Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 9, 4, 19.1 ṣaṭsaṃpātaṃ mātā putrān āśayate //
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 10, 2.3 vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm /
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 44, 2.1 bhūmir bhūmim agān mātā mātaram apyagāt /
KauśS, 13, 44, 2.1 bhūmir bhūmim agān mātā mātaram apyagāt /