Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Bhāratamañjarī

Mahābhārata
MBh, 3, 12, 56.2 mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ //
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 4, 18, 21.2 prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ //
MBh, 4, 32, 17.2 taṃ mattam iva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 6, 17, 35.1 ketumān api mātaṅgaṃ vicitraparamāṅkuśam /
MBh, 6, 102, 58.1 sa siṃha iva mātaṅgaṃ yūtharṣabha ivarṣabham /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 25, 14.2 cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ //
MBh, 7, 25, 15.1 tam āpatantaṃ mātaṅgam ambudapratimasvanam /
MBh, 7, 66, 41.1 gāhamānam anīkāni mātaṅgam iva yūthapam /
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 117, 52.1 sa siṃha iva mātaṅgaṃ vikarṣan bhūridakṣiṇaḥ /
MBh, 7, 150, 21.2 mātaṅga iva mātaṅgaṃ yūtharṣabha ivarṣabham //
MBh, 9, 32, 35.2 niryūtham iva mātaṅgaṃ samahṛṣyanta pāṇḍavāḥ //
MBh, 9, 32, 51.1 taṃ mattam iva mātaṅgaṃ talaśabdena mānavāḥ /
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 58, 2.1 unmattam iva mātaṅgaṃ siṃhena vinipātitam /
MBh, 11, 21, 5.2 mātaṅgam iva mattena mātaṅgena nipātitam //
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 12, 115, 16.2 mātaṅgam unmattam ivonnadantaṃ tyajeta taṃ śvānam ivātiraudram //
MBh, 12, 139, 47.1 viśvāmitrastu mātaṅgam uvāca parisāntvayan /
MBh, 14, 54, 15.1 tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam /
Rāmāyaṇa
Rām, Ay, 97, 15.1 taṃ mattam iva mātaṃgaṃ niḥśvasantaṃ punaḥ punaḥ /
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Su, 46, 52.1 taṃ mattam iva mātaṅgaṃ baddhaṃ kapivarottamam /
Rām, Yu, 63, 14.2 tribhiścānyaiḥ śitair bāṇair mātaṃgam iva tomaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 3, 10.2 saṃpramardantam adrākṣīn mātaṅgaṃ saṃghamardanam //
BKŚS, 3, 36.1 tam utsāritamātaṅgaṃ sāsannāsīnam abravīt /
BKŚS, 3, 88.2 ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam //
BKŚS, 10, 55.2 anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ //
BKŚS, 19, 32.1 tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam /
Bhāratamañjarī
BhāMañj, 8, 7.1 bhīmo 'tha kuñjarārūḍho mattamātaṅgamāsthitam /