Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Tantrāloka
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 3, 12.1 tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
Mahābhārata
MBh, 1, 47, 24.2 mattā iva ca mātaṅgā mahākāyā mahābalāḥ //
MBh, 1, 55, 1.2 pātu vaḥ kavimātaṅgo vyāsaḥ satyavatīsutaḥ /
MBh, 1, 60, 64.1 mātaṅgyāstvatha mātaṅgā apatyāni narādhipa /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 3, 12, 56.2 mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ //
MBh, 3, 12, 56.2 mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ //
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 61, 37.1 siṃhaśārdūlamātaṃgavarāharkṣamṛgāyutam /
MBh, 3, 79, 14.1 nīlāmbudasamaprakhyaṃ mattamātaṃgavikramam /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 4, 18, 21.2 prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ //
MBh, 4, 30, 26.1 bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ /
MBh, 4, 31, 3.1 bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ /
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 4, 36, 40.2 mattāṃśca daśa mātaṅgānmuñca māṃ tvaṃ bṛhannaḍe //
MBh, 4, 51, 2.2 bhīmarūpāśca mātaṅgāstomarāṅkuśacoditāḥ //
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 5, 50, 33.1 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān /
MBh, 5, 74, 15.2 mayā praṇunnānmātaṅgān rathinaḥ sādinastathā //
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 125, 20.1 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ /
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 5, 141, 11.1 niṣṭananti ca mātaṅgā muñcantyaśrūṇi vājinaḥ /
MBh, 5, 149, 28.2 abhedyakavacaḥ śrīmānmātaṅga iva yūthapaḥ //
MBh, 6, 3, 42.2 rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ //
MBh, 6, 17, 20.2 yayau mātaṅgarājena rājārheṇa patākinā /
MBh, 6, 17, 35.1 ketumān api mātaṅgaṃ vicitraparamāṅkuśam /
MBh, 6, 50, 76.1 hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā /
MBh, 6, 55, 11.2 mātaṅgāṅgaśilāraudrā māṃsaśoṇitakardamā //
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 84, 7.1 nirmanuṣyāṃśca mātaṅgāñ śayānān parvatopamān /
MBh, 6, 92, 65.1 srastahastaiśca mātaṅgaiḥ śayānair vibabhau mahī /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 6, 112, 36.1 te vadhyamānā bhīmena mātaṅgā girisaṃnibhāḥ /
MBh, 6, 112, 134.3 sapatākāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 19, 47.1 nirmanuṣyāśca mātaṅgā vinadantastatastataḥ /
MBh, 7, 19, 51.2 mātaṅgaiḥ śuśubhe bhūmir vikīrṇair iva parvataiḥ //
MBh, 7, 19, 56.2 hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 25, 14.2 cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ //
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 31, 30.2 mātaṅgo nyapatad bhūmau nadīrodha ivoṣṇage //
MBh, 7, 48, 38.1 rathāśvanaramātaṅgān vinihatya sahasraśaḥ /
MBh, 7, 66, 16.2 manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ //
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 68, 52.1 sa vājirathamātaṅgānnighnan vyacarad arjunaḥ /
MBh, 7, 68, 52.2 prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā //
MBh, 7, 72, 19.2 mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ //
MBh, 7, 72, 19.2 mātaṅgā varamātaṅgaiḥ padātāśca padātibhiḥ //
MBh, 7, 74, 53.1 rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam /
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 107, 21.1 sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ /
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 150, 13.1 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ /
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 7, 151, 5.1 sa matta iva mātaṅgaḥ saṃkruddha iva coragaḥ /
MBh, 7, 155, 25.2 kesarīva vane mardan mattamātaṅgayūthapān /
MBh, 8, 5, 12.2 rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge //
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 5, 41.3 mātaṅga iva mattena mātaṅgena nipātitaḥ //
MBh, 8, 8, 16.1 āpīḍino raktadantā mattamātaṅgavikramāḥ /
MBh, 8, 13, 6.2 rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api //
MBh, 8, 13, 9.2 narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam //
MBh, 8, 14, 44.2 nirastajihvān mātaṅgāñ śayānān parvatopamān //
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 31, 27.2 pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ //
MBh, 8, 36, 6.1 pattayo rathamātaṅgān rathā hastyaśvam eva ca /
MBh, 8, 40, 53.1 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ /
MBh, 8, 43, 27.1 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe /
MBh, 8, 51, 68.2 nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān //
MBh, 8, 51, 70.2 manuṣyavājimātaṅgān prahiṇvantaṃ yamakṣayam //
MBh, 8, 55, 4.1 rathāśvamātaṅgapadātisaṃghā bāṇasvanair nemikhurasvanaiś ca /
MBh, 8, 60, 14.2 rathāśvamātaṅgagaṇāñ jaghāna pracchādayāmāsa diśaḥ śaraiś ca //
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 41.1 rathāśvamātaṅgapadātibhis tataḥ parasparaṃ viprahatāpatan kṣitau /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 68, 25.2 manuṣyamātaṅgarathāśvarāśibhir drutaṃ vrajanto bahudhā vicūrṇitāḥ //
MBh, 8, 68, 34.1 narāśvamātaṅgaśarīrajena raktena siktā rudhireṇa bhūmiḥ /
MBh, 9, 7, 3.1 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ /
MBh, 9, 8, 25.1 mātaṅgāścāpyadṛśyanta śaratomarapīḍitāḥ /
MBh, 9, 18, 9.1 dvisāhasrāśca mātaṅgā girirūpāḥ prahāriṇaḥ /
MBh, 9, 32, 35.2 niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ //
MBh, 9, 32, 51.1 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ /
MBh, 9, 54, 28.1 mattāviva jigīṣantau mātaṅgau bharatarṣabhau /
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 9, 64, 8.1 reṇudhvastaṃ dīrghabhujaṃ mātaṅgasamavikramam /
MBh, 10, 11, 11.1 diṣṭyā tvaṃ pārtha kuśalī mattamātaṅgagāminam /
MBh, 11, 18, 16.2 mattamātaṅgadarpāṇāṃ paśyantyadya pṛthagjanāḥ //
MBh, 11, 20, 12.1 mātaṅgabhujavarṣmāṇau jyākṣepakaṭhinatvacau /
MBh, 11, 21, 4.2 prāyudhyanta puraskṛtya mātaṅgā iva yūthapam //
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 12, 102, 4.2 prācyā mātaṅgayuddheṣu kuśalāḥ śaṭhayodhinaḥ //
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 139, 47.1 viśvāmitrastu mātaṅgam uvāca parisāntvayan /
MBh, 12, 139, 88.2 evam uktvā nivavṛte mātaṅgaḥ kauśikaṃ tadā /
MBh, 12, 150, 3.1 tatra sma mattā mātaṅgā dharmārtāḥ śramakarśitāḥ /
MBh, 14, 54, 15.1 tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam /
MBh, 14, 54, 17.1 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva /
MBh, 14, 54, 19.1 punaḥ punaśca mātaṅgaḥ pibasveti tam abravīt /
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
Rāmāyaṇa
Rām, Bā, 6, 21.2 madānvitair atibalair mātaṃgaiḥ parvatopamaiḥ //
Rām, Bā, 16, 16.1 gṛhṇīyur api mātaṃgān mattān pravrajato vane /
Rām, Ay, 3, 11.2 dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ār, 13, 26.1 mātaṃgyās tv atha mātaṃgā apatyaṃ manujarṣabha /
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Ki, 1, 29.2 mātaṃgamṛgayūthaiś ca śobhate salilārthibhiḥ //
Rām, Ki, 29, 24.2 vimadā iva mātaṃgāḥ śāntavegāḥ payodharāḥ //
Rām, Ki, 41, 14.2 dṛptās tṛptāś ca mātaṃgās toyadasvananiḥsvanāḥ /
Rām, Ki, 66, 36.1 siṃhaśārdūlacaritaṃ mattamātaṅgasevitam /
Rām, Ki, 66, 39.2 vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ //
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 20, 16.1 yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane /
Rām, Su, 44, 4.2 savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti //
Rām, Su, 46, 52.1 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam /
Rām, Yu, 18, 38.1 sudīrghāñcitalāṅgūlā mattamātaṃgasaṃnibhāḥ /
Rām, Yu, 21, 33.1 lakṣmaṇaścātra dharmātmā mātaṃgānām ivarṣabhaḥ /
Rām, Yu, 24, 21.1 kalpyante mattamātaṃgā yujyante rathavājinaḥ /
Rām, Yu, 48, 2.1 mātaṃga iva siṃhena garuḍeneva pannagaḥ /
Rām, Yu, 62, 40.1 bhīmāśvarathamātaṃgaṃ nānāpattisamākulam /
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Rām, Yu, 65, 14.2 mātaṃgā iva nardanto dhvastakeśā bhayānakāḥ //
Rām, Yu, 71, 2.2 nīlāñjanacayākārair mātaṃgair iva yūthapaḥ //
Rām, Yu, 81, 9.1 mātaṃgarathakūlāśca vājimatsyā dhvajadrumāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 20, 10.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā śvitre lepas tailayukto variṣṭhaḥ /
Bodhicaryāvatāra
BoCA, 5, 2.1 adāntā mattamātaṃgā na kurvantīha tāṃ vyathām /
BoCA, 5, 3.1 baddhaś cec cittamātaṃgaḥ smṛtirajjvā samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 3, 10.1 nṛmātaṅgaturaṃgoṣṭragavājaiḍakarāsabhān /
BKŚS, 3, 10.2 saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam //
BKŚS, 3, 12.1 pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam /
BKŚS, 3, 12.2 mātaṅgarājam adrākṣīn mātaṅgagrāmaṇīs tataḥ //
BKŚS, 3, 12.2 mātaṅgarājam adrākṣīn mātaṅgagrāmaṇīs tataḥ //
BKŚS, 3, 24.2 sahasaivedam āyātaṃ parun mātaṅgapakṣaṇam //
BKŚS, 3, 25.1 ṛddhimanto 'tra mātaṅgās teṣām utpalahastakaḥ /
BKŚS, 3, 29.1 mātaṅgarūpadhāriṇyo yathānyā divyayoṣitaḥ /
BKŚS, 3, 33.2 saha mātaṅgasaṃghena vavande dūram utsṛtaḥ //
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 3, 88.2 ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam //
BKŚS, 3, 113.2 abravīd ipphakaḥ pūjyā mātaṅga anuyujyatām //
BKŚS, 8, 2.1 turaṃgarathamātaṅgakareṇuśibikādibhiḥ /
BKŚS, 10, 55.2 anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ //
BKŚS, 10, 74.1 tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam /
BKŚS, 14, 30.1 atha yāte kvacit kāle mātaṅgādhipateḥ sutā /
BKŚS, 14, 54.1 ayaṃ tu siṃhamātaṅgaśārdūlamṛgatāpasaiḥ /
BKŚS, 16, 3.2 aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām //
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
BKŚS, 19, 51.1 sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī /
BKŚS, 19, 200.2 yuṣmān api hared eṣā tathā mātaṅgakanyakā //
BKŚS, 19, 204.1 gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me /
BKŚS, 20, 103.1 atha mātaṅgavṛddhā mām avocad dattaviṣṭarā /
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 20, 416.2 pattirakṣyā hi mātaṅgāḥ karmaṇyāḥ samareṣv iti //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 1, 2, 13.1 tathā iti rājavāhanaḥ sākaṃ mātaṅgena namitottamāṅgena vihāyārdharātre nidrāparatantraṃ mitragaṇaṃ vanāntaramavāpa /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 18.1 mātaṅgo 'pi rājavāhanānumatyā tāṃ taruṇīṃ pariṇīya divyāṅganālābhena hṛṣṭataro rasātalarājyamurarīkṛtya paramānandamāsasāda //
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 2, 1, 37.1 caṇḍapotaśca mātaṅgapatirupacitakalpanopapannastatraiva samupasthāpanīyaḥ //
DKCar, 2, 1, 76.1 prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇḍale sukhaṃ niṣasāda //
DKCar, 2, 4, 17.0 anyaḥ kaścin mātaṅgapatir ānīyatām //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kir, 16, 14.2 āmūlalūnair atimanyuneva mātaṅgahastair vriyate na panthāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 90.1 padmendubhṛṅgamātaṃgapuṃskokilakalāpinaḥ /
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
Kūrmapurāṇa
KūPur, 1, 7, 53.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
Liṅgapurāṇa
LiPur, 1, 70, 239.1 padbhyāṃ cāśvān samātaṅgān rāsabhān āvayān mṛgān /
LiPur, 1, 71, 29.2 mattamātaṅgayūthaiś ca turaṅgaiś ca suśobhanaiḥ //
LiPur, 2, 6, 53.1 ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 114, 44.2 tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ /
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 118, 55.2 tathā mattāṃśca mātaṃgān mahiṣān gavayān vṛṣān /
MPur, 131, 8.1 svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva /
MPur, 142, 60.2 siṃhoraskā mahāsattvā mattamātaṃgagāminaḥ //
MPur, 148, 59.1 pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam /
MPur, 148, 97.2 hemamātaṃgaracitaṃ citraratnapariṣkṛtam //
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 149, 2.2 tūryāṇāṃ caiva nirghoṣairmātaṃgānāṃ ca bṛṃhitaiḥ //
MPur, 149, 6.2 mātaṃgenāparo hastī turaṃgairbahubhirgajaḥ //
MPur, 153, 22.2 airāvate caturdante mātaṅge'calasaṃsthite //
MPur, 153, 56.3 gandhena suramātaṅgā dudruvustasya hastinaḥ //
MPur, 153, 58.1 samprāpto nimimātaṅgo yāvacchakragajaṃ prati /
MPur, 153, 65.1 saṃmukho nimimātaṅgo javanācalakampanaḥ /
Suśrutasaṃhitā
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Cik., 9, 16.1 dvaipaṃ dagdhaṃ carma mātaṅgajaṃ vā bhinne sphoṭe tailayuktaṃ pralepaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 3.0 kaccitte gṛhapate śrutaṃ kena tāni daṇḍakāraṇyāni mātaṅgāraṇyāni kaliṅgāraṇyāni śūnyāni medhyībhūtāni //
Viṣṇupurāṇa
ViPur, 1, 5, 49.1 padbhyāṃ cāśvān samātaṅgān rāsabhān gavayān mṛgān /
ViPur, 5, 34, 42.1 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
Abhidhānacintāmaṇi
AbhCint, 1, 42.1 tumbaruḥ kusumaścāpi mātaṅgo vijayo 'jitaḥ /
AbhCint, 1, 43.2 bhṛkuṭir gomedhaḥ pārśvo mātaṅgo 'rhadupāsakāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 13.2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ //
Bhāratamañjarī
BhāMañj, 1, 70.1 vṛṣastridaśamātaṅgastadārūḍhaḥ puraṃdaraḥ /
BhāMañj, 6, 302.2 patadbhirmattamātaṅgaiścakampe cakiteva bhūḥ //
BhāMañj, 7, 49.2 abhūnnivṛttamātaṅgaṃ stimitāṅgaturaṅgamam //
BhāMañj, 7, 76.2 vaṅgarāje samātaṅge bhīmasenena pātite //
BhāMañj, 7, 270.2 turaṅgarathamātaṅgasahasrāyutakarṇikam //
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /
BhāMañj, 8, 62.1 rathānsamattamātaṅgān gāḥ suvarṇaṃ purāṇi ca /
BhāMañj, 13, 69.1 vane kuraṅgamātaṅgā na tu dṛṣṭā divaṃ gatāḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 11.0 mūle mūlordhvacakre vṛṣaṇakulatale vahnimātaṅgakūle kampakṣobhabhramāḍhye dhvanitaparicayaṃ gharmapātordhvaroma //
Garuḍapurāṇa
GarPur, 1, 4, 31.2 padbhyāṃ caivāntyamātaṅgānmahiṣoṣṭrāvikāṃstathā //
GarPur, 1, 68, 17.1 haimamātaṅgasaurāṣṭrāḥ pauṇḍrakā liṅgakosalāḥ /
Hitopadeśa
Hitop, 3, 85.2 nijair avayavair eva mātaṅgo 'ṣṭāyudhaḥ smṛtaḥ //
Kathāsaritsāgara
KSS, 3, 5, 97.2 mātaṅgās tanmadavyājāt saptadhaivāmucann iva //
KSS, 4, 2, 88.2 āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam //
Kālikāpurāṇa
KālPur, 56, 55.1 saṃgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī /
Rasendracintāmaṇi
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
Rasārṇava
RArṇ, 7, 150.1 na so 'sti lohamātaṃgo yaṃ na gandhakakesarī /
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 9.2 siṃhale ca kaliṅge ca mātaṅge ca himālaye /
Rājanighaṇṭu
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Siṃhādivarga, 14.2 mātaṃgaḥ puṣkarī dantābalaś cānekapastvibhaḥ //
Smaradīpikā
Smaradīpikā, 1, 44.1 madagandhatanur nityaṃ mattamātaṅgagāminī /
Tantrāloka
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
Ānandakanda
ĀK, 1, 15, 28.2 mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ //
ĀK, 1, 19, 26.1 saṃtaptakroḍamahiṣamātaṅgair ākulīkṛtāḥ /
ĀK, 1, 23, 566.1 lihati śayanakāle vāmanetrārdhasevī ghananibiḍasamādhir mattamātaṅgadarpaḥ /
ĀK, 2, 5, 69.2 lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ //
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
Śukasaptati
Śusa, 5, 17.2 sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau //
Gheraṇḍasaṃhitā
GherS, 3, 10.3 uḍḍīyānaṃ tv asau bandho mṛtyumātaṃgakesarī //
GherS, 3, 90.2 kuryān mātaṃginīṃ mudrāṃ mātaṃga iva jāyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 57.2 uḍḍīyāno hy asau bandho mṛtyumātaṃgakesarī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 41.1 dhiṣṭhitāṃ samapaśyaṃste sarve mātaṃgagāminīm /
SkPur (Rkh), Revākhaṇḍa, 21, 43.2 mattamātaṅganiḥśvāsairvājiheṣitanāditaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 64.1 mattamātaṅganiḥśvāsaiḥ syandanaiḥ saṃkulīkṛtam /