Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vārāhagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu

Atharvaveda (Śaunaka)
AVŚ, 15, 2, 1.5 tasya prācyāṃ diśi śraddhā puṃścalī mitro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 2.5 tasya dakṣiṇāyāṃ diśy uṣāḥ puṃścalī mantro māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 3.5 tasya pratīcyāṃ diśīrā puṃścalī haso māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
AVŚ, 15, 2, 4.5 tasyodīcyāṃ diśi vidyut puṃścalī stanayitnur māgadho vijñānaṃ vāso 'har uṣṇīṣaṃ rātrī keśā haritau pravartau kalmalir maṇiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 17, 7.0 śūdrād vaiśyāyāṃ māgadhaḥ kṣatriyāyāṃ kṣattā brāhmaṇyāṃ caṇḍālaḥ //
Vārāhagṛhyasūtra
VārGS, 10, 18.0 trir ānandaṃ māgadho hvayet //
Mahābhārata
MBh, 1, 177, 7.2 sahadevo jayatseno meghasaṃdhiśca māgadhaḥ //
MBh, 2, 4, 24.1 śrutāyudhaśca kāliṅgo jayatsenaśca māgadhaḥ /
MBh, 2, 17, 7.3 māgadho balasampanno hutīr ivānalaḥ /
MBh, 2, 17, 19.2 sarvalokeṣvatibalaḥ svayaṃ drakṣyati māgadhaḥ //
MBh, 2, 21, 3.2 jarāsaṃdhastato rājan bhīmasenena māgadhaḥ //
MBh, 2, 21, 18.2 caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt //
MBh, 2, 49, 7.1 dākṣiṇātyaḥ saṃnahanaṃ sraguṣṇīṣe ca māgadhaḥ /
MBh, 5, 19, 8.1 māgadhaśca jayatseno jārāsaṃdhir mahābalaḥ /
MBh, 5, 56, 8.1 jārāsaṃdhir māgadhaśca dhṛṣṭaketuśca cedirāṭ /
MBh, 5, 164, 24.2 tyakṣyate samare prāṇānmāgadhaḥ paravīrahā //
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 58, 42.1 māgadho 'tha mahīpālo gajam airāvatopamam /
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 104, 14.2 māgadhaśca jayatsenaḥ saubalaśca bṛhadbalaḥ //
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 33.2 māgadho 'pahṛto rājā sarvasainyasya paśyataḥ //
MBh, 7, 91, 32.2 avidhyanmāgadho vīraḥ pañcabhir niśitaiḥ śaraiḥ //
MBh, 8, 4, 31.2 māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā //
MBh, 8, 4, 85.1 tathaiva yudhi vikrānto māgadhaḥ paravīrahā /
MBh, 8, 5, 22.1 yaṃ labdhvā māgadho rājā sāntvamānārthagauravaiḥ /
MBh, 8, 13, 3.1 māgadho 'thāpy atikrānto dviradena pramāthinā /
MBh, 8, 31, 11.1 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ /
MBh, 9, 2, 17.1 aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ /
MBh, 9, 2, 34.1 bṛhadbalo hato yatra māgadhaśca mahābalaḥ /
MBh, 12, 5, 1.2 āviṣkṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ /
MBh, 13, 48, 12.1 bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ /
MBh, 13, 49, 10.1 māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau /
MBh, 14, 83, 14.2 manyamānaḥ svavīryaṃ tanmāgadhaḥ prāhiṇoccharān //
MBh, 14, 83, 16.1 avadhyamānaḥ so 'bhyaghnanmāgadhaḥ pāṇḍavarṣabham /
MBh, 14, 83, 26.1 iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ /
Manusmṛti
ManuS, 10, 26.2 māgadhaḥ tathāyogava eva ca kṣatrajātiś ca //
Rāmāyaṇa
Rām, Utt, 42, 2.2 surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
Divyāvadāna
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 12, 56.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat yadyevaṃ trirapyetamarthaṃ vijñāpayiṣyatha nirviṣayān vaḥ kariṣyāmi //
Divyāv, 12, 57.1 atha tīrthyānāmetadabhavat ayaṃ rājā māgadhaḥ śreṇyo bimbisāraḥ śramaṇasya gautamasya śrāvakaḥ bimbisārastiṣṭhatu //
Divyāv, 12, 61.1 atha rājā māgadhaḥ śreṇyo bimbisāro 'nyatamaṃ puruṣamāmantrayate gaccha tvaṃ bhoḥ puruṣa kṣipram //
Divyāv, 12, 63.1 evaṃ deveti sa puruṣo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṣipraṃ bhadraṃ yānaṃ yojayitvā yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāntaḥ //
Divyāv, 12, 65.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagṛhānniryāti bhagavato 'ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya //
Divyāv, 12, 67.1 antarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīt //
Divyāv, 12, 72.1 atha rājā māgadhaḥ śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ //
Harivaṃśa
HV, 5, 33.1 tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 12, 113.1 sūtaś ca māgadhaś caiva putrāv āyogavas tathā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Viṣṇupurāṇa
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 3, 2, 44.1 agnibāhuḥ śuciḥ śukro māgadho 'gnīdhra eva ca /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 20.2 sūto 'tha māgadho vandī taṃ stotumupatasthire //
Bhāratamañjarī
BhāMañj, 5, 38.1 śalyaśca śatruśalyābho jayatsenaśca māgadhaḥ /
BhāMañj, 5, 89.2 sātyakiścekitānaśca jayatsenaśca māgadhaḥ //
BhāMañj, 5, 539.1 māgadhaḥ pārṣataśceti tatsenāpatayo 'bhavan /
BhāMañj, 5, 566.2 jalasaṃdho rathavaro māgadho 'tirathaḥ smṛtaḥ //
BhāMañj, 12, 71.1 kekayo dhṛṣṭaketuśca jayatsenaśca māgadhaḥ /
Garuḍapurāṇa
GarPur, 1, 87, 61.1 agnīdhraścāgnibāhuśca māgadhaśca tathā śuciḥ /
Rājanighaṇṭu
RājNigh, Pipp., 56.2 ajājiko vahniśaṅkho māgadhaś ca navāhvayaḥ //