Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 4.1 tadā ditir daityamātā ṛṣirūpeṇa suvratā /
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 11, 7.1 apatyāni madīyāni mātṛsnehena pālaya /
MPur, 11, 13.2 niṣkāraṇamahaṃ śapto mātrā deva sakopayā //
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 45.1 mātā siddhapure lakṣmīraṅganā bharatāśrame /
MPur, 13, 47.1 kapālamocane śuddhirmātā kāyāvarohaṇe /
MPur, 13, 51.2 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 32, 16.1 śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ /
MPur, 34, 21.2 sa putraḥ putravadyaśca vartate pitṛmātṛṣu //
MPur, 46, 4.2 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
MPur, 47, 89.2 ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram //
MPur, 47, 91.1 evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram /
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya mā māturjanakasya vai //
MPur, 93, 53.2 buddhirlajjā vapuḥ śāntistuṣṭiḥ krāntiśca mātaraḥ /
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 141, 76.1 yathā goṣu pranaṣṭāsu vatso vindati mātaram /
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 154, 68.1 garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 154, 137.2 uvāca mātā tāṃ devīmabhivandaya putrike //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 449.1 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 155, 34.2 jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram //
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 157, 1.2 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām /
MPur, 157, 2.2 gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati //
MPur, 158, 1.2 evamuktvā girisutā mātā me snehavatsalā /
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 158, 10.2 śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ /
MPur, 171, 51.1 viśvāndevāndevamātā viśveśājanayat sutān /
MPur, 171, 60.1 siṃhikā grahamātā vai gandharvajananī muniḥ /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //