Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Śatakatraya
Maṇimāhātmya
Parāśarasmṛtiṭīkā
Ānandakanda
Mugdhāvabodhinī

Gautamadharmasūtra
GautDhS, 1, 1, 22.0 māñjiṣṭhahāridra itarayoḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 65.1 māñjiṣṭhaṃ kṣatriyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 1.0 māñjiṣṭhaṃ rājanyasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 11.0 yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ //
Aṣṭasāhasrikā
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
Mahābhārata
MBh, 16, 3, 10.2 nīlalohitamāñjiṣṭhā visṛjann arciṣaḥ pṛthak //
Rāmāyaṇa
Rām, Ay, 88, 5.2 pītamāñjiṣṭhavarṇāś ca kecin maṇivaraprabhāḥ //
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Śatakatraya
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Maṇimāhātmya
MaṇiMāh, 1, 54.1 māñjiṣṭhapītavarṇābhas tāmrabindusamanvitaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.3 kārpāsaṃ māñjiṣṭhaṃ kṣaumaṃ vā kṣatriyasya /
Ānandakanda
ĀK, 1, 19, 152.1 raktaṃ cāpyathavā śuklaṃ māñjiṣṭhaṃ vātha dhārayet /
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 9.3 samāñjiṣṭho haridrādyo lākṣārasasamanvitaḥ /