Occurrences

Baudhāyanagṛhyasūtra
Kauśikasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 3.1 evaṃ māgha evaṃ phālgune yadi vihṛtaḥ //
Kauśikasūtra
KauśS, 11, 4, 5.0 māghe nidadhyānmāghaṃ bhūd iti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 4.5 māghe vā mā no 'gham bhūd iti /
Carakasaṃhitā
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Amarakośa
AKośa, 1, 141.2 pauṣe taiṣasahasyau dvau tapā māghe 'tha phālgune //
Liṅgapurāṇa
LiPur, 1, 81, 22.2 māghe ca sūryakāntena phālgune sphāṭikena ca //
Matsyapurāṇa
MPur, 56, 2.2 māghe maheśvaraṃ devaṃ mahādevaṃ ca phālgune //
MPur, 60, 36.1 māghe kṛṣṇatilāṃstadvatpañcagavyaṃ ca phālgune /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 63, 15.1 lavaṇaṃ varjayenmāghe phālgune ca guḍaṃ punaḥ /
MPur, 63, 23.1 punarmāghe tu samprāpte śarkarāṃ karakopari /
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 101, 53.1 māghe māse'thavā caitre guḍadhenuprado bhavet /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇupurāṇa
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
Viṣṇusmṛti
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
Garuḍapurāṇa
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 117, 3.1 māghe naṭeśvarāyārcya kundairmauktikamālayā /
Kṛṣiparāśara
KṛṣiPar, 1, 39.1 māghe bahulasaptamyāṃ tathaiva phālgunasya ca /
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
KṛṣiPar, 1, 109.2 māghe gomayakūṭaṃ tu sampūjya śraddhayānvitaḥ /
KṛṣiPar, 1, 154.1 mṛt suvarṇasamā māghe kumbhe rajatasannibhā /
KṛṣiPar, 1, 157.2 māghe vā phālgune māsi sarvabījāni saṃharet /
KṛṣiPar, 1, 212.1 raudre māghe tathā saumye puṣye hastānilottare /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 2.0 māghe phālgune vetigrahaṇavacanāt tathaiva gṛhītānāmadhikāra ityāgamādunnīyate //
Abhinavacintāmaṇi
ACint, 1, 94.1 māghe harītakī grāhyā phālgune ca vibhītakī /
Haribhaktivilāsa
HBhVil, 2, 15.2 pauṣe tu jñānahāniḥ syān māghe medhāvivardhanam /
HBhVil, 2, 19.2 pauṣe tu śatrupīḍā syāt māghe medhāvivardhanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 148.1 pauṣe tu kuṅkumaṃ deyaṃ māghe pātraṃ tilair bhṛtam /
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 182, 7.1 nandane vatsare māghe pañcamyāṃ bharatarṣabha /