Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 25.2 tāḍito bhīmasenādyairmātaraṃ śaraṇaṃ yayau //
BhāMañj, 1, 97.2 astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam //
BhāMañj, 1, 98.1 śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam /
BhāMañj, 1, 101.2 mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ //
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 116.1 mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām /
BhāMañj, 1, 116.2 māturgirā sa bhujagānuvāha bhujagāhitaḥ //
BhāMañj, 1, 119.2 tadā tadāhitodyogastārkṣyaḥ papraccha mātaram //
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 472.2 bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī //
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 541.1 auddālakaḥ śvetaketurvijane vīkṣya mātaram /
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 799.1 preritastadgirā mātrā bhīmo dharmasutena ca /
BhāMañj, 1, 811.1 bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan /
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 1, 1390.2 bhayānmātrā parityaktānsvayaṃ ca sthitikāriṇaḥ //
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 507.1 so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam /
BhāMañj, 5, 510.1 kasminsamaye mātastava putrānvinārjunam /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 5, 626.1 iti mātrāpyabhihito nātyajaṃ svakulavratam /
BhāMañj, 5, 646.1 viṣaṇṇaṃ pitaraṃ dṛṣṭvā mātaraṃ ca śikhaṇḍinī /
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //
BhāMañj, 12, 54.2 dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ //
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 426.1 tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā /
BhāMañj, 13, 429.1 evaṃ vibodhito mātrā tattvamanviṣya cārataḥ /
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //