Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 99.2 kamalaghanamākṣikāṇāṃ cūrṇaṃ samabhāgayojitaṃ milati /
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 133.1 bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /
RCint, 3, 141.1 tadapi ca daradena hataṃ kṛtvā vā mākṣikeṇa ravisahitam /
RCint, 3, 142.1 sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe /
RCint, 3, 161.2 mākṣikaṃ kāntapāṣāṇaṃ śilāgandhaṃ samaṃ samam //
RCint, 3, 163.1 daradaṃ mākṣikaṃ gandhaṃ rājāvartaṃ pravālakam /
RCint, 3, 180.2 dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa //
RCint, 6, 27.2 kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //
RCint, 6, 47.0 mākṣīkarasakādīnāṃ sattvaṃ hanyācca tāmravat //
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
RCint, 7, 104.1 sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca /
RCint, 7, 105.3 suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //
RCint, 7, 106.1 mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RCint, 7, 108.1 mākṣikaṃ tiktamadhuraṃ mohārśaḥkrimikuṣṭhanut /
RCint, 8, 37.1 mākṣīkakanakau gandhaṃ bhrāmayitvā vicūrṇayet /
RCint, 8, 62.2 kṛtvā nirmalam ādau tu kunaṭyā mākṣikeṇa ca //