Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 2, 156.3 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ /
MBh, 1, 2, 233.15 tayoditaḥ satyabhāmayā gatvā divam adhokṣajaḥ /
MBh, 2, 21, 1.3 uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ //
MBh, 2, 37, 11.1 nūnam etat samādātuṃ punar icchatyadhokṣajaḥ /
MBh, 5, 68, 10.1 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ /
MBh, 5, 86, 3.2 maṃsyatyadhokṣajo rājan bhayād arcati mām iti //
MBh, 5, 150, 9.1 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ /
MBh, 8, 22, 8.2 sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ //
MBh, 9, 62, 36.1 tatastu yādavaśreṣṭho dhṛtarāṣṭram adhokṣajaḥ /
MBh, 12, 330, 17.2 tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā //
MBh, 12, 330, 18.2 te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ //
MBh, 12, 330, 19.2 nānyo hyadhokṣajo loke ṛte nārāyaṇaṃ prabhum //
MBh, 13, 14, 49.2 iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja //
Rāmāyaṇa
Rām, Utt, 7, 15.1 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ /
Amarakośa
AKośa, 1, 22.2 vanamālī balidhvaṃsī kaṃsārātir adhokṣajaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 101.1 lokakartā paśupatirmahākartā hyadhokṣajaḥ /
LiPur, 1, 69, 76.2 phalāmbanilabhojī ca ṛtutrayam adhokṣajaḥ //
Matsyapurāṇa
MPur, 69, 3.1 kimajñātaṃ mahādeva tvatprasādādadhokṣaja /
MPur, 153, 10.2 athovāca sahasrākṣaṃ kālakṣamam adhokṣajaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 5, 1, 38.2 mīmāṃsā nyāyikaṃ tadvaddharmaśāstrāṇyadhokṣaja //
ViPur, 5, 18, 27.1 ko nu svapnaḥ sabhāgyābhirdṛṣṭastābhiradhokṣajam /
Abhidhānacintāmaṇi
AbhCint, 2, 128.2 viṣvaksenanarāyaṇau jalaśayo nārāyaṇaḥ śrīpatidaityāriśca purāṇayajñapuruṣastārkṣyadhvajo 'dhokṣajaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 2, 25.1 bhejire munayo 'thāgre bhagavantam adhokṣajam /
BhāgPur, 1, 7, 6.1 anarthopaśamaṃ sākṣādbhaktiyogam adhokṣaje /
BhāgPur, 1, 8, 19.1 māyājavanikācchannam ajñādhokṣajam avyayam /
BhāgPur, 1, 15, 33.2 ekāntabhaktyā bhagavatyadhokṣaje niveśitātmopararāma saṃsṛteḥ //
BhāgPur, 2, 5, 20.1 sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ /
BhāgPur, 3, 1, 31.2 lebhe 'ñjasādhokṣajasevayaiva gatiṃ tadīyāṃ yatibhir durāpām //
BhāgPur, 3, 5, 18.3 kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ //
BhāgPur, 3, 5, 26.1 kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ /
BhāgPur, 3, 6, 10.1 smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ /
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 19, 25.1 taṃ muṣṭibhir vinighnantaṃ vajrasārair adhokṣajaḥ /
BhāgPur, 4, 3, 23.2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate //
BhāgPur, 4, 7, 23.2 mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam //
BhāgPur, 4, 8, 19.2 ārādhayādhokṣajapādapadmaṃ yadīcchase 'dhyāsanam uttamo yathā //
BhāgPur, 4, 12, 5.1 tadgaccha dhruva bhadraṃ te bhagavantamadhokṣajam /
BhāgPur, 4, 13, 1.3 prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame //
BhāgPur, 4, 17, 7.1 bhaktāya me 'nuraktāya tava cādhokṣajasya ca /
BhāgPur, 4, 19, 10.1 iti cādhokṣajeśasya pṛthostu paramodayam /
BhāgPur, 4, 21, 25.2 kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ //
Bhāratamañjarī
BhāMañj, 5, 467.1 anantamaprameyaṃ tadviśvarūpamadhokṣajaḥ /
BhāMañj, 6, 137.1 naumi tvāṃ jagadāvāsaṃ viśvarūpamadhokṣajam /
Garuḍapurāṇa
GarPur, 1, 131, 13.1 adhokṣajaṃ jagadbījaṃ sargasthityantakāraṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.2 ayam eko mahābhāgaḥ pūjyate yad adhokṣajaḥ //
Mukundamālā
MukMā, 1, 26.2 kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam //
Haribhaktivilāsa
HBhVil, 3, 154.2 śrīvāsudevāniruddhapradyumnādhokṣajācyuta /
HBhVil, 3, 205.3 adhokṣajaṃ nṛsiṃhaṃ ca karṇayor nābhito 'cyutam //
HBhVil, 5, 279.2 padmaṃ kaumodakīṃ śaṅkhaṃ cakraṃ dhatte'py adhokṣajaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 40.1 saṃsārārṇavapotāya namas tubhyamadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 193, 49.2 taṃ dṛṣṭvā sarvabhūteṣu līyamānamadhokṣajam //
SkPur (Rkh), Revākhaṇḍa, 194, 60.1 tānniveśayitumicchāmi tvatprasādādadhokṣaja /
SkPur (Rkh), Revākhaṇḍa, 194, 61.3 tān ahaṃ sthāpayiṣyāmi tvatprasādādadhokṣaja //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 193.1 adhokṣajo janājīvyaḥ sarvasādhujanāśrayaḥ /