Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 75.1 mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
RRS, 2, 75.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 78.3 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam //
RRS, 2, 79.2 pañcakroḍapuṭair dagdhaṃ mriyate mākṣikaṃ khalu //
RRS, 2, 81.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
RRS, 2, 82.2 mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 2, 85.1 mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /
RRS, 2, 88.2 marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //
RRS, 5, 36.1 mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /
RRS, 8, 19.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RRS, 10, 70.0 ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //
RRS, 10, 88.3 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RRS, 11, 40.2 taṇḍulīyakavarṣābhūhiṅgusaindhavamākṣikaiḥ //
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 12, 55.2 saindhavaṃ maricaṃ śaṅkhaṃ ciñcākṣāraṃ samākṣikam //
RRS, 12, 119.2 kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān //
RRS, 13, 36.2 bolatālakavāhlīkakarkoṭīmākṣikaṃ niśā //
RRS, 14, 2.2 tālakaṃ gandhakaṃ tutthaṃ mākṣikaṃ rasakaṃ śilām //
RRS, 14, 6.2 mākṣikaṃ sindhusaṃyuktaṃ bījapūrarase pacet //
RRS, 14, 77.1 rājāvarto rasaḥ śulbaṃ mākṣikaṃ ghṛtapācitam /
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 38.1 palaṃ hiṅgulacūrṇasya mākṣikasya palatrayam /
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
RRS, 16, 69.1 carācarabhavaṃ bhasma tatra mākṣikasaṃbhavam /
RRS, 16, 71.1 akṣamātraṃ kṣipedbhasma tatra mākṣikasambhavam /
RRS, 16, 102.1 kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /