Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Nāṭyaśāstra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Bhāvaprakāśa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Cik., 2, 1, 30.2 palaiś caturbhir māgadhyāḥ palena maricasya ca //
Mahābhārata
MBh, 11, 25, 7.2 parivārya praruditā māgadhyaḥ paśya yoṣitaḥ //
MBh, 11, 25, 9.2 svāstīrṇaśayanopetā māgadhyaḥ śerate bhuvi //
MBh, 13, 48, 22.1 caturo māgadhī sūte krūrānmāyopajīvinaḥ /
Rāmāyaṇa
Rām, Bā, 31, 8.1 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ /
Amarakośa
AKośa, 2, 119.2 sitāsau śvetasurasā bhūtaveśyatha māgadhī //
AKośa, 2, 145.1 kṛṣṇopakulyā vaidehī māgadhī capalā kaṇā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 12.1 māgadhī tu kṛtotsāhā devyā vāsavadattayā /
BKŚS, 5, 176.2 māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti //
BKŚS, 12, 7.1 tataḥ prāpyācirāt saṃjñāṃ māgadhyā padmadevikā /
BKŚS, 13, 32.1 tenoktaṃ vayam āhūya māgadhyā rājasaṃnidhau /
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 19.1 tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm /
BKŚS, 17, 53.1 ayi māgadhi vaidehi malayāvati yāvani /
Nāṭyaśāstra
NāṭŚ, 1, 49.2 māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim //
Suśrutasaṃhitā
Su, Cik., 8, 42.2 kuṣṭhaṃ trivṛttilā dantī māgadhyaḥ saindhavaṃ madhu //
Su, Cik., 8, 43.2 māgadhyo madhukaṃ rodhraṃ kuṣṭhamelā hareṇavaḥ //
Su, Cik., 9, 25.2 lauhaṃ cūrṇaṃ māgadhī tārkṣyaśailaṃ tulyāḥ kāryāḥ kṛṣṇavarṇāstilāśca //
Su, Utt., 14, 4.1 kāsīsamāgadhīpuṣpanepālyelāyutena tu /
Su, Utt., 39, 215.2 sarpiḥ kṣīrasitākṣaudramāgadhīrvā yathābalam //
Su, Utt., 39, 216.1 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet /
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 42, 47.2 māgadhīcitrakakṣaudralipte kumbhe nidhāpayet //
Su, Utt., 49, 32.2 sarpiḥ kṣaudrasitopetāṃ māgadhīṃ vā lihettathā //
Su, Utt., 50, 27.2 kharjūramadhyaṃ māgadhyaḥ kāśīśaṃ dadhināma ca //
Su, Utt., 52, 16.1 pathyāṃ sitāmāmalakāni lājāṃ samāgadhīṃ cāpi vicūrṇya śuṇṭhīm /
Su, Utt., 55, 53.1 kṛtavedhanamāgadhyor lavaṇānāṃ ca sādhayet /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 31.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
Garuḍapurāṇa
GarPur, 1, 169, 29.2 māgadhī madhurā pakvā śvāsapittaharā parā //
Madanapālanighaṇṭu
MPālNigh, 2, 9.1 pippalī capalā kṛṣṇā māgadhī magadhā kaṇā /
MPālNigh, 2, 22.2 avākpuṣpītvaticchatrā śvetikā māgadhī parā //
Rasamañjarī
RMañj, 6, 191.2 kapardisarjikākṣāramāgadhīviśvabheṣajam //
Rasaratnasamuccaya
RRS, 13, 9.1 tiktaṃ guḍūcikāsattvaṃ parpaṭīśīramāgadhīḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 20.1 mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 6, 5.2 māgadhī musalī yaṣṭī vānarībījakaṃ samam //
RRĀ, Ras.kh., 7, 42.2 māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake //
Rasendrasārasaṃgraha
RSS, 1, 112.1 lavaṇaṃ māgadhīṃ mustaṃ padmamūlāni bhakṣayet /
Rājanighaṇṭu
RājNigh, Pipp., 11.1 pippalī kṛkarā śauṇḍī capalā māgadhī kaṇā /
RājNigh, Kar., 94.1 yūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 8.2 capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā //
Ānandakanda
ĀK, 1, 2, 29.1 māgadhīkundakuravatilake śatapatrake /
ĀK, 1, 2, 180.1 māgadhīmādhavīmallīyūthikāprabhṛtīni ca /
ĀK, 1, 4, 17.2 māgadhīṃ rājikāṃ caiva vandhyāṃ karkoṭakīṃ tathā //
ĀK, 1, 15, 428.1 śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām /
ĀK, 1, 15, 613.1 punarnavā varī śuṇṭhī māgadhī rajanīdvayam /
Śyainikaśāstra
Śyainikaśāstra, 5, 56.2 māgadhīrajanīvolaṃ mimāyīsvarjipāṭalā //
Śyainikaśāstra, 5, 77.1 teṣāṃ nāśāya māgadhyāś cūrṇenoddhūlanaṃ hitam /
Bhāvaprakāśa
BhPr, 6, 2, 54.1 pippalī māgadhī kṛṣṇā vaidehī capalā kaṇā /
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //