Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 22.1 mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /
RCūM, 8, 43.2 citrakastrikaṭurhema mākṣikaṃ vimalaṃ tathā //
RCūM, 9, 1.1 ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /
RCūM, 9, 23.2 mākṣikaṃ ceti vijñeyo raktavargo 'tirañjanaḥ //
RCūM, 10, 129.1 mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
RCūM, 10, 129.2 tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //
RCūM, 10, 131.1 mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 10, 133.1 taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam /
RCūM, 10, 134.1 pañcakroḍapuṭairdagdhaṃ mriyate mākṣikaṃ khalu /
RCūM, 10, 136.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
RCūM, 10, 137.2 mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //
RCūM, 10, 139.1 mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /
RCūM, 10, 142.1 mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /
RCūM, 10, 145.1 bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /
RCūM, 13, 20.2 tatsamaṃ dviguṇaṃ tāmraṃ pravālādardhamākṣikam //
RCūM, 14, 9.1 tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /
RCūM, 14, 36.2 mākṣīkacūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ //
RCūM, 16, 95.1 śatanirvyūḍhamākṣīkasvarṇajīrṇo mahārasaḥ /