Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 1.0 rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ //
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Gautamadharmasūtra
GautDhS, 1, 4, 15.1 pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
Vārāhagṛhyasūtra
VārGS, 10, 18.0 trir ānandaṃ māgadho hvayet //
Arthaśāstra
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
Mahābhārata
MBh, 1, 1, 105.7 yadāśrauṣaṃ māgadhānāṃ variṣṭhaṃ jarāsaṃdhaṃ kṣatramadhye jvalantam /
MBh, 1, 57, 21.8 sūtāśca māgadhāścaiva naṭante naṭanartakaiḥ /
MBh, 1, 67, 20.6 sahitā kañcukivarair vāhinī sūtamāgadhaiḥ /
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 151, 25.30 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ /
MBh, 1, 157, 16.37 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 175, 16.1 naṭā vaitālikāścaiva nartakāḥ sūtamāgadhāḥ /
MBh, 1, 176, 14.4 vaitālikā nartakāśca sūtamāgadhabandinaḥ /
MBh, 1, 177, 7.2 sahadevo jayatseno meghasaṃdhiśca māgadhaḥ //
MBh, 1, 179, 19.2 sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ //
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 1, 199, 35.11 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 36.8 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 2, 4, 24.1 śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ /
MBh, 2, 13, 21.2 sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā //
MBh, 2, 13, 28.4 anirgate sārabale māgadhebhyo girivrajāt //
MBh, 2, 13, 65.4 kaṃsahetor hi yad vairaṃ māgadhasya mayā saha /
MBh, 2, 14, 9.2 māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ /
MBh, 2, 14, 18.2 nanu sma māgadhaṃ sarve pratibādhema yad vayam //
MBh, 2, 17, 5.2 ājñāpayacca rākṣasyā māgadheṣu mahotsavam //
MBh, 2, 17, 7.3 māgadho balasampanno hutīr ivānalaḥ /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 17, 24.8 gadā kṣiptā balavatā māgadhena girivrajāt /
MBh, 2, 18, 21.2 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati //
MBh, 2, 18, 29.2 kuravoraśchadaṃ jagmur māgadhaṃ kṣetram acyutāḥ //
MBh, 2, 19, 17.1 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan /
MBh, 2, 19, 27.2 vyūḍhoraskānmāgadhānāṃ vismayaḥ samajāyata //
MBh, 2, 20, 21.1 jahi tvaṃ sadṛśeṣveva mānaṃ darpaṃ ca māgadha /
MBh, 2, 20, 24.1 tvām āhvayāmahe rājan sthiro yudhyasva māgadha /
MBh, 2, 21, 3.2 jarāsaṃdhastato rājan bhīmasenena māgadhaḥ //
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 2, 22, 8.1 vitresur māgadhāḥ sarve strīṇāṃ garbhāśca susruvuḥ /
MBh, 2, 22, 9.2 iti sma māgadhā jajñur bhīmasenasya nisvanāt //
MBh, 2, 22, 19.2 rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ //
MBh, 2, 27, 14.2 vijitya yudhi kaunteyo māgadhān upayād balī //
MBh, 2, 49, 7.1 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ /
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 4, 5, 21.14 kaliṅgān dākṣiṇātyāṃśca māgadhāṃścārimardana /
MBh, 4, 17, 19.1 enaṃ hi svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 4, 63, 28.1 tathaiva sūtāḥ saha māgadhaiśca nandīvādyāḥ paṇavāstūryavādyāḥ /
MBh, 4, 65, 13.2 astuvanmāgadhaiḥ sārdhaṃ purā śakram ivarṣayaḥ //
MBh, 4, 67, 27.2 stuvantas tān upātiṣṭhan sūtāś ca saha māgadhaiḥ //
MBh, 5, 19, 8.1 māgadhaśca jayatseno jārāsaṃdhir mahābalaḥ /
MBh, 5, 36, 53.2 na strīṣu rājan ratim āpnuvanti na māgadhaiḥ stūyamānā na sūtaiḥ //
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 52, 2.2 pāñcālān kekayānmatsyānmāgadhān vatsabhūmipān //
MBh, 5, 56, 8.1 jārāsaṃdhir māgadhaśca dhṛṣṭaketuśca cedirāṭ /
MBh, 5, 88, 17.1 bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham /
MBh, 5, 92, 4.1 tatastu svarasampannā bahavaḥ sūtamāgadhāḥ /
MBh, 5, 138, 26.1 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ /
MBh, 5, 154, 10.4 śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham //
MBh, 5, 164, 24.2 tyakṣyate samare prāṇānmāgadhaḥ paravīrahā //
MBh, 5, 196, 18.2 ye cānye 'nugatāstatra sūtamāgadhabandinaḥ //
MBh, 5, 197, 14.2 madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham //
MBh, 6, 10, 44.1 videhakā māgadhāśca suhmāśca vijayāstathā /
MBh, 6, 10, 48.2 bahirgiryāṅgamaladā māgadhā mānavarjakāḥ //
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 20, 7.2 samāsthito madhyagataḥ kurūṇāṃ saṃstūyamāno bandibhir māgadhaiśca //
MBh, 6, 47, 12.2 kuntalaiśca daśārṇaiśca māgadhaiśca viśāṃ pate //
MBh, 6, 52, 8.1 māgadhāśca kaliṅgāśca dāśerakagaṇaiḥ saha /
MBh, 6, 58, 31.1 duryodhanastu saṃkruddho māgadhaṃ samacodayat /
MBh, 6, 58, 31.3 māgadhaṃ purataḥ kṛtvā bhīmasenaṃ samabhyayāt //
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 58, 43.1 tam āpatantaṃ samprekṣya māgadhasya gajottamam /
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 83, 8.2 māgadhaiśca kaliṅgaiśca piśācaiśca viśāṃ pate //
MBh, 6, 93, 29.1 saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ /
MBh, 6, 104, 14.2 māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ //
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 7, 5, 39.2 saṃstavair gītaśabdaiśca sūtamāgadhabandinām //
MBh, 7, 10, 15.1 aṅgān vaṅgān kaliṅgāṃśca māgadhān kāśikosalān /
MBh, 7, 19, 11.1 pṛṣṭhe kaliṅgāḥ sāmbaṣṭhā māgadhāḥ paundramadrakāḥ /
MBh, 7, 47, 7.1 māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ /
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 58, 2.1 paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ /
MBh, 7, 60, 22.2 prayāntam arjunaṃ sūtā māgadhāścaiva tuṣṭuvuḥ //
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 61, 7.2 sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ //
MBh, 7, 82, 33.2 māgadhāḥ sarvato yattā yuyudhānam upādravan //
MBh, 7, 82, 36.1 māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ /
MBh, 7, 91, 28.1 tam āpatantaṃ sahasā māgadhasya gajottamam /
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 8, 4, 31.2 māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 8, 19.2 karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ //
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 13, 5.1 sa māgadhānāṃ pravaro 'ṅkuśagraho graheṣv asahyo vikaco yathā grahaḥ /
MBh, 8, 17, 2.2 aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ //
MBh, 8, 30, 75.2 kaliṅgakāś cāṅgakā māgadhāś ca śiṣṭān dharmān upajīvanti vṛddhāḥ //
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 8, 49, 79.1 kaliṅgavaṅgāṅganiṣādamāgadhān sadāmadān nīlabalāhakopamān /
MBh, 8, 51, 23.1 māgadhānām adhipatir jayatseno mahābalaḥ /
MBh, 9, 2, 17.1 aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ /
MBh, 9, 2, 34.1 bṛhadbalo hato yatra māgadhaśca mahābalaḥ /
MBh, 9, 32, 22.1 kaliṅgā māgadhāḥ prācyā gāndhārāḥ kuravastathā /
MBh, 11, 25, 7.1 māgadhānām adhipatiṃ jayatsenaṃ janārdana /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 12, 38, 43.1 tato vaitālikaiḥ sūtair māgadhaiśca subhāṣitaiḥ /
MBh, 12, 59, 118.2 utpannau bandinau cāsya tatpūrvau sūtamāgadhau //
MBh, 12, 285, 8.2 śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ //
MBh, 13, 44, 37.2 jitvā ca māgadhān sarvān kāśīn atha ca kosalān /
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 48, 19.2 vrātyānām atra jāyante sairandhrā māgadheṣu ca /
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 13, 119, 15.1 sarveṣvapararātreṣu sūtamāgadhabandinaḥ /
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
MBh, 14, 69, 7.2 sūtamāgadhasaṃghāścāpyastuvan vai janārdanam /
MBh, 14, 83, 14.2 manyamānaḥ svavīryaṃ tanmāgadhaḥ prāhiṇoccharān //
MBh, 14, 83, 15.1 tato gāṇḍīvabhṛcchūro māgadhena samāhataḥ /
MBh, 14, 83, 16.1 avadhyamānaḥ so 'bhyaghnanmāgadhaḥ pāṇḍavarṣabham /
MBh, 14, 83, 26.1 iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ /
MBh, 14, 84, 1.2 māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ /
MBh, 15, 30, 7.2 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ //
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
MBh, 16, 7, 10.1 naiṣādim ekalavyaṃ ca cakre kāliṅgamāgadhān /
Manusmṛti
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
ManuS, 10, 47.2 vaidehakānāṃ strīkāryaṃ māgadhānāṃ vaṇikpathaḥ //
Rāmāyaṇa
Rām, Bā, 5, 11.1 sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām /
Rām, Bā, 31, 7.1 sumāgadhī nadī ramyā māgadhān viśrutāyayau /
Rām, Ay, 6, 6.1 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 23, 11.2 stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ //
Rām, Ay, 75, 1.1 tato nāndīmukhīṃ rātriṃ bharataṃ sūtamāgadhāḥ /
Rām, Ay, 82, 8.1 bandibhir vanditaḥ kāle bahubhiḥ sūtamāgadhaiḥ /
Rām, Ki, 39, 21.2 māgadhāṃś ca mahāgrāmān puṇḍrān vaṅgāṃs tathaiva ca //
Rām, Utt, 42, 2.2 surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ //
Agnipurāṇa
AgniPur, 6, 41.2 suprabhāte gāyanāś ca sūtamāgadhabandinaḥ //
AgniPur, 18, 15.2 tasmāccaiva samutpannau nipuṇau sūtamāgadhau //
Amarakośa
AKośa, 2, 564.1 syurmāgadhāstu magadhā bandinaḥ stutipāṭhakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.1 atha śuśruvire vācaḥ sūtamāgadhabandinām /
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
Divyāvadāna
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 42.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan yatkhalu deva jānīyā vayam ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 64.1 upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ devaḥ kālaṃ manyata iti //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 67.1 antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Harivaṃśa
HV, 2, 23.2 tasmāc caiva samutpannau nipuṇau sūtamāgadhau //
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
HV, 5, 35.1 tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
HV, 5, 38.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ //
HV, 5, 39.2 anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca //
Liṅgapurāṇa
LiPur, 2, 3, 28.2 sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai //
Matsyapurāṇa
MPur, 50, 34.1 śrutaśravāstu somādermāgadhāḥ parikīrtitāḥ /
MPur, 114, 45.2 śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ //
MPur, 163, 66.2 māgadhāśca mahāgrāmā muṇḍāḥ śuṅgāstathaiva ca //
Nāradasmṛti
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 113.1 sūtaś ca māgadhaś caiva putrāv āyogavas tathā /
NāSmṛ, 2, 12, 114.2 māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 13, 60.2 bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau //
ViPur, 1, 13, 64.1 sūtenoktān guṇān itthaṃ sa tadā māgadhena ca /
ViPur, 2, 4, 69.1 magāśca māgadhāścaiva mānasā mandagāstathā /
ViPur, 2, 4, 69.2 magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyāstu te /
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
ViPur, 4, 23, 1.2 māgadhānāṃ bārhadrathānāṃ bhāvinām anukramaṃ kathayiṣyāmi //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 23, 9.2 yavanena raṇe gamyaṃ māgadhasya bhaviṣyati //
ViPur, 5, 23, 10.1 māgadhena balaṃ kṣīṇaṃ sa kālayavano balī /
Viṣṇusmṛti
ViSmṛ, 16, 5.1 pulkasamāgadhau kṣatriyāputrau vaiśyaśūdrābhyām //
ViSmṛ, 16, 10.1 stutikriyā māgadhānām //
Yājñavalkyasmṛti
YāSmṛ, 1, 94.1 kṣatriyā māgadhaṃ vaiśyācchūdrāt kṣattāram eva ca /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 21.1 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ /
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 4, 15, 20.2 sūto 'tha māgadho vandī taṃ stotumupatasthire //
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 10, 5, 5.1 saumaṅgalyagiro viprāḥ sūtamāgadhavandinaḥ /
BhāgPur, 10, 5, 15.2 sūtamāgadhavandibhyo ye 'nye vidyopajīvinaḥ //
Bhāratamañjarī
BhāMañj, 5, 38.1 śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ /
BhāMañj, 5, 89.2 sātyakiścekitānaśca jayatsenaśca māgadhaḥ //
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 5, 566.2 jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ //
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 12, 71.1 kekayo dhṛṣṭaketuśca jayatsenaśca māgadhaḥ /
BhāMañj, 13, 189.1 pūjyamānaḥ prakṛtibhirgīyamānaśca māgadhaiḥ /
BhāMañj, 14, 174.2 vaṅgānpuṇḍrānkirātāṃśca dākṣiṇātyānsamāgadhān //
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //
Garuḍapurāṇa
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
GarPur, 1, 96, 4.2 kṣatriyā māgadhaṃ vaiśyācchūdrā kṣattārameva ca //
GarPur, 1, 141, 8.2 sumitraḥ kuḍavaścātaḥ sumitrānmāgadhāñchṛṇu //
Kathāsaritsāgara
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
Rājanighaṇṭu
RājNigh, Pipp., 56.2 ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.2 surāsurājeyaraṇyo jitamāgadhayūthapaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 152.1 māgadhadhvajinīdhvaṃsī mathurāpurapālakaḥ /