Occurrences

Kauśikasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kṛṣiparāśara
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 14, 5, 24.2 mārgaśīrṣapauṣamāghāparapakṣeṣu tisro 'ṣṭakāḥ //
Vārāhagṛhyasūtra
VārGS, 3, 13.2 sarva ṛtavo vivāhe 'māghacaitrau māsau parihāpyottaraṃ ca naidāgham //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 6, 1.0 māghaśuklapratipadi //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
Mahābhārata
MBh, 6, 114, 60.1 kṛntanti mama gātrāṇi māghamāse gavām iva /
MBh, 13, 26, 36.1 māghamāsaṃ prayāge tu niyataḥ saṃśitavrataḥ /
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 109, 20.1 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet /
MBh, 14, 86, 4.1 etasminn eva kāle tu dvādaśīṃ māghapākṣikīm /
Manusmṛti
ManuS, 4, 96.2 māghaśuklasya vā prāpte pūrvāhṇe prathame 'hani //
Amarakośa
AKośa, 1, 140.2 nāmnā sa pauṣo māghādyāś caivam ekādaśāpare //
Kūrmapurāṇa
KūPur, 1, 36, 1.3 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 2, 14, 59.2 māghaśuklasya vā prāpte pūrvāhne prathame 'hani //
KūPur, 2, 14, 74.1 mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
KūPur, 2, 26, 25.1 māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
Liṅgapurāṇa
LiPur, 1, 59, 32.2 varuṇo māghamāse tu sūrya eva tu phālgune //
LiPur, 1, 83, 20.1 māghamāse tu sampūjya yaḥ kuryān naktabhojanam /
LiPur, 1, 84, 27.1 māghamāse rathaṃ kṛtvā sarvalakṣaṇalakṣitam /
Matsyapurāṇa
MPur, 17, 7.2 āṣāḍhasyāpi daśamī māghamāsasya saptamī //
MPur, 17, 9.2 māghamāsasya saptamyāṃ sā tu syādrathasaptamī //
MPur, 53, 36.1 purāṇaṃ brahmavaivartaṃ yo dadyānmāghamāsi ca /
MPur, 63, 2.1 māghamāse tu samprāpte tṛtīyāṃ śuklapakṣataḥ /
MPur, 63, 20.2 māghādikramaśo dadyādetāni karakopari //
MPur, 63, 22.1 kramānmāghādi sarvatra prīyatāmiti kīrtayet /
MPur, 69, 21.1 māghamāsasya daśamī yadā śuklā bhavettadā /
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 75, 8.2 kṛtvā yāvatpunarmāghaśuklapakṣasya saptamī //
MPur, 100, 18.2 samāptau māghamāsasya lavaṇācalamuttamam //
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 107, 7.2 māghamāse gamiṣyanti gaṅgāyamunasaṃgamam //
MPur, 107, 8.2 prayāge māghamāse tu tryahasnānāttu tatphalam //
MPur, 112, 16.2 māghamāse gamiṣyanti gaṅgāyāṃ bharatarṣabha //
Narasiṃhapurāṇa
NarasiṃPur, 1, 8.1 māghamāse prayāgaṃ tu snātuṃ tīrthaṃ samāgatāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Viṣṇupurāṇa
ViPur, 2, 10, 17.1 māghamāse vasantyete sapta maitreya bhāskare /
ViPur, 3, 14, 15.1 māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
ViPur, 3, 14, 19.2 māghāsitānte śubhatīrthatoyairyāsyāma tṛptiṃ tanayādidattaiḥ //
Viṣṇusmṛti
ViSmṛ, 90, 29.2 prātaḥsnāyī bhaven nityaṃ dvau māsau māghaphālgunau //
Garuḍapurāṇa
GarPur, 1, 58, 18.3 māghamāse vasantyete sapta bhāskaramaṇḍale //
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 129, 11.1 caturthyāṃ sitamāghādau nirāhāro vratānvitaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 38.1 atha māghavṛṣṭijñānam /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
Tantrāloka
TĀ, 6, 114.2 tiṣṭhan māghādikaṃ ṣaṭkaṃ kuryāttaccottarāyaṇam //
Ānandakanda
ĀK, 1, 19, 14.2 māghādimāsāḥ kramaśo bhavanti śiśirādayaḥ //
Āryāsaptaśatī
Āsapt, 2, 29.2 udite'rke'pi na māghasnānaṃ prasamāpyate yūnoḥ //
Āsapt, 2, 158.1 kaḥ ślāghanīyajanmā māghaniśīthe'pi yasya saubhāgyam /
Āsapt, 2, 247.2 bisinīva māghamāse vinā hutāśane sā dagdhā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
Gheraṇḍasaṃhitā
GherS, 5, 10.1 caitrādiphālgunānte ca māghādiphālgunāntike /
GherS, 5, 11.3 mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau //
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
GherS, 5, 14.2 kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 30.2 māghakṛṣṇacaturdaśyāṃ niśīthe yo mahābalam //
GokPurS, 3, 48.2 tvam ekadā māghamāse gaṅgātīram upāgataḥ //
GokPurS, 3, 63.1 gokarṇakṣetram āsādya māghamāse 'ruṇodaye /
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //
GokPurS, 5, 33.2 māghakṛṣṇacaturdaśyām amāyāṃ vā viśeṣataḥ //
Haribhaktivilāsa
HBhVil, 3, 59.1 pādme māghamāhātmye devadyutistutau /
HBhVil, 5, 364.1 pādme māghamāhātmye tatraiva /
HBhVil, 5, 430.1 pādme māghamāhātmye devadūtavikuṇḍalasaṃvāde /
Kokilasaṃdeśa
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 18.1 māghamāse site pakṣe saptamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 33.1 māghamāse tu samprāpte saptamyāṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /