madhyaṃ nāpyadhaḥ kvacit /
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 197.1 āvartakī ca kuṣṭhaghnī sordhvādhodoṣanāśanī /
Garuḍapurāṇa
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 20, 20.2 ūrdhvaśaktinipātena adhaḥ śaktiṃ nikuñcayet //
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 40, 6.15 oṃ hāṃ adhaśchandāya namaḥ /
GarPur, 1, 50, 41.1 adhaśca tisṛbhiḥ kṣālyaṃ pādau ṣaḍbhistathaiva ca /
GarPur, 1, 52, 19.1 brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
GarPur, 1, 54, 9.1 adhaḥ ṣoḍaśasāhasraḥ karṇikākārasaṃsthitaḥ /
GarPur, 1, 59, 20.1 kuryādadhogatānyeva anyāni ca vṛṣadhvaja /
GarPur, 1, 65, 11.2 vakre 'nyathā putravān syāddāridryaṃ vinate tvadhaḥ //
GarPur, 1, 65, 27.2 adho gavāḍhyaṃ kuryācca nṛpatvaṃ padmakarṇikā //
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 67, 43.1 ūrdhve mṛtyuradhaḥ śāntistiryak coccāṭayetsudhīḥ /
GarPur, 1, 88, 21.2 saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ //
GarPur, 1, 95, 18.2 paribhūtām adhaḥśayyāṃ vāsayed vyabhicāriṇīm //
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 98, 18.1 na śrotavyaṃ dvijenaitadadho nayati taṃ dvijam /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 110, 16.2 adhaḥ khalenāpi kṛtasya vahnernādhaḥ śikhā yāti kadācideva //
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 148, 11.2 adho yāpyaṃ ca nāyuṣmāṃstatpracchardanasādhakam //
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 150, 13.1 adhodṛṣṭiḥ śutākṣastu snihyadraktaikalocanaḥ /
GarPur, 1, 150, 16.2 yo dīrghamucchvasityūrdhvaṃ na ca pratyāharatyadhaḥ //
GarPur, 1, 152, 7.1 madhyamūrdhvamadhastiryagavyathāṃ saṃjanayeddhṛdaḥ /
GarPur, 1, 152, 14.2 ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
GarPur, 1, 156, 17.2 mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran //
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 156, 47.2 adhovahāni srotāṃsi saṃrudhyādhaḥ praśoṣayan //
GarPur, 1, 158, 2.2 adhomukho 'pi bastirhi mūtravāhiśirāmukhaiḥ //
GarPur, 1, 159, 22.2 surāmehī surātulyamuparyacchamadhoghanam //
GarPur, 1, 160, 30.1 pavano viguṇībhūya śoṇitaṃ tadadhonayet /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 58.2 ūrdhvādho vātarodhena tamānāhaṃ pracakṣate //
GarPur, 1, 161, 2.2 ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī //
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 162, 29.1 ūrdhvaśothamadho bastau madhye kurvanti madhyagāḥ /
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
Gītagovinda
GītGov, 4, 10.2 praṇamati makaram adhaḥ vinidhāya kare ca śaram navacūtam //
Hitopadeśa
Hitop, 1, 150.2 yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ /
Hitop, 1, 150.2 yad adho 'dhaḥ kṣitau vittaṃ nicakhāna mitampacaḥ /
Hitop, 1, 150.3 tadadho nilayaṃ gantuṃ cakre panthānam agrataḥ //
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 2.6 adho 'dhaḥ paśyataḥ kasya mahimā nopacīyate /
Hitop, 2, 42.3 lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
Hitop, 2, 47.3 nipātyate kṣaṇenādhas tathātmā guṇadoṣayoḥ //
Hitop, 2, 48.1 yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ /
Hitop, 2, 48.1 yāty adho 'dhaḥ vrajaty uccair naraḥ svair eva karmabhiḥ /
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 2, 67.4 adhaḥkṛtasyāpi tanūnapāto nādhaḥ śikhā yāti kadācid eva //
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Kathāsaritsāgara
KSS, 1, 1, 28.2 tasyāntamīkṣituṃ prāyādeka ūrdhvamadho 'paraḥ //
KSS, 1, 4, 12.2 dayitāmandirāsannabālacūtataroradhaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 2, 4, 142.2 adhaḥ sthitataponiṣṭhavālakhilyānurodhataḥ //
KSS, 2, 4, 182.1 akṣamaivopari sthātuṃ śrāvayantī janānadhaḥ /
KSS, 2, 5, 101.1 tataḥ sa ḍombas taṃ dattvā mṛdaṅgaṃ pādayoradhaḥ /
KSS, 3, 1, 48.2 adhastūṣṇīṃ ca yuṣmābhiḥ śayitavyamimāṃ niśām //
KSS, 3, 4, 154.1 kṣaṇāt pravrājakasyādhaḥ phūtkāraṃ muktavāñ śavaḥ /
KSS, 3, 4, 302.2 vīraḥ pravahaṇasyādho madhyevāri viveśa saḥ //
KSS, 3, 6, 31.1 prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ /
KSS, 4, 2, 57.1 tataś cādhaḥ sthitastatra krīḍan gauryā samaṃ haraḥ /
KSS, 4, 2, 240.2 mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam //
KSS, 5, 1, 220.1 atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ /
KSS, 5, 2, 44.1 yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam /
KSS, 5, 2, 139.1 adhaśca tasya rudatīṃ sadalaṃkārabhūṣitām /
KSS, 5, 2, 153.1 tatastāṃ peśalām ādāvadhaḥkartrīṃ ca madhyataḥ /
KSS, 5, 3, 84.2 upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ //
KSS, 5, 3, 205.1 anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ /
KSS, 6, 1, 11.2 pātālanagarīvādhastacchobhālokanāgatā //
Kālikāpurāṇa
KālPur, 55, 91.1 naimittikaṃ ca tadadhaḥ sravadrakto na cācaret /
KālPur, 56, 25.2 ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī //
Kṛṣiparāśara
KṛṣiPar, 1, 157.3 śoṣayedātape samyak naivādho vinidhāpayet //
Mātṛkābhedatantra
MBhT, 2, 7.2 ā yonyagram adhonālaṃ sadānandamayi śive //
MBhT, 3, 23.1 ā liṅgāgram adhonālaṃ sadānandamayaṃ śive /
MBhT, 7, 29.2 kṣamaṇau tadadhaḥ pātu lakāraṃ hṛdayaṃ mama //
MBhT, 7, 35.1 pūjayāmi tathā cordhvaṃ namaś cādhaḥ sadāvatu /
MBhT, 11, 38.3 ṛgvedī dhārayet sūtraṃ nābher ūrdhvaṃ stanād adhaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 5.2 parasparaṃ viśiṣyante mantrāś caivam adhaḥ sthitāḥ //
MṛgT, Vidyāpāda, 4, 8.1 vinādhikaraṇenānyatpradhānavikṛter adhaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 19.0 alābukam adho yāti tadvaj jīvaḥ sabandhana iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 5.2 viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 24.2, 1.0 apanayanamadhaḥprāpaṇaṃ bhuktapītaviṇmūtraretasāṃ yat karoti atastattvajñairapānākhyayoktaḥ //
Narmamālā
KṣNarm, 1, 22.1 adhogatairmṛdutaraiḥ stabdhairabhyudgataiḥ kṣaṇāt /
KṣNarm, 1, 148.1 ityadhastāṃ samālokya harmye kāyasthasundarīm /
KṣNarm, 2, 131.1 adhomukhā vimānebhyaḥ patanto divi rodanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Śār., 3, 28.2, 12.0 jāyate adhaḥpatanaśīlo tam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 260.2 trivṛdūrdhvavṛtaṃ kāryaṃ tantutrayamadhovṛtam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 277.2 stanādūrdhvamadho nābherna kartavyaṃ kadācana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 290.1 vicchinnaṃ vāpyadho yātaṃ bhuktvā nirmitamutsṛjet /
Rasahṛdayatantra
RHT, 2, 9.1 aṣṭāṅgulavistāraṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
RHT, 2, 9.2 kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram //
RHT, 2, 12.2 saṃlepya cordhvabhāṇḍe dīptaikapalairadhaḥpātyaḥ //
RHT, 3, 23.1 sāpi ca dīptairupalairnipātyate 'dho 'tha dīpikāyantre /
RHT, 4, 5.1 nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /
RHT, 16, 13.2 mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //
RHT, 16, 22.2 nalikā kāryā vidhinā ūrdhve sūtastvadho bījam //
RHT, 18, 58.1 krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /
RHT, 19, 47.1 atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva /
Rasamañjarī
RMañj, 2, 46.1 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet /
RMañj, 3, 15.1 tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 187.1 sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /
RMañj, 6, 247.2 caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam //
RMañj, 6, 261.1 ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak /
Rasaprakāśasudhākara
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 1, 51.2 uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //
RPSudh, 1, 55.1 yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ /
RPSudh, 1, 108.1 sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset /
RPSudh, 1, 111.2 dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ //
RPSudh, 3, 11.2 kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ //
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 3, 21.1 divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ /
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 5, 86.1 vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ /
RPSudh, 5, 87.2 praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //
RPSudh, 5, 88.1 indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ /
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 10, 51.1 mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ /
Rasaratnasamuccaya
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 5, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 174.2 palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet //
RRS, 5, 234.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /
RRS, 5, 237.1 adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RRS, 8, 67.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /
RRS, 9, 6.2 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RRS, 9, 7.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
RRS, 9, 9.2 dīptair vanopalaiḥ kuryādadhaḥ pātaṃ prayatnataḥ //
RRS, 9, 14.1 bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
RRS, 9, 16.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 9, 18.2 toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RRS, 9, 26.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RRS, 9, 47.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RRS, 9, 56.2 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
RRS, 9, 64.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RRS, 9, 67.2 kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //
RRS, 9, 69.1 pattrādho nikṣiped dhūmaṃ vakṣyamāṇam ihaiva hi /
RRS, 9, 70.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ /
RRS, 10, 35.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
RRS, 10, 62.1 vahnimitrāḥ kṣitau samyaṅnikhanyād dvyaṅgulādadhaḥ /
RRS, 11, 38.0 śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ //
RRS, 11, 39.3 tato dīptairadhaḥ pātamutpalaistatra kārayet //
RRS, 11, 42.1 itthaṃ hy adhaūrdhvapātena pātito 'sau yadā bhavet /
RRS, 12, 14.2 adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ //
RRS, 13, 14.1 ūrdhvādho raktapittaṃ ca raktavāntiṃ viśeṣataḥ /
RRS, 13, 80.1 ūrdhvādho gomayaṃ dattvā kadalyāḥ komale dale /
RRS, 15, 15.2 ruddhvāsyaṃ tadadho vahniṃ jvālayetsārdhavāsaram //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
Rasaratnākara
RRĀ, R.kh., 2, 39.2 prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ //
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
RRĀ, R.kh., 3, 21.1 liptvā niyāmakā deyā ūrdhvaścādhas tadanvayet /
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 3.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet //
RRĀ, R.kh., 4, 7.1 adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet /
RRĀ, R.kh., 4, 13.1 ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /
RRĀ, R.kh., 4, 13.1 ūrdhvabhāgamadhaḥ kṛtvā adhobhāgaṃ ca ūrdhvagam /
RRĀ, R.kh., 4, 33.2 adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //
RRĀ, R.kh., 4, 35.2 ūrdhvabhāgamadhaḥ kuryādityevaṃ parivartayet //
RRĀ, R.kh., 5, 8.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRĀ, R.kh., 6, 10.0 adho yadgālitaṃ sūkṣmaṃ śuddhaṃ dhānyābhrakaṃ bhavet //
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 8, 20.1 adhaḥ ūrdhvaṃ mākṣikaṃ piṣṭvā mūṣāyāṃ svarṇatulyakam /
RRĀ, R.kh., 8, 23.2 dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet //
RRĀ, R.kh., 8, 62.2 kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ //
RRĀ, R.kh., 10, 20.2 chidrādhaḥ sthāpayed bhāṇḍaṃ chidre keśaṃ ca dāpayet //
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
RRĀ, Ras.kh., 3, 143.1 tuṣāgninā śanaiḥ svedyam ūrdhvādhaḥ parivartayan /
RRĀ, Ras.kh., 4, 55.1 adho rakṣyaṃ trihastaṃ syāttasya mūrdhni bilaṃ kṛtam /
RRĀ, Ras.kh., 7, 16.1 caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet /
RRĀ, Ras.kh., 8, 44.2 yo 'sau gacchati tasyādho nāsau kenāpi dṛśyate //
RRĀ, Ras.kh., 8, 59.1 ekapādena ciñcādhas tadvṛkṣāt pattramāharet /
RRĀ, Ras.kh., 8, 139.1 gajasyādhaḥ khanedvātha jānumātraṃ labhettataḥ /
RRĀ, Ras.kh., 8, 151.1 tasyādhaḥ kaṭimātraṃ tu khātvā nīlāṃ mṛdaṃ haret /
RRĀ, V.kh., 2, 5.1 samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 4, 35.1 ūrdhvādhaḥ parivartena yathā kando na dahyate /
RRĀ, V.kh., 4, 39.2 dinaikaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 6, 6.1 adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /
RRĀ, V.kh., 6, 121.2 ūrdhvādhaḥ parivartena ahorātrātsamuddharet //
RRĀ, V.kh., 7, 17.0 mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet //
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 114.2 śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet //
RRĀ, V.kh., 8, 79.1 adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ /
RRĀ, V.kh., 9, 75.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet /
RRĀ, V.kh., 11, 30.3 ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //
RRĀ, V.kh., 12, 28.2 gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //
RRĀ, V.kh., 12, 29.2 liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 13, 21.2 kṛtvādāya mṛdu sākṣānnirmalaṃ yojayedadhaḥ //
RRĀ, V.kh., 14, 15.2 ūrdhvādhaścāṣṭamāṃśena grāse grāse biḍaṃ kṣipet //
RRĀ, V.kh., 14, 31.1 liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 16, 18.2 ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet //
RRĀ, V.kh., 17, 23.2 yāmatrayaṃ dhamed gāḍham adhobhāṇḍe drutiḥ patet //
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
RRĀ, V.kh., 20, 21.2 tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet //
RRĀ, V.kh., 20, 24.2 ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //
RRĀ, V.kh., 20, 26.1 punaḥ pācyaṃ punarmardyam ūrdhvādhaḥsthaṃ prayatnataḥ /
RRĀ, V.kh., 20, 26.2 sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //
Rasendracintāmaṇi
RCint, 2, 7.0 yathā niravadhiniṣpīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇitacchidrāyām anurūpasthālikāyām āropya paritastāṃ dvitryaṅgulimitena lavaṇena nirantarālīkaraṇapuraḥsaraṃ sikatābhir ā galam āpūrya vardhamānakam āpūraṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pācanīyam ityekaṃ yantram //
RCint, 2, 17.0 prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //
RCint, 3, 21.1 saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
RCint, 3, 25.2 ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 5, 15.2 tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RCint, 6, 25.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
RCint, 8, 8.1 adhastāpa uparyāpo madhye pāradagandhakau /
RCint, 8, 31.1 piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam /
RCint, 8, 225.2 tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //
Rasendracūḍāmaṇi
RCūM, 4, 87.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
RCūM, 5, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
RCūM, 5, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
RCūM, 5, 24.1 kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute /
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 5, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
RCūM, 5, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 63.2 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //
RCūM, 5, 65.2 adho'gniṃ jvālayedetattulāyantramudāhṛtam //
RCūM, 5, 73.1 adhaḥśikhena pūrvoktapidhānena pidhāya ca /
RCūM, 5, 74.2 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam //
RCūM, 5, 79.2 kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //
RCūM, 5, 81.1 pātrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RCūM, 5, 82.1 mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ /
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 89.2 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet //
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 5, 93.1 ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ /
RCūM, 5, 130.1 dehalyadho vidhātavyaṃ dhamanāya yathocitam /
RCūM, 5, 160.1 vahnimitrāṃ kṣitau samyaṅ nikhanyād dvyaṅgulādadhaḥ /
RCūM, 11, 42.2 svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //
RCūM, 13, 54.2 ūrdhvādho gandhakaṃ dattvā puṭedvārāṇi viṃśatim //
RCūM, 14, 34.2 ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 149.2 palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //
RCūM, 14, 225.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //
RCūM, 14, 228.2 adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RCūM, 15, 33.2 ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //
RCūM, 16, 20.2 tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ //
RCūM, 16, 75.1 ūrdhvādhaḥpatane'śakto niruddhādhvā na kuchaviḥ /
Rasendrasārasaṃgraha
RSS, 1, 41.2 ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam //
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RSS, 1, 72.2 adhaḥsthaṃ rasasindūraṃ sarvarogeṣu yojayet //
RSS, 1, 176.1 kṣārodakaiśca sampiṣṭam ūrdhvādho yāvaśūkajam /
RSS, 1, 184.2 aruṇābhamadhaḥ pātraṃ tāvajjvālā pradīyate //
RSS, 1, 208.3 tadadhaḥ patitaṃ śastamevaṃ śudhyati mākṣikam //
RSS, 1, 252.2 dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam //
RSS, 1, 255.2 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca //
Rasādhyāya
RAdhy, 1, 56.2 pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 61.1 adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet /
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 109.1 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
RAdhy, 1, 119.1 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
RAdhy, 1, 148.1 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 158.1 mukhe koḍīyakaṃ dadyād adhovaktraṃ pidhānake /
RAdhy, 1, 164.1 mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam /
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 171.2 thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 199.1 sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ /
RAdhy, 1, 212.1 vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 252.2 haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //
RAdhy, 1, 277.2 dairghye cādhastathā vyāse gartaṃ hastapramāṇakam //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 368.2 karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //
RAdhy, 1, 432.2 ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ //
RAdhy, 1, 447.2 culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //
RAdhy, 1, 471.1 culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 69.2, 6.0 tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 69.2, 8.0 tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 76.2, 2.0 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 5.0 yāvanmātraṃ chidramadhaḥkhoṭake bhavati tāvatī bhūmir dvitīyakhoṭakasya madhye muktvoparitaḥ kiṃcid utkīryate //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 150.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 150.2, 5.0 adhaścāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 153.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 166.2, 14.0 tathā rūpyaṃ karpare kṣiptvoparisīsakaṃ kṣipyate'dho jālyate tato dvāv api sarāvedākatra bhūtvā bhramatas tadāvasīsakarajatamalaṃ caritvā karparalagitāgaraṇarakṣāṅgulapramāṇaś caramadhye milati //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 374.2, 5.0 tathā śuddharasaṃ karpare kṣiptvādho mṛdvagniṃ jvālayet //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 8.0 tato'dho dṛḍhaṃ dhmāte mīṇaṭaṃkaṇakṣāraśca dahyate //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 16.0 prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ //
Rasārṇava
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
RArṇ, 4, 9.2 toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 8, 64.1 ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet /
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 10, 56.2 ūrdhvabhāṇḍagataḥ pācyaḥ pradīptair upalairadhaḥ //
RArṇ, 11, 70.1 ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /
RArṇ, 11, 129.2 tanmadhye sthāpayet sūtam adhovātena dhāmayet //
RArṇ, 12, 4.2 adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 15, 167.1 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet /
RArṇ, 16, 24.2 tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 102.1 ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ /
Ratnadīpikā
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 45.0 anyādhomūlajihvā syāt pratijihvopajihvikā //
RājNigh, Manuṣyādivargaḥ, 49.0 dhamanī tu śirāṃse tu skandho'dhaḥśikharaṃ tathā //
RājNigh, Manuṣyādivargaḥ, 55.0 tasmādadhaḥ prakoṣṭhaḥ pragaṇḍakaḥ kūrparāṃsamadhyaṃ syāt //
RājNigh, Manuṣyādivargaḥ, 59.1 karasyādhaḥ prapāṇiḥ syādūrdhvaṃ karatalaṃ smṛtam /
RājNigh, Manuṣyādivargaḥ, 65.1 nābhiḥ syād udarāvartas tato 'dho vastirucyate /
RājNigh, Manuṣyādivargaḥ, 68.0 pakvāśayo hy adho nābhervastirmūtrāśayaḥ smṛtaḥ //
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 11.2, 10.0 yattu vyāmiśrātmakaṃ tulyakālam ūrdhvādhodoṣaharaṇaṃ tadiha granthagauravabhayān noktamapi vyāmiśrabhūtotkaṭaṃ dravyaṃ vyāmiśrātmakamiti sāmarthyalabdha evāyamarthaḥ //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 4.0 tathā aṅgānāṃ śarīrāvayavānām adhomadhyordhvasaṃjñakānāṃ balaṃ kuryāt //
SarvSund zu AHS, Utt., 39, 3.2, 3.0 snigdhādiguṇayuktasya tathā sarvathā adha upariṣṭācca śuddhasya //
SarvSund zu AHS, Utt., 39, 91.2, 10.0 tena tailenāsya puṃsa ūrdhvam adhaśca punaḥ punar doṣā yānti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 2.2 adhaśchādanam ūrdhvaṃ ca raktaṃ śuklaṃ vicintayet /
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, 1, 20.2, 2.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 18.2 viṣayeṣveva saṃlīnānadho'dhaḥ pātayantyaṇūn /
Tantrasāra
TantraS, 6, 63.0 ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti //
TantraS, 8, 39.0 māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati //
TantraS, 8, 40.0 prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
Tantrāloka
TĀ, 1, 86.2 ūrdhvaṃ tyaktvādho viśetsa rāmastho madhyadeśagaḥ //
TĀ, 1, 209.1 sadāśivādayastūrdhvavyāptyabhāvādadhojuṣaḥ /
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 224.2 adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ //
TĀ, 3, 114.1 adhaūrdhvavibhāgena niṣkriyeṇāvatiṣṭhate /
TĀ, 4, 74.2 yathā bhedenādisiddhācchivānmuktaśivā hyadhaḥ //
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 5, 88.1 adhaḥpravāhasaṃrodhādūrdhvakṣepavivarjanāt /
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 150.2 nivṛttādhaḥsthakarmā hi brahmā tatrādhare dhiyaḥ //
TĀ, 6, 193.2 adhovaktraṃ tvidaṃ dvaitakalaṅkaikāntaśātanam //
TĀ, 7, 70.1 ṣaṇṇavatyāmadhaḥ ṣaḍdvikramāccāṣṭottaraṃ śatam /
TĀ, 8, 24.1 narakebhyaḥ purā vyaktastenāsau tadadho mataḥ /
TĀ, 8, 25.2 adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ //
TĀ, 8, 34.2 adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ //
TĀ, 8, 45.1 madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ /
TĀ, 8, 62.2 mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ //
TĀ, 8, 68.1 samantāccakravāṭādho 'narkendu caturaśrakam /
TĀ, 8, 93.1 evaṃ meroradho jambūrabhito yaḥ sa vistarāt /
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 160.1 brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca /
TĀ, 8, 215.1 ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye /
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 253.2 upariṣṭāddhiyo 'dhaśca prakṛterguṇasaṃjñitam //
TĀ, 8, 347.2 sa punaradhaḥ pathavartiṣvadhikṛta evāṇuṣu śivena //
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 8, 392.2 adhaḥśaktyā vinirgacchedūrdhvaśaktyā ca mūrdhataḥ //
TĀ, 8, 404.2 karmarūpā sthitā māyā yadadhaḥ śaktikuṇḍalī //
TĀ, 11, 108.1 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
TĀ, 17, 5.1 adhovahā śikhāṇutvaṃ tenetthaṃ kalpanā kṛtā /
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
TĀ, 19, 21.2 haṃsaḥ pumānadhastasya rudrabindusamanvitaḥ //
TĀ, 21, 52.1 vistaro ghorarūpaśca mahīṃ dhāvati cāpyadhaḥ /
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.3 ūrdhvamūlam adhaḥśākhaṃ vṛkṣākāraṃ kalevaram //
ToḍalT, Caturthaḥ paṭalaḥ, 21.1 tadadhaścintayenmantrī ratnasiṃhāsanaṃ priye /
ToḍalT, Caturthaḥ paṭalaḥ, 35.1 ṣaḍaṅgāni ca sampūjya akṣobhyaṃ pūjayedadhaḥ /
ToḍalT, Navamaḥ paṭalaḥ, 6.1 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
VNSūtraV zu VNSūtra, 3.1, 2.0 saptarandhrakramoditasaptaśikhollāsātmakaḥ prāṇapravāhodayaḥ sa evordhvapaṭṭakaḥ pūrṇavṛttyudayaḥ randhradvayasuṣiranālikāpravāhaprasṛto 'pānarūpo 'dhaḥpaṭṭakaḥ pañcendriyaśaktiveṣṭitaḥ pañcaphaṇadharmānibandhako 'dhaḥsthitaḥ //
Ānandakanda
ĀK, 1, 2, 54.2 naivādhaḥpatitaṃ pātre gṛhītvā gomayaṃ sudhīḥ //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 4, 44.1 ūrdhvapātanasaṃśuddhaṃ pāradaṃ pātayedadhaḥ /
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 161.2 tāṃ piṣṭiṃ dīpikāyantre pācayetpātayedadhaḥ //
ĀK, 1, 4, 162.2 tridinaṃ vidrute gandhe vipacetpātayedadhaḥ //
ĀK, 1, 4, 261.2 athavā mārayecchulbamūrdhvādho gandhakaṃ samam //
ĀK, 1, 4, 319.2 ūrdhvādho nikṣipelliptamūṣāyāṃ taddhameddṛḍham //
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 6, 78.1 maithunāccalite śukle trisaptāhād adhaḥ kṛtāt /
ĀK, 1, 9, 35.2 saṃpuṭe kāntaje kṣiptvā cordhvādhaśca niyāmakān //
ĀK, 1, 12, 53.2 vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet //
ĀK, 1, 12, 71.1 kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā /
ĀK, 1, 12, 154.1 kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ /
ĀK, 1, 12, 166.2 tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret //
ĀK, 1, 15, 154.1 adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam /
ĀK, 1, 15, 360.1 tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm /
ĀK, 1, 16, 8.2 tatpātraṃ kāṃsyapātre ca sthāpayet tadadhomukham //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 17, 76.1 nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet /
ĀK, 1, 20, 67.1 vāmadakṣiṇamārgābhyāmadha ūrdhvaṃ ca cañcalāḥ /
ĀK, 1, 20, 84.2 kṛtvādho namayitvā kaṃ tadā syandati mūrdhataḥ //
ĀK, 1, 21, 6.1 pañcaprādeśamātre ca tvadhonimnaṃ tathordhvataḥ /
ĀK, 1, 23, 153.1 divānaktaṃ karīṣāgnāvūrdhvādhaḥ parivartanam /
ĀK, 1, 23, 161.2 pravartayaṃścordhvamadho dinamekaṃ punaḥ priye //
ĀK, 1, 23, 167.2 niṣkārdhaṃ bhasma vaikrāntamūrdhvādho nikṣipetsudhīḥ //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 172.2 lohaje poṭṭalīṃ sthāpyacordhvādhaḥ samagandhakam //
ĀK, 1, 23, 184.1 kṛtvā tāṃ piṣṭikāṃ kṣiptvā piṣṭyūrdhvādhaśca gandhakam /
ĀK, 1, 23, 214.2 ūrdhvādho gandhakaṃ tulyaṃ dattvā somānale pacet //
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 25, 86.2 uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak /
ĀK, 1, 26, 18.1 caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā /
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 25.1 tatra ruddhvā mṛdā samyagvadane ghaṭayoradhaḥ /
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 34.2 muṇḍalohodbhavāṃ vāpi kaṇṭhādho dvyaṅgulādadhaḥ //
ĀK, 1, 26, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 59.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 62.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu /
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 71.2 adhaḥśikhena pūrvoktapidhānena pidhāya ca //
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 1, 26, 79.2 pātrādho nikṣipeddhūpaṃ vakṣyamāṇamihaiva hi //
ĀK, 1, 26, 80.2 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ //
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 95.2 pātraṃ karṇādadho droṇīṃ dvyaṅgulotsedhamātrakām //
ĀK, 1, 26, 97.1 pācyadravyamadhaḥ pātre dravadravyeṇa yojitam /
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 143.2 ghaṭamadhye puṭaṃ dadyānnālādho ghaṭikāṃ nyaset //
ĀK, 1, 26, 204.2 dohalyadho vidhātavyaṃ dhamanāya yathocitam //
ĀK, 1, 26, 235.1 vahnimatyāṃ kṣitau samyaṅnikhanyāddvyaṅgulādadhaḥ /
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 1, 45.1 saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
ĀK, 2, 1, 126.2 kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat //
ĀK, 2, 2, 27.1 ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca /
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
ĀK, 2, 3, 21.1 ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca /
ĀK, 2, 4, 41.2 upariṣṭāttāmraghaṭīm adhovaktrāṃ nidhāya ca //
ĀK, 2, 4, 43.1 adhiculli tato dattvā pūrayitvā jalairadhaḥ /
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 5, 49.2 nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt //
ĀK, 2, 7, 111.2 vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim //
Āryāsaptaśatī
Āsapt, 2, 286.2 hīrair apsv api vīrair āpatsv api gamyate nādhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 17.0 kṣaraṇāt adhogamanakriyāyogāt kṣāro dravyaṃ nāsau rasaḥ rasasya hi niṣkriyasya kriyānupapannetyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 26, 41, 6.0 nimnagatvamadhogatvameva //
ĀVDīp zu Ca, Sū., 26, 73.1, 9.0 naiyāyikaśaktivāde yā ca viṣasya viṣaghnatve upapattir uktā ūrdhvādhogāmitvavirodhalakṣaṇā sāntarbhāgatvāt prabhāvād eva bhavati //
ĀVDīp zu Ca, Vim., 1, 22.4, 6.0 deśena yathā bhasmarāśer adhaḥ sthāpayet ityādau //
ĀVDīp zu Ca, Cik., 2, 14, 1.0 piṣṭasvedanaṃ tat yatrasthaṃ piṣṭakam upasvedyate tadupari yat pidhānapātraṃ tacceha sacchidraṃ grāhyam anyathoparisthabhallātakatāpāc cyutaḥ sneho nādho yāti //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 29.0 mūlād adho 'varohasya nirodhāc ca triśaṅkuvat //
Śukasaptati
Śusa, 12, 3.5 sā āha ayaṃ śatrubhirabhibhūto 'dhovastram api tyaktvā vavvūlamadhirūḍhaḥ /
Śusa, 23, 29.1 ahaṃ ca tatrādho jālaṃ viracayiṣye /
Śyainikaśāstra
Śyainikaśāstra, 6, 45.1 chāyākāraḥ nilīyādho haṭhāllakṣye tathorddhvage /
Śāktavijñāna
ŚāktaVij, 1, 4.1 nābhyadho 'ṅgulāḥ pañca meḍhrasyordhvāṅguladvayam /
ŚāktaVij, 1, 9.2 adhaūrdhve rekhāsaṃyuktā bhujaṃgakuṭilākṛtiḥ //
ŚāktaVij, 1, 10.1 ūrdhvādho 'vasthitāvasthā sūryācandramasāv ubhau /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 98.2 adhaḥsthitaṃ ca yaccheṣaṃ tasmin nīraṃ vinikṣipet //
ŚdhSaṃh, 2, 12, 11.1 adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ /
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 31.2 adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //
ŚdhSaṃh, 2, 12, 32.2 niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ //
ŚdhSaṃh, 2, 12, 34.2 adhaḥsthaṃ mṛtasūtaṃ ca sarvakarmasu yojayet //
ŚdhSaṃh, 2, 12, 36.2 etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate //
ŚdhSaṃh, 2, 12, 219.1 ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak /
ŚdhSaṃh, 2, 12, 231.2 vajrīkṣīrairdinaikaṃ tu ruddhvādho bhūdhare pacet //
ŚdhSaṃh, 2, 12, 255.2 adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 8.0 cakārāt kuṭilā cordhvādhogamanaśīlāpi prāṇanāśinī boddhavyā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 6.0 tatastān śodhayedadha iti budhastadviśeṣajñaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 amlena bījapūrādinā tadgolakasamaṃ gandhamiti tat svarṇapāradakṛtena golakena sāmyaṃ śodhitagandhakaṃ saṃgṛhya tadgolakasyādhaḥ upari ca dattvā śarāvasaṃpuṭe saṃdhārya puṭediti granthābhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 5.0 golakasyopari cādhaśca gandhakaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 3.3 ādāyādhogataṃ śuddhaṃ śukraṃ dhānyābhrakaṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 15.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 19.0 anyatra rasasyopari cādhaśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 12.1 adhaḥsthaṃ rasasindūraṃ sarvakarmasu yojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.2 adhaḥsthaṃ rasasindūraṃ yojayedrasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 3.0 malayūḥ kāṣṭhodumbarikā paścāduktadravyacūrṇaṃ tadupari adhaśca dattvā saṃmardya mṛṇmūṣāyāṃ mudrayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 9.0 ruddhvādho bhūdhare pacediti //
Bhāvaprakāśa
BhPr, 6, 2, 248.2 viḍaṃ sakṣāram ūrdhvādhaḥkaphavātānulomanam /
BhPr, 6, 2, 248.3 ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ //
BhPr, 7, 3, 26.2 adho'rdhāni karaṇḍāni ardhānyupari nikṣipet /
BhPr, 7, 3, 38.1 adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
BhPr, 7, 3, 163.1 tato dīptairadhaḥ pātamupalaistasya kārayet /
BhPr, 7, 3, 171.1 adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /
BhPr, 7, 3, 172.1 niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ /
BhPr, 7, 3, 176.2 etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate //
Dhanurveda
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 84.2 kaiśikaścitrayuddheṣu adholakṣyeṣu sāttvikaḥ //
DhanV, 1, 131.1 pratyālīḍhe kṛte sthāne adhaḥ sandhānamācaret /
DhanV, 1, 137.1 vāmagā dakṣiṇā caiva ūrdhvagādhogatā tathā /
DhanV, 1, 140.1 ūrdhvaṃ bhaveccāpamuṣṭir guṇamuṣṭiradho bhavet /
DhanV, 1, 141.1 ākarṣaṇe caiva bāṇasya cāpe muṣṭiradho bhavet /
DhanV, 1, 141.2 guṇamuṣṭir bhavedūrdhvaṃ tadādhogāminī gatiḥ //
Gheraṇḍasaṃhitā
GherS, 1, 8.1 ūrdhvādho bhramate yadvad ghaṭayantraṃ gavāṃ vaśāt /
GherS, 1, 18.2 cālayed udareṇaiva codarād recayed adhaḥ //
GherS, 2, 9.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 14.1 gulphau ca vṛṣaṇasyādho vyutkrameṇordhvatāṃ gatau /
GherS, 2, 32.1 gulphau ca vṛṣaṇasyādho vyutkrameṇa samāhitau /
GherS, 2, 42.1 aṅguṣṭhanābhiparyantam adho bhūmau ca vinyaset /
GherS, 3, 15.2 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
GherS, 3, 25.1 jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā /
GherS, 3, 34.1 ūrdhvaṃ ca yojayet sūryaṃ candraṃ ca adha ānayet /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 6.1 sarpaṃ tam attukāmaḥ sann adho vṛkṣān vyalokayat /
GokPurS, 7, 68.2 liṅgaṃ tatra pratiṣṭhāpya tīrthaṃ kṛtvā hy adhas tataḥ //
GokPurS, 10, 4.2 viṣṇur varāharūpo 'dhaḥ mūlaṃ draṣṭum agān nṛpa //
GokPurS, 10, 13.2 śataśṛṅgagirau liṅgaṃ tīrthaṃ kṛtvā girer adhaḥ //
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
Gorakṣaśataka
GorŚ, 1, 20.2 trikoṇaṃ tatpuraṃ vahner adho meḍhrāt pratiṣṭhitam //
GorŚ, 1, 25.1 ūrdhvaṃ meḍhrād adho nābheḥ kandayoniḥ khagāṇḍavat /
GorŚ, 1, 38.1 prāṇāpānavaśo jīvo hy adhaś cordhvaṃ ca dhāvati /
GorŚ, 1, 40.2 ūrdhvādhaḥ saṃsthitāv etau saṃyojayati yogavit //
GorŚ, 1, 77.1 udarāt paścime bhāge hy adho nābher nigadyate /
GorŚ, 1, 78.1 badhnāti hi sirājālam adhogāmi śirojalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 7.1, 3.0 tadgolakasamaṃ gandhakam adharottaraṃ dadyāt ūrdhvādhaḥ sa eva madhye mudrayitvā triṃśadvanopalaiḥ puṭet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 taccūrṇayitvā amlena ghṛṣṭvā golakaṃ kṛtvā samaṃ gandhakam ūrdhvādhaḥ śarāvasaṃpuṭe pūrvavat //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 10.1 kajjalīkṛtya patreṣu adha ūrdhvaṃ pradāpayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtāt caturguṇeṣu aṣṭabhāgeṣu kapardeṣu kṣipet bhāgaikaṃ ṭaṅkaṇaṃ saubhāgyaṃ dattvā gokṣīreṇa mardayitvā varāṭānāṃ mukhaṃ mudrayet śaṃkhasya śaṃkhānām aṣṭau bhāgān śarāvamadhye varāṭakānām adha ūrdhvaṃ dattvā mudrāṃ vidhāya gajapuṭe pacet kapardo varāṭakaḥ //
Haribhaktivilāsa
HBhVil, 2, 43.3 caturasraṃ kuṇḍakhātaṃ kurvītādhaś ca tādṛśam //
HBhVil, 2, 209.3 adhaḥpatre tathā viṣṇum arcayet parameśvaram //
HBhVil, 3, 324.2 adhaḥ kṣipet punaś caivam iti vāracatuṣṭayam //
HBhVil, 4, 149.2 mohāt kurvann adho gacchet tad bhaved āsuraṃ smṛtam //
HBhVil, 5, 65.1 vāmahastaṃ tathottānam adho dakṣiṇabandhitam /
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
HBhVil, 5, 263.2 vāmopari gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 265.1 savyādhaḥ paṅkajaṃ yasya pāñcajanyaṃ tathopari /
HBhVil, 5, 265.2 dakṣiṇordhve gadā yasya cakraṃ cādho vyavasthitam /
HBhVil, 5, 266.1 dakṣiṇādhaḥsthitaṃ cakraṃ gadā yasyopari sthitā /
HBhVil, 5, 266.2 vāmordhvasaṃsthitaṃ padmaṃ śaṅkhaṃ cādho vyavasthitam /
HBhVil, 5, 267.1 dakṣiṇopari padmaṃ tu gadā cādho vyavasthitā /
HBhVil, 5, 268.1 dakṣiṇopari śaṅkhaṃ ca cakraṃ cādhaḥ pradarśyate /
HBhVil, 5, 268.2 vāmopari tathā padmaṃ gadā cādhaḥ pradarśyate /
HBhVil, 5, 269.1 vāmordhvasaṃsthitaṃ cakram adhaḥ śaṅkhaṃ pradarśyate /
HBhVil, 5, 270.1 dakṣiṇordhvaṃ sahasrāraṃ pāñcajanyam adhaḥsthitam /
HBhVil, 5, 271.1 ūrdhvaṃ dakṣiṇataś cakram adhaḥ padmaṃ vyavasthitam /
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 273.2 vāmordhve nalinaṃ yasya adhaḥ śaṅkhaṃ virājate /
HBhVil, 5, 274.1 dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā /
HBhVil, 5, 274.2 vāmordhve saṃsthitaṃ cakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 275.2 savordhve kaumudī caiva hetirājam adhaḥsthitam /
HBhVil, 5, 289.1 etāś ca mūrtayo jñeyā dakṣiṇādhaḥkarakramāt //
HBhVil, 5, 298.3 baddhacakrāthavā kācid bhagnacakrā tv adhomukhī //
HBhVil, 5, 303.1 baddhacakrāthavā yā syād bhagnacakrā tv adhomukhī /
HBhVil, 5, 340.3 ūrdhvacakras tv adhaścakraḥ so 'bhīṣṭārthaprado 'rcitaḥ //
HBhVil, 5, 344.2 uparyadhaś ca cakre dve nātidīrghaṃ mukhe bilam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 53.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet //
HYP, Prathama upadeśaḥ, 56.2 gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte //
HYP, Dvitīya upadeśaḥ, 47.2 āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet //
HYP, Tṛtīya upadeshaḥ, 59.1 nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ /
HYP, Tṛtīya upadeshaḥ, 79.1 ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
HYP, Tṛtīya upadeshaḥ, 79.1 ūrdhvanābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī /
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
Kaiyadevanighaṇṭu
KaiNigh, 2, 105.1 viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 14, 3.0 vaśāyāḥ adhaḥ kṣipati //
Kokilasaṃdeśa
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
Mugdhāvabodhinī
MuA zu RHT, 2, 7.2, 10.3 caturaṅgulakotsedhaṃ toyādhāro 'ṅgulādadhaḥ //
MuA zu RHT, 2, 7.2, 11.1 adhobhāṇḍe mukhaṃ ca tasya bhāṇḍasyoparivartinaḥ /
MuA zu RHT, 2, 8.2, 7.1 aṣṭāṅgulavistīrṇaṃ dairghyeṇa daśāṅgulaṃ tv adhobhāṇḍam /
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 2, 8.2, 9.1 tasminnadhordhvabhāṇḍe nipātitaḥ sakaladoṣanirmuktaḥ /
MuA zu RHT, 2, 8.2, 10.1 adha ūrdhvaṃ tathā tiryak pātastrividha ucyate /
MuA zu RHT, 2, 8.2, 11.1 uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaśca tiryak /
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 3, 6.2, 11.3 kalkena melayet sūtaṃ gaganaṃ tadadhaūrdhvagam //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 5, 38.2, 4.0 tatpūrvoktaṃ ṣaṭkaṃ sudṛḍhe vastre nūtane vastre atropaśleṣike 'dhikaraṇe saptamī poṭalikāyāṃ baddhvā punastaile tilodbhave tatṣaṭkaṃ magnaṃ nimajjitaṃ kṛtvā tadadhaḥ śikhīkṛto dīpo'vadhāryaḥ na śikhī śikhāyuktaḥ kṛtaḥ śikhīkṛtaḥ śikhāvānityarthaḥ //
MuA zu RHT, 5, 46.2, 4.0 gandhakanihitaṃ gandhake nihitaṃ sthāpitaṃ sūtaṃ ūrdhvādho gandhakaṃ dattvā sūtaṃ madhyasthaṃ kuryādityarthaḥ //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 16, 16.2, 3.0 mūṣāpi adho vilagnā nalikāyāstalabhāge mūṣā vilagnā saṃlagnā kāryā //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
MuA zu RHT, 18, 59.1, 3.0 tato rasalepānantaraṃ krāmaṇayogena kunaṭīmākṣikaviṣam ityādinoktena vilipya tulyādhaḥ tulyaṃ yathā syāttathā adhobhāge nidhāya mūṣodare dhmātaṃ kuryāt //
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
MuA zu RHT, 19, 47.2, 1.0 asmin rasāyane laṅghanaṃ na kāryaṃ punar yāmādhaḥ praharamadhye bhojanaṃ na kāryam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 8.3 gulphasyādho'ṅguṣṭhabhāge pāde tvaṅguṣṭhamūlataḥ //
Nāḍīparīkṣā, 1, 9.2 adhaḥ kareṇa niṣpīḍya tribhiraṅgulibhirmuhuḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 54.2 cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt //
Rasakāmadhenu
RKDh, 1, 1, 31.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 35.1 cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /
RKDh, 1, 1, 36.1 kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /
RKDh, 1, 1, 41.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
RKDh, 1, 1, 45.1 yantraṃ ḍamarūvadvātha vādhaḥ pātanayantravat /
RKDh, 1, 1, 46.1 adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /
RKDh, 1, 1, 53.2 ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 54.3 adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /
RKDh, 1, 1, 54.5 caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 55.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 66.1 vastrāntaḥsthaṃ dravyacūrṇaṃ dravībhūya pated adhaḥ /
RKDh, 1, 1, 67.1 tanmukhe kācakūpī vā sādhaśchidrā savastrabhṛt /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 1, 73.1 haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /
RKDh, 1, 1, 76.3 koṣṭhikādho bahucchidrā gartasyopari koṣṭhikā /
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 91.1 bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /
RKDh, 1, 1, 92.1 vṛntākākāramūṣe dve tayoḥ kaṇṭhād adhaḥ khalu /
RKDh, 1, 1, 94.1 gandhādho jvālayedvahniṃ tulāyantramidaṃ smṛtam /
RKDh, 1, 1, 106.2 upariṣṭād adhovaktrāṃ dattvā samyagvilepayet //
RKDh, 1, 1, 108.2 dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam //
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 111.4 gajavelligrahaṃ samyakpātre 'dhomukhavistare /
RKDh, 1, 1, 115.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
RKDh, 1, 1, 121.1 patrādho nikṣiped dhūmaṃ vakṣyamāṇamihaiva hi /
RKDh, 1, 1, 122.1 mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 132.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RKDh, 1, 1, 143.2 caturaṃgulotsedhaṃ toyādhāraṃ galādadhaḥ //
RKDh, 1, 1, 144.1 adhobhāṇḍamukhaṃ yasya bhāṇḍasyoparivartinaḥ /
RKDh, 1, 1, 148.1 adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari /
RKDh, 1, 1, 157.1 ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /
RKDh, 1, 1, 163.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RKDh, 1, 1, 241.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
RKDh, 1, 1, 263.2 khaṇḍamanyamadhastadvat kācakūpyāṃ niyojayet //
RKDh, 1, 2, 21.2 dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ //
RKDh, 1, 2, 36.1 kecittu gajapramāṇamūrdhvādhaḥpuṭaṃ gajapuṭamityāhuḥ /
RKDh, 1, 2, 40.1 vahnimatra kṣitau samyaṅnikhanya dvyaṃgulādadhaḥ /
RKDh, 1, 2, 56.7 vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /
RKDh, 1, 2, 60.7 ūrdhvādhaśca viḍaṃ dadyād rasendrād aṣṭamāṃśataḥ /
RKDh, 1, 2, 60.9 auṣadhaṃ śodhanārthaṃ yadūrdhvādho dayite budhaiḥ /
RKDh, 1, 5, 65.2 ūrdhvādho mākṣikaṃ dattvā śulbaṃ hemasamaṃ bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 97.2, 4.0 atra uṣṇavīryaiḥ kṣārāmlaiḥ saha bhūmyadhaḥsthāpanena taduṣmaṇā anagnisvedo bodhyaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 13.2, 2.0 vakṣyamāṇakacchapayantramadhyavartimṛnmayaghaṭakharpararūpapīṭhopari pradīpamekam saṃsthāpya tatra sūtaṃ sthāpayet kacchapayantrādhaḥ vahniṃ ca dadyāt evaṃ pradīpasthasūtaḥ kacchapayantre patati tat dīpikākhyaṃ yantraṃ jñeyam //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 43.2, 4.1 paripūrṇaṃ dṛḍhāṅgārairadho vātena koṣṭhake /
RRSBoṬ zu RRS, 9, 46.3, 6.0 ayamartho bṛhadākāraṃ kāntalauhamayaṃ pātramekaṃ nirmāya tasyāntargalād adhaḥpārśvadvaye valayadvayaṃ saṃyojanīyaṃ kṣudrākāram aparamapi tathāvidhaṃ pātramekaṃ kṛtvā bṛhatpātrasthe valaye aspṛṣṭatalabhāgaṃ yathā tathā ābadhya tatra mūrchitarasaṃ parikṣipet kāñjikena sthūlapātraṃ ca pūrayediti //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 49.2, 2.0 dīrghanatādhonālasaṃyute dīrghākāraṃ nataṃ nimnābhimukhaṃ ca yat adhonālaṃ tena saṃyute //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
RRSBoṬ zu RRS, 9, 73.2, 7.0 patrādho nikṣipeddhūmamityuktaṃ kiṃtaddhūmamityāha gandheti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
RRSBoṬ zu RRS, 10, 38.2, 6.0 dvāraṃ sārdhavitastyā ca ityasya dehalyadhaḥ ityanena saṃbandhaḥ //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 7.0 jalasvabhāvo'dhogamanarūpaḥ //
RRSṬīkā zu RRS, 1, 85.1, 8.0 nirmaladrutirūpalohānām apyadhogamanaṃ dṛśyata eva //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 9, 8.3, 2.0 atha nyubjasthāpyasya viśālapṛṣṭhasya mṛtpātrasyāṅgulād adho 'ṅgulamitapṛṣṭhabhāgād adhobhāge toyādhāraḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 8.3, 9.0 tādṛśādhāraviśiṣṭasya ṣoḍaśāṅgulavistīrṇapṛṣṭhasyoparivartinastasya bhāṇḍasyāsye'dho bhāṇḍamukhaṃ praveśayet //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 2.0 natādhonāleti natopakaṇṭhacchidrasaṃlagnādhonālasaṃyute //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 49.2, 4.0 tato ghaṭayorvadane ruddhvā pidhānābhyāṃ pidhāya saṃdhilepādi kṛtvādho ghaṭayor vadanayor adhaḥsthitanalikāyojitacchidrayor api saṃdhilepaṃ kṛtvā jvālayet //
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 73.2, 5.0 teṣāmadhobhāge vakṣyamāṇaṃ dhūmadravyaṃ nikṣipet //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 44.3, 1.0 adhodhmānaviśiṣṭāṃ koṣṭhīmuktordhvadhamanaviśiṣṭāṃ koṣṭhīmāha dvādaśeti //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 1, 20.2 lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //
RSK, 1, 39.2 cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet //
RSK, 2, 24.2 sthaulyodare kaphaṃ śūlamūrdhvādhaḥśodhanaṃ param //
RSK, 4, 86.2 adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet //
Rasataraṅgiṇī
RTar, 4, 4.2 gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ //
RTar, 4, 11.1 ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /
RTar, 4, 14.2 tato rasaghaṭasyādho vahniṃ prajvālayed bhṛśam //
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
RTar, 4, 31.1 bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam /
RTar, 4, 36.1 cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ /
RTar, 4, 51.2 adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 113.1 gatvā cordhvamapyārohed adho 'pyavataret tiryagapi pravicinuyāt //
SDhPS, 5, 185.2 himavantaṃ sa gatvāna tiryagūrdhvamadhastathā //
SDhPS, 7, 150.1 evaṃ dakṣiṇapaścimāyāṃ diśy evaṃ paścimāyāṃ diśy evaṃ paścimottarasyāṃ diśy evamuttarasyāṃ diśy evamuttarapūrvasyāṃ diśy evamadhodiśi //
SDhPS, 7, 158.1 atha khalu bhikṣavasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye mahābrahmāṇas te sarve sahitāḥ samagrāstāni divyāni svāni svāni brāhmāṇi vimānānyabhiruhya divyāṃśca sumerumātrān puṣpapuṭān gṛhītvā catasṛṣu dikṣvanucaṃkramanto 'nuvicaranto yena adhodigbhāgastenopasaṃkrāntāḥ //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 17, 22.1 bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 28, 16.2 yugamadhye sthito meruryugasyādho mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 48, 70.1 patito 'dhomukho bhūtvā tataḥ śūlena bheditaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 22.2 uttarīyamadhaḥ kṛtvopaviṣṭo dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 122, 22.1 tato nirīkṣate cordhvam adhaścaiva diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 175, 3.1 pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 3.2 gabhastigaṃ ca tasyādho hyandhatāmisrameva ca //
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /
Sātvatatantra
SātT, 2, 5.1 bhūmer adho dharaṇimaṇḍalam aprameyaḥ śeṣākhya āsa jagataḥ sthitaye nitāntam /
SātT, 2, 6.1 tasmād adhaḥ kamaṭha āsa viśālarūpī brahmāṇḍabhāṇḍaparivistṛtādivyakāyaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 71.3 adhodeśasaṃyogahetur apakṣepaṇam /
Uḍḍāmareśvaratantra
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
UḍḍT, 15, 6.1 ādipaṅktau sapta svarān saṃlikhya tadadhaḥpaṅktau kādisaptavargāt saṃlikhya tadadhaḥpaṅktau haridrādikrameṇālekhanīyā tatra svaravarṇayojanena saṃkocanād akṣarakoṣṭhādisaṃsparśanāt saṃjāyate /
Yogaratnākara
YRā, Dh., 164.2 dhānyasya tuṣamūrdhvādho dattvā śītaṃ samuddharet /
YRā, Dh., 229.1 taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ /
YRā, Dh., 244.2 etaccūrṇamadhaścordhvaṃ dattvā mudrāṃ pradāpayet //
YRā, Dh., 330.2 tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //