Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //