Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 3.1 evaṃ māgha evaṃ phālgune yadi vihṛtaḥ //
Kauśikasūtra
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 5.0 nidāghaśaranmāgheṣu //
Vārāhagṛhyasūtra
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 4.5 māghe vā mā no 'gham bhūd iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 1.0 māghaśuklapratipadi //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 5.2 syāt tadādi yugaṃ māghas tapaḥ śuklo 'yanaṃ hy udak //
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
Carakasaṃhitā
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Mahābhārata
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 109, 20.1 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet /
MBh, 13, 153, 28.1 māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
Manusmṛti
ManuS, 4, 96.2 māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
Amarakośa
AKośa, 1, 140.2 nāmnā sa pauṣo māghādyāś caivam ekādaśāpare //
AKośa, 1, 141.2 pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 1.3 māsair dvisaṃkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ /
Kūrmapurāṇa
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 2, 14, 59.2 māghaśuklasya vā prāpte pūrvāhne prathame 'hani //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
Liṅgapurāṇa
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 61, 53.1 ṛtūnāṃ śiśiraścāpi māsānāṃ māgha ucyate /
LiPur, 1, 81, 22.2 māghe ca sūryakāntena phālgune sphāṭikena ca //
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
Matsyapurāṇa
MPur, 17, 4.2 pañcadaśī ca māghasya nabhasye ca trayodaśī //
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 60, 36.1 māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 63, 2.1 māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ /
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 63, 20.2 māghādikramaśo dadyādetāni karakopari //
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 63, 23.1 punarmāghe tu samprāpte śarkarāṃ karakopari /
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 75, 8.2 kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī //
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 100, 18.2 samāptau māghamāsasya lavaṇācalamuttamam //
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.1 māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 2, 10, 17.1 māghamāse vasantyete sapta maitreya bhāskare /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 14, 15.1 māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
Viṣṇusmṛti
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
Abhidhānacintāmaṇi
AbhCint, 2, 67.1 māghastapāḥ phālgunastu phālgunikastapasyavat /
Garuḍapurāṇa
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 117, 3.1 māghe naṭeśvarāyārcya kundairmauktikamālayā /
GarPur, 1, 120, 3.2 māgheṣu bhadrāṃ kalhārairghṛtāśo maṇḍakapradaḥ //
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 38.1 atha māghavṛṣṭijñānam /
KṛṣiPar, 1, 38.2 māghasya sitasaptamyāṃ vṛṣṭirvā meghadarśanam /
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
KṛṣiPar, 1, 212.1 raudre māghe tathā saumye puṣye hastānilottare /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 72.0 māghastapāḥ tapasyastu phālguno vatsarāntakaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 42.0 māghaśuklapañcadaśī iti śrībhairavakulormividaḥ //
Tantrāloka
TĀ, 6, 114.2 tiṣṭhan māghādikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam //
Ānandakanda
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
Āryāsaptaśatī
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 247.2 bisinīva māghamāse vinā hutāśane sā dagdhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
Abhinavacintāmaṇi
ACint, 1, 94.1 māghe harītakī grāhyā phālgune ca vibhītakī /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
Gheraṇḍasaṃhitā
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 30.2 māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam //
GokPurS, 3, 48.2 tvam ekadā māghamāse gaṅgātīram upāgataḥ //
GokPurS, 3, 63.1 gokarṇakṣetram āsādya māghamāse 'ruṇodaye /
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //
GokPurS, 5, 33.2 māghakṛṣṇacaturdaśyām amāyāṃ vā viśeṣataḥ //
Haribhaktivilāsa
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 19.2 pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam /
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 5, 364.1 pādme māghamāhātmye tatraiva /
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
Kokilasaṃdeśa
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 51, 5.1 āṣāḍhasyaiva daśamī māghasyaiva tu saptamī /
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 90, 112.2 pūrṇimāyāṃ tu māghasya kārttikyām atha bhārata //
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /
SkPur (Rkh), Revākhaṇḍa, 182, 7.1 nandane vatsare māghe pañcamyāṃ bharatarṣabha /