Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //
Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
AVPr, 6, 1, 19.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
AVPr, 6, 2, 1.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
AVPr, 6, 5, 1.1 bhūmir bhūmim agān mātā mātaram apy agāt /
AVPr, 6, 5, 1.1 bhūmir bhūmim agān mātā mātaram apy agāt /
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.2 vidmo hy asya mātaraṃ pṛthivīṃ viśvadhāyasam //
AVP, 1, 12, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitryāt pātv aṁhasaḥ //
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 78, 3.1 adhi bravītu pṛthivī uta dyaur adhi bruvantu marutaḥ pṛśnimātaraḥ /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 100, 4.1 yathā kumāras taruṇo mātaraṃ pratinandati /
AVP, 4, 1, 7.1 āpo ha yasya viśvam āyur dadhānā garbhaṃ janayanta mātaraḥ /
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 22, 1.1 ahaṃ vā indramātaram indrojām indrabhrātaram /
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 35, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVP, 5, 19, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu savrataḥ /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 24, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 12, 11, 9.2 ājarasaṃ dhayatu mātaraṃ vaśī brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.2 vidmo ṣv asya mātaraṃ pṛthivīṃ bhūrivarpasam //
AVŚ, 1, 5, 2.2 uśatīr iva mātaraḥ //
AVŚ, 1, 11, 5.2 vi mātaraṃ ca putraṃ ca vi kumāraṃ jarāyuṇāva jarāyu padyatām //
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 2, 28, 1.2 māteva putraṃ pramanā upasthe mitra enaṃ mitriyāt pātv aṃhasaḥ //
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 2, 32, 4.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 3, 9, 1.1 karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā /
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 30, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ /
AVŚ, 4, 5, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVŚ, 4, 18, 2.2 vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām //
AVŚ, 4, 27, 2.2 puro dadhe marutaḥ pṛśnimātṝṃs te no muñcantv aṃhasaḥ //
AVŚ, 5, 1, 4.2 kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām //
AVŚ, 5, 2, 6.2 ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri //
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 21, 11.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pra mṛṇīta śatrūn /
AVŚ, 5, 23, 11.2 hato hatamātā krimir hatabhrātā hatasvasā //
AVŚ, 5, 26, 5.1 chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ //
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 6, 9, 3.2 gāvo ghṛtasya mātaro 'mūṃ saṃ vānayantu me //
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 30, 3.2 māteva putrebhyo mṛḍa keśebhyaḥ śami //
AVŚ, 6, 31, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 51, 2.1 āpo asmān mātaraḥ sūdayantu ghṛtena no ghṛtapvaḥ punantu /
AVŚ, 6, 110, 3.2 sa mā vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm //
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 6, 116, 3.1 yadīdaṃ mātur yadi pitur naḥ pari bhrātuḥ putrāc cetasa ena āgan /
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 120, 2.1 bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ /
AVŚ, 6, 140, 1.1 yau vyāghrāv avarūḍhau jighatsataḥ pitaraṃ mātaraṃ ca /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 1, 2.1 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 74, 1.1 apacitāṃ lohinīnāṃ kṛṣṇā māteti śuśruma /
AVŚ, 8, 6, 1.1 yau te mātonmamārja jātāyāḥ pativedanau /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 7, 21.2 yadā vaḥ pṛśnimātaraḥ parjanyo retasāvati //
AVŚ, 8, 9, 5.1 bṛhatī pari mātrāyā mātur mātrādhi nirmitā /
AVŚ, 9, 1, 4.1 mātādityānāṃ duhitā vasūnāṃ prāṇaḥ prajānām amṛtasya nābhiḥ /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 10, 10, 18.1 vaśā mātā rājanyasya vaśā mātā svadhe tava /
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 7, 6.2 ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari //
AVŚ, 12, 1, 10.3 sā no bhūmir visṛjatāṃ mātā putrāya me payaḥ //
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 1, 17.1 viśvasvaṃ mātaram oṣadhīnāṃ dhruvāṃ bhūmiṃ pṛthivīṃ dharmaṇā dhṛtām /
AVŚ, 12, 1, 63.1 bhūme mātar nidhehi mā bhadrayā supratiṣṭhitam /
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 12, 4, 33.1 vaśā mātā rājanyasya tathā sambhūtam agraśaḥ /
AVŚ, 12, 5, 43.0 chinatty asya pitṛbandhu parābhāvayati mātṛbandhu //
AVŚ, 13, 1, 3.1 yūyam ugrā marutaḥ pṛśnimātara indreṇa yujā pramṛṇīta śatrūn /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 2, 13.1 ubhāv antau samarṣasi vatsaḥ saṃmātarāv iva /
AVŚ, 13, 3, 23.2 kim abhyārcan marutaḥ pṛśnimātaro yad rohitam ajanayanta devāḥ /
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 18, 1, 53.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
AVŚ, 18, 2, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
AVŚ, 18, 3, 50.2 mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi //
AVŚ, 18, 4, 29.2 ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 11, 21.1 mātur ity eke tatpariharaṇāt //
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
BaudhDhS, 2, 3, 16.2 ādiśet prathame piṇḍe mātaraṃ putrikāsutaḥ /
BaudhDhS, 2, 3, 43.1 patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ //
BaudhDhS, 2, 3, 44.1 mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad vā //
BaudhDhS, 2, 10, 1.5 oṃ mātṝḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.9 oṃ mātuḥ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.12 oṃ mātuḥ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.13 oṃ mātuḥ prapitāmahīḥ svadhā namas tarpayāmi //
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 4, 21.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā //
BaudhGS, 1, 9, 3.2 viśvair devai rātibhiḥ saṃrarāṇaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma svāhā iti //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 19.3 tābhyo vai mātṛbhyo namo namaḥ iti //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 48.1 sa mātaramevāgre bhikṣeta //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 11, 28.1 yan me mātā pralulobha caraty ananuvratā /
BaudhGS, 2, 11, 34.5 mātṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
BaudhGS, 3, 3, 21.1 kāmaṃ mātaram upādhyāyinīṃ bhaginīṃ ca //
BaudhGS, 3, 11, 3.1 tayor arcanamantraḥ te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 16, 5, 7.0 uttarato vatsān dhārayanti dakṣiṇato mātṝḥ //
BaudhŚS, 16, 5, 8.0 māhendrasya stotre 'ntareṇa sadohavirdhāne saṃvāśya vatsān mātṛbhiḥ saṃsṛjanti //
BaudhŚS, 16, 5, 10.0 utsṛjanti mātṝḥ //
BaudhŚS, 16, 9, 11.2 upasṛjan mātre vatsam dhārayan dharuṇo dhayan /
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 14, 1.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyaṃ svāhā /
BhārGS, 1, 23, 8.9 mātā jaghanyā sarpati grāme vidhuram icchantī svāhā /
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 1, 26, 10.0 pitā mātetyagre 'bhivyāhareyātām //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 25, 7.2 gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 15.2 yeṣāṃ na mātā pacate yeṣāṃ rātryāṃ samāgamam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 7.1 pitā mātā prajaita eva /
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
BĀU, 6, 4, 28.1 athāsya mātaram abhimantrayate /
Chāndogyopaniṣad
ChU, 4, 4, 1.1 satyakāmo ha jābālo jabālāṃ mātaram āmantrayāṃcakre /
ChU, 4, 4, 4.4 apṛcchaṃ mātaram /
ChU, 5, 24, 5.1 yatheha kṣudhitā bālā mātaraṃ paryupāsate /
ChU, 7, 15, 1.7 prāṇo mātā /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 2, 2.1 atha yadi mātṛlokakāmo bhavati /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.3 tena mātṛlokena sampanno mahīyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 13, 1, 14.2 vatsāṃśca mātṛbhiḥ saha vāsayeta //
Gautamadharmasūtra
GautDhS, 1, 2, 50.1 ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke //
GautDhS, 1, 4, 3.1 ūrdhvaṃ saptamāt pitṛbandhubhyo bījinaś ca mātṛbandhubhyaḥ pañcamāt //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 2, 5, 15.1 mātāpitros tat mātur vā //
GautDhS, 2, 6, 13.1 putrābhāve sapiṇḍā mātṛsapiṇḍāḥ śiṣyāś ca dadyuḥ //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 10, 2.1 nivṛtte rajasi mātur jīvati cecchati //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 3.0 pūrvā mātā lājān ādāya bhrātā vā vadhūm ākrāmayed aśmānaṃ dakṣiṇena prapadena //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 5.0 udañcaṃ mātre pradāya yathārtham //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 8, 17.0 mātre caiva prathamaṃ nāmadheyam ākhyāya yathārtham //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
GobhGS, 3, 2, 8.0 kumārān ha sma vai mātaraḥ pāyayamānā āhuḥ //
GobhGS, 3, 4, 5.0 mātur asapiṇḍān //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
GobhGS, 3, 10, 20.0 hutvā cānumantrayetānu tvā mātā manyatām iti //
GobhGS, 4, 10, 20.0 mātā rudrāṇām ity anumantrayeta //
Gopathabrāhmaṇa
GB, 1, 1, 22, 4.0 mantrāś ca mām abhimukhībhaveyur garbhā iva mātaram abhijighāṃseyuḥ //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 2, 10, 3.0 taṃ mātovāca //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 13.0 sa mātaramevāgre bhikṣeta //
HirGS, 1, 13, 12.1 gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
HirGS, 1, 19, 7.6 aśūnyopasthā jīvatām astu mātā pautram ānandam abhiprabudhyatām iyam /
HirGS, 1, 25, 1.10 taṃ mātā daśa māso bibhartu sa jāyatāṃ vīratamaḥ svānām /
HirGS, 2, 3, 7.24 mātā jaghanyā gacchanti grāme vikhuram icchantī /
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 10, 7.12 yanme mātā pralulobha caratyananuvratā /
Jaiminigṛhyasūtra
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 12, 38.0 mātaraṃ prathamaṃ bhikṣetāthānyāḥ suhṛdaḥ //
JaimGS, 1, 19, 87.0 gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 1, 20, 9.0 mātur abhāve tanmātrī //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
Jaiminīyabrāhmaṇa
JB, 1, 18, 3.2 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 19, 6.0 tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti //
JB, 1, 19, 9.0 rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti //
JB, 1, 50, 6.0 puṃsaḥ kartur mātary āsiṣikteti //
JB, 1, 50, 7.0 mātari hy enam āsiñcati //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 129, 9.0 yadi rāthantaraḥ somaḥ syād rathantare prastute brūyān namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 288, 2.0 tām anuṣṭuṃ mātā pretyānvaikṣata //
JB, 1, 288, 3.0 tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti //
JB, 1, 327, 1.0 rathantareṇa stoṣyamāṇaḥ pṛthivīm abhimṛśati namo mātre pṛthivyai rathantara mā mā hiṃsīr iti //
JB, 3, 121, 4.0 tan na mātā putram ajānān na putro mātaram //
JB, 3, 121, 4.0 tan na mātā putram ajānān na putro mātaram //
JB, 3, 146, 10.0 tad āhur ito vatsā syur ito mātaraḥ //
JB, 3, 146, 13.0 tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 15.0 tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ //
JB, 3, 146, 17.0 te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ //
JB, 3, 146, 18.0 tā mātaro nirdīrya vatsān abhipalāyanta //
JB, 3, 146, 23.0 tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 23.0 atha yadi gām utsṛjet tām etenaivotsṛjed gaur dhenur havyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ //
JaimŚS, 12, 2.2 uśatīr iva mātaraḥ /
JaimŚS, 18, 9.0 tat pratigṛhya pṛthivīm abhimṛśati namo mātre pṛthivyai rathaṃtaraṃ mā mā hiṃsīr iti //
Kauśikasūtra
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 3, 7, 27.0 tṛtīyasyāditiḥ saptabhir bhūme mātar iti trir juhoti //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 4, 11, 20.0 yau te māteti mantroktau badhnāti //
KauśS, 7, 1, 11.0 svasti mātra iti niśyupatiṣṭhate //
KauśS, 9, 4, 19.1 ṣaṭsaṃpātaṃ mātā putrān āśayate //
KauśS, 12, 3, 14.2 mātādityānāṃ duhitā vasūnāṃ svasā rudrāṇām amṛtasya nābhiḥ /
KauśS, 13, 10, 2.3 vyādhakasya mātaraṃ hiraṇyakukṣīṃ hariṇīm /
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 13, 44, 2.1 bhūmir bhūmim agān mātā mātaram apyagāt /
KauśS, 13, 44, 2.1 bhūmir bhūmim agān mātā mātaram apyagāt /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Kauṣītakagṛhyasūtra, 3, 15, 5.7 yanme mātā pralulobha caraty apativratā /
Kauṣītakyupaniṣad
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
Khādiragṛhyasūtra
KhādGS, 1, 3, 18.1 pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā //
KhādGS, 2, 3, 2.0 śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 11.0 mātre //
KhādGS, 2, 3, 19.0 mātā ca kumāramādāya //
KhādGS, 2, 4, 29.0 mātaramagre //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 3, 5.0 vatsāṃśca mātṛbhiḥ saha vāsayet tāṃ rātrim //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 34.0 mātṛbhir vatsānt saṃsṛjya nivānyāvatsaṃ badhnāti //
KātyŚS, 15, 6, 25.0 bhūmim avekṣate pṛthivi mātar iti //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
KāṭhGS, 24, 19.1 yady utsṛjen mātā rudrāṇām iti japet /
KāṭhGS, 24, 19.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
KāṭhGS, 28, 4.5 ariktopasthā jīvatām astu mātā pautram ānandam abhivibudhyatāṃ iyaṃ svāhā /
KāṭhGS, 30, 3.6 viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma /
KāṭhGS, 63, 5.0 yās tiṣṭhanty amṛtā vāg yan me mātety ayugbhyaḥ pādyam ānīya //
Kāṭhakasaṃhitā
KS, 11, 8, 74.0 mātevāsmā adite śarma yaccheti //
KS, 14, 6, 41.0 vājasya nu prasave mātaraṃ mahīm iti //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 12, 51.0 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti jyotir evāsmin dadhāti //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 5.1 āpo mā mātaraḥ sūdayantu ghṛtena mā ghṛtapvaḥ punantu /
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 3, 20, 1.2 avardhann indraṃ marutaś cid atra mātā yad vīraṃ jajanaj janiṣṭham //
MS, 1, 6, 1, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 5, 54.0 yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 9, 1, 43.0 namo mātre pṛthivyai //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 6, 16.0 vājasya nu prasave mātaraṃ mahīm //
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 5, 7, 64.0 pṛśnimātaro hi marutaḥ //
MS, 2, 6, 12, 1.13 namo mātre pṛthivyai /
MS, 2, 6, 12, 1.14 mā māṃ mātā pṛthivī hiṃsīt /
MS, 2, 7, 4, 6.2 citraḥ śiśuṣ pari tamāṃsy aktaḥ pra mātṛbhyo adhi kanikradad gāḥ //
MS, 2, 7, 5, 5.2 uśatīr iva mātaraḥ //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 10, 5.2 tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat //
MS, 2, 7, 10, 8.2 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ //
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 7, 14, 7.2 putro mātarā vicarann upāvasy obhe pṛṇāsi rodasī //
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
MS, 3, 11, 9, 7.2 śyenasya pattraṃ na plīhā śacībhir āsandī nābhir udaraṃ na mātā //
MS, 3, 16, 3, 7.1 te ācarantī samaneva yoṣā māteva putraṃ bibhṛtām upasthe /
Mānavagṛhyasūtra
MānGS, 1, 2, 2.3 gāyatri chandasāṃ mātar idaṃ brahma juṣasva me /
MānGS, 1, 9, 23.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
MānGS, 1, 11, 3.1 mātre prayacchati sajātāyā avidhavāyai //
MānGS, 1, 14, 16.7 viśvedevair ṛtubhiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātarau syāva /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
Pañcaviṃśabrāhmaṇa
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 27.2 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ /
PārGS, 1, 5, 11.4 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyaṃ svāhā /
PārGS, 1, 16, 19.1 athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 5, 7.0 mātaraṃ prathamāmeke //
PārGS, 2, 16, 5.0 mātṛbhirvatsānsaṃsṛjya tāṃ rātrimāgrahāyaṇīṃ ca //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.4 śaṃ no mātā pṛthivī tokasātā /
TB, 2, 1, 1, 3.6 āsaṃgavaṃ mātrā saha carāṇīti /
TB, 2, 1, 1, 3.8 āsaṃgavaṃ mātrā saha carati /
TB, 3, 6, 1, 1.4 yad vā kṣayo mātur asyā upasthe /
Taittirīyasaṃhitā
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 3, 14, 1.5 agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke /
TS, 1, 5, 3, 2.1 āyaṃ gauḥ pṛśnir akramīd asanan mātaram punaḥ /
TS, 1, 7, 1, 17.1 mātre vatsam upāvasṛjati /
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 2, 2, 12, 1.4 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
TS, 5, 1, 5, 38.1 pra mātṛbhyo adhi kanikradad gā iti āha //
TS, 5, 1, 5, 39.1 oṣadhayo vā asya mātaraḥ //
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 5, 6, 29.0 mātā pitā putras tad eva tan mithunam //
Taittirīyopaniṣad
TU, 1, 3, 3.6 mātā pūrvarūpam /
TU, 1, 11, 2.2 mātṛdevo bhava /
Taittirīyāraṇyaka
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 2, 9, 3.0 tasyottare mātā brahmacārī vāsīta //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 4, 3, 7.1 avaruhya bhūme māta iti yūpavāsāṃsi brahmaṇe dadāti //
VaitS, 6, 4, 9.3 gāvo ghṛtasya mātaras tā iha santu bhūyasīr idaṃ madhu /
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.2 mātur agre vijananaṃ dvitīyaṃ mauñjibandhane /
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 4, 23.1 tannimittatvān mātur ity eke //
VasDhS, 8, 2.1 pañcamīṃ mātṛbandhubhyaḥ saptamīṃ pitṛbandhubhyaḥ //
VasDhS, 8, 16.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 48.3 pitur daśaśataṃ mātā gauraveṇātiricyate //
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
VasDhS, 17, 46.1 mātuḥ pāriṇeyaṃ striyo vibhajeran //
VasDhS, 19, 30.1 etena mātṛvṛttir vyākhyātā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 2, 10.3 upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām /
VSM, 3, 6.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaraṃ puraḥ /
VSM, 4, 2.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 8, 29.2 aṅgāny ahrutā yasya taṃ mātrā samajīgamaṃ svāhā //
VSM, 8, 51.2 upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan /
VSM, 8, 51.2 upasṛjan dharuṇaṃ mātre dharuṇo mātaraṃ dhayan /
VSM, 9, 5.2 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 9, 22.2 namo mātre pṛthivyai namo mātre pṛthivyai /
VSM, 10, 23.5 pṛthivi mātar mā mā hiṃsīr mo ahaṃ tvām //
VSM, 11, 43.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
VSM, 11, 51.2 uśatīr iva mātaraḥ //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 35.2 tasmai namantāṃ janayaḥ supatnīr māteva putraṃ bibhṛtāpsv enat //
VSM, 12, 38.2 saṃsṛjya mātṛbhiṣṭvaṃ jyotiṣmān punar āsadaḥ //
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 12, 107.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
Vārāhagṛhyasūtra
VārGS, 2, 3.0 putraṃ jātam anvakṣaṃ snātaṃ na mātopahanyād ā mantraprayogāt //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 4, 13.0 dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt //
VārGS, 4, 24.1 saṃvatsaraṃ mātā nāmlāya dhārayet /
VārGS, 5, 28.6 mātaraṃ prathamam eke //
VārGS, 10, 2.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ pañcamān mātṛbandhubhyo bījinaśca //
VārGS, 11, 21.2 yāṃ tvā devā vasavo 'nvajīviṣur ādityānāṃ svasāraṃ rudramātaram /
VārGS, 11, 23.1 yadyutsṛjet mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
VārGS, 14, 8.0 lājān saṃskṛtān śamīparṇamiśrān śūrpeṇa dakṣiṇato mātānyā vāvidhavā //
Vārāhaśrautasūtra
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 5, 4, 29.1 mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur nv agre /
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
VārŚS, 2, 1, 4, 19.1 māteva putram iti śikyād ukhāṃ vimuñcate //
VārŚS, 3, 2, 3, 25.1 vaiśvakarmaṇaṃ mahīm ū ṣu mātaram ity āhanyam //
VārŚS, 3, 2, 5, 21.6 mahīm u ṣu mātaram iti catuḥ pratyṛcam adityai tveti caturthaṃ juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 42.3 gāvo ghṛtasya mātaras tā iha santu bhūyasyaḥ /
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 2, 7, 45.1 yadā pipeṣa mātaraṃ putraḥ pramudito dhayan /
VārŚS, 3, 2, 8, 3.1 yad āpipeṣa mātaraṃ putraḥ pramudito dhayan /
VārŚS, 3, 2, 8, 6.1 vatsaṃ pūrvasyāṃ dadāti mātaram uttarasyām //
VārŚS, 3, 3, 3, 11.2 namo mātre pṛthivyā iti vārāhī upānahā abhyavarohati //
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 1, 29.1 vibhūr mātrety aśvam avasṛjati //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 15.0 samāvṛtto mātre dadyāt //
ĀpDhS, 1, 7, 16.0 mātā bhartāraṃ gamayet //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
ĀpDhS, 1, 14, 24.0 mātaram ācāryadāraṃ cety eke //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 28, 9.0 mātā putratvasya bhūyāṃsi karmāṇy ārabhate tasyāṃ śuśrūṣā nityā patitāyām api //
ĀpDhS, 2, 11, 16.0 mātuś ca yonisaṃbandhebhyaḥ //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 19, 2.0 anāyuṣyaṃ tv evaṃmukhasya bhojanaṃ mātur ity upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī vā //
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
ĀpGS, 15, 8.0 daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti //
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 16, 15, 7.2 vidvāṁ asya vratā dhruvā vayā ivānurohata iti saṃnyuptāv abhimantrya māteva putram iti śikyād ukhāṃ nirūhya yad asya pāre rajasa iti vaiśvānaryā śikyam ādatte //
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 19, 10, 12.3 mātaram uttarasyām //
ĀpŚS, 20, 3, 7.2 mātur anujāyāḥ putraḥ paścāt //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 11, 1.0 vibhūr mātrā prabhūḥ pitrety aśvanāmāni //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 1, 24, 32.1 mātā rudrāṇāṃ duhitā vasūnām iti japitvom utsṛjatety utsrakṣyan //
ĀśvGS, 4, 5, 7.0 susaṃcitaṃ saṃcitya pavanena saṃpūya yatra sarvata āpo nābhisyanderann anyā varṣābhyas tatra garte 'vadadhyur upasarpa mātaraṃ bhūmim etām iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 2, 2, 1, 21.3 mātā dhenuḥ /
ŚBM, 2, 2, 1, 21.4 māteva vā iyam manuṣyān bibharti /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
ŚBM, 4, 6, 9, 9.1 atha dvitīyāṃ juhoty upasṛjan dharuṇam mātra iti /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 3.7 māteva putram bibhṛtāpsv enad iti yathā mātā putram upasthe bibhṛyād evam enad bibhṛtety etat //
ŚBM, 6, 8, 2, 6.7 saṃsṛjya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada iti /
ŚBM, 6, 8, 2, 6.8 saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsada ity etat /
ŚBM, 13, 1, 6, 1.1 vibhūrmātrā prabhūḥ pitreti /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 19, 7.2 teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca //
ŚāṅkhGS, 1, 24, 5.0 tad asya pitā mātā ca vidyātām //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 27, 11.0 śeṣaṃ mātā prāśnīyāt //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 11, 4.0 iha ratir iha ramadhvaṃ svāhā iha dhṛtir iha svadhṛtiḥ svāhopasṛjaṃ dharuṇaṃ mātre dharuṇo mātaraṃ dhayan rāyaspoṣam asmāsu dīdharat svāhā //
ŚāṅkhGS, 3, 13, 5.7 yan me mātā pralulubhe vicaranty apativratā /
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 4, 4, 3.0 mātṛyāgaṃ kṛtvā //
ŚāṅkhGS, 4, 10, 6.0 mātṛvaṃśas tṛpyatu //
ŚāṅkhGS, 4, 16, 4.0 mātṛbhir vatsānt saṃsṛjanti tāṃ rātrīm //
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 9.3 tan mā puṃsi kartary erayadhvaṃ puṃsā kartrā mātari māsiṣikta //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 7, 19, 7.0 taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram //
ŚāṅkhĀ, 7, 19, 9.0 vāg vai mātā prāṇo vatsaḥ //
Ṛgveda
ṚV, 1, 23, 10.2 ugrā hi pṛśnimātaraḥ //
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 31, 2.2 vibhur viśvasmai bhuvanāya medhiro dvimātā śayuḥ katidhā cid āyave //
ṚV, 1, 34, 8.1 trir aśvinā sindhubhiḥ saptamātṛbhis traya āhāvās tredhā haviṣ kṛtam /
ṚV, 1, 37, 9.1 sthiraṃ hi jānam eṣāṃ vayo mātur niretave /
ṚV, 1, 38, 4.1 yad yūyam pṛśnimātaro martāsaḥ syātana /
ṚV, 1, 38, 8.1 vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
ṚV, 1, 46, 2.1 yā dasrā sindhumātarā manotarā rayīṇām /
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 89, 7.1 pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣu jagmayaḥ /
ṚV, 1, 89, 10.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 1, 95, 4.1 ka imaṃ vo niṇyam ā ciketa vatso mātṝr janayata svadhābhiḥ /
ṚV, 1, 95, 7.2 ucchukram atkam ajate simasmān navā mātṛbhyo vasanā jahāti //
ṚV, 1, 110, 8.1 niś carmaṇa ṛbhavo gām apiṃśata saṃ vatsenāsṛjatā mātaram punaḥ /
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 113, 19.1 mātā devānām aditer anīkaṃ yajñasya ketur bṛhatī vi bhāhi /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 121, 2.2 anu svajām mahiṣaś cakṣata vrām menām aśvasya pari mātaraṃ goḥ //
ṚV, 1, 122, 4.2 pra vo napātam apāṃ kṛṇudhvam pra mātarā rāspinasyāyoḥ //
ṚV, 1, 123, 11.1 susaṃkāśā mātṛmṛṣṭeva yoṣāvis tanvaṃ kṛṇuṣe dṛśe kam /
ṚV, 1, 140, 3.1 kṛṣṇaprutau vevije asya sakṣitā ubhā tarete abhi mātarā śiśum /
ṚV, 1, 140, 9.1 adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 141, 5.1 ād in mātṝr āviśad yāsv ā śucir ahiṃsyamāna urviyā vi vāvṛdhe /
ṚV, 1, 142, 7.2 yahvī ṛtasya mātarā sīdatām barhir ā sumat //
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 159, 3.1 te sūnavaḥ svapasaḥ sudaṃsaso mahī jajñur mātarā pūrvacittaye /
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 9.1 yuktā mātāsīd dhuri dakṣiṇāyā atiṣṭhad garbho vṛjanīṣv antaḥ /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 32.2 sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa //
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 2, 11, 8.1 ni parvataḥ sādy aprayucchan sam mātṛbhir vāvaśāno akrān /
ṚV, 2, 38, 5.2 jyeṣṭham mātā sūnave bhāgam ādhād anv asya ketam iṣitaṃ savitrā //
ṚV, 3, 1, 7.2 asthur atra dhenavaḥ pinvamānā mahī dasmasya mātarā samīcī //
ṚV, 3, 2, 2.1 sa rocayaj januṣā rodasī ubhe sa mātror abhavat putra īḍyaḥ /
ṚV, 3, 5, 7.2 dīdyānaḥ śucir ṛṣvaḥ pāvakaḥ punaḥ punar mātarā navyasī kaḥ //
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 9, 2.1 kāyamāno vanā tvaṃ yan mātṝr ajagann apaḥ /
ṚV, 3, 23, 3.1 daśa kṣipaḥ pūrvyaṃ sīm ajījanan sujātam mātṛṣu priyam /
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 3, 31, 2.2 yadī mātaro janayanta vahnim anyaḥ kartā sukṛtor anya ṛndhan //
ṚV, 3, 33, 1.2 gāveva śubhre mātarā rihāṇe vipāṭ chutudrī payasā javete //
ṚV, 3, 33, 3.2 vatsam iva mātarā saṃrihāṇe samānaṃ yonim anu saṃcarantī //
ṚV, 3, 41, 5.2 indraṃ vatsaṃ na mātaraḥ //
ṚV, 3, 46, 5.1 yaṃ somam indra pṛthivīdyāvā garbhaṃ na mātā bibhṛtas tvāyā /
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 48, 3.1 upasthāya mātaram annam aiṭṭa tigmam apaśyad abhi somam ūdhaḥ /
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.1 śayuḥ parastād adha nu dvimātābandhanaś carati vatsa ekaḥ /
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 55, 12.1 mātā ca yatra duhitā ca dhenū sabardughe dhāpayete samīcī /
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 4, 1, 16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan /
ṚV, 4, 2, 15.1 adhā mātur uṣasaḥ sapta viprā jāyemahi prathamā vedhaso nṝn /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 7, 6.1 taṃ śaśvatīṣu mātṛṣu vana ā vītam aśritam /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 4, 18, 3.1 parāyatīm mātaram anv acaṣṭa na nānu gāny anu nū gamāni /
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 18, 10.2 arīᄆhaṃ vatsaṃ carathāya mātā svayaṃ gātuṃ tanva icchamānam //
ṚV, 4, 18, 11.1 uta mātā mahiṣam anv avenad amī tvā jahati putra devāḥ /
ṚV, 4, 18, 12.1 kas te mātaraṃ vidhavām acakracchayuṃ kas tvām ajighāṃsac carantam /
ṚV, 4, 22, 4.2 ā mātarā bharati śuṣmy ā gor nṛvat parijman nonuvanta vātāḥ //
ṚV, 4, 52, 2.1 aśveva citrāruṣī mātā gavām ṛtāvarī /
ṚV, 4, 52, 3.1 uta sakhāsy aśvinor uta mātā gavām asi /
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 2, 2.2 pūrvīr hi garbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā //
ṚV, 5, 5, 6.1 supratīke vayovṛdhā yahvī ṛtasya mātarā /
ṚV, 5, 7, 8.2 suṣūr asūta mātā krāṇā yad ānaśe bhagam //
ṚV, 5, 11, 3.1 asaṃmṛṣṭo jāyase mātroḥ śucir mandraḥ kavir ud atiṣṭho vivasvataḥ /
ṚV, 5, 15, 4.1 māteva yad bharase paprathāno janaṃ janaṃ dhāyase cakṣase ca /
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 41, 15.2 siṣaktu mātā mahī rasā naḥ smat sūribhir ṛjuhasta ṛjuvaniḥ //
ṚV, 5, 41, 19.1 abhi na iᄆā yūthasya mātā sman nadībhir urvaśī vā gṛṇātu /
ṚV, 5, 42, 2.1 prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam /
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
ṚV, 5, 47, 5.2 dve yad īm bibhṛto mātur anye iheha jāte yamyā sabandhū //
ṚV, 5, 47, 6.1 vi tanvate dhiyo asmā apāṃsi vastrā putrāya mātaro vayanti /
ṚV, 5, 52, 16.1 pra ye me bandhveṣe gāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 59, 6.2 sujātāso januṣā pṛśnimātaro divo maryā ā no acchā jigātana //
ṚV, 5, 78, 9.1 daśa māsāñchaśayānaḥ kumāro adhi mātari /
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
ṚV, 6, 17, 7.2 adhārayo rodasī devaputre pratne mātarā yahvī ṛtasya //
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 32, 2.1 sa mātarā sūryeṇā kavīnām avāsayad rujad adriṃ gṛṇānaḥ /
ṚV, 6, 45, 25.2 indra vatsaṃ na mātaraḥ //
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 55, 5.1 mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ /
ṚV, 6, 59, 2.2 samāno vāṃ janitā bhrātarā yuvaṃ yamāv ihehamātarā //
ṚV, 6, 66, 3.2 vide hi mātā maho mahī ṣā set pṛśniḥ subhve garbham ādhāt //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 72, 2.2 upa dyāṃ skambhathu skambhanenāprathatam pṛthivīm mātaraṃ vi //
ṚV, 6, 75, 4.1 te ācarantī samaneva yoṣā māteva putram bibhṛtām upasthe /
ṚV, 7, 2, 5.2 pūrvī śiśuṃ na mātarā rihāṇe sam agruvo na samaneṣv añjan //
ṚV, 7, 3, 9.2 ā yo mātror uśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ //
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 7, 7, 3.2 ā mātarā viśvavāre huvāno yato yaviṣṭha jajñiṣe suśevaḥ //
ṚV, 7, 36, 6.1 ā yat sākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā /
ṚV, 7, 43, 3.1 ā putrāso na mātaraṃ vibhṛtrāḥ sānau devāso barhiṣaḥ sadantu /
ṚV, 7, 55, 5.1 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ /
ṚV, 7, 77, 2.2 hiraṇyavarṇā sudṛśīkasaṃdṛg gavām mātā netry ahnām aroci //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 7, 98, 3.1 jajñānaḥ somaṃ sahase papātha pra te mātā mahimānam uvāca /
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 8, 1, 6.2 mātā ca me chadayathaḥ samā vaso vasutvanāya rādhase //
ṚV, 8, 7, 3.1 ud īrayanta vāyubhir vāśrāsaḥ pṛśnimātaraḥ /
ṚV, 8, 7, 17.2 ut stomaiḥ pṛśnimātaraḥ //
ṚV, 8, 25, 3.1 tā mātā viśvavedasāsuryāya pramahasā /
ṚV, 8, 45, 4.1 ā bundaṃ vṛtrahā dade jātaḥ pṛcchad vi mātaram /
ṚV, 8, 47, 9.2 mātā mitrasya revato 'ryamṇo varuṇasya cānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 60, 15.1 śeṣe vaneṣu mātroḥ saṃ tvā martāsa indhate /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 72, 14.1 te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ /
ṚV, 8, 77, 1.1 jajñāno nu śatakratur vi pṛcchad iti mātaram /
ṚV, 8, 83, 8.2 mātur garbhe bharāmahe //
ṚV, 8, 89, 4.2 arṣantv āpo javasā vi mātaro hano vṛtraṃ jayā svaḥ //
ṚV, 8, 94, 1.1 gaur dhayati marutāṃ śravasyur mātā maghonām /
ṚV, 8, 95, 1.2 abhi tvā sam anūṣatendra vatsaṃ na mātaraḥ //
ṚV, 8, 96, 1.2 asmā āpo mātaraḥ sapta tasthur nṛbhyas tarāya sindhavaḥ supārāḥ //
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 8, 99, 6.1 anu te śuṣmaṃ turayantam īyatuḥ kṣoṇī śiśuṃ na mātarā /
ṚV, 8, 101, 15.1 mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
ṚV, 8, 102, 17.1 taṃ tvājananta mātaraḥ kaviṃ devāso aṅgiraḥ /
ṚV, 8, 103, 2.2 anu mātaram pṛthivīṃ vi vāvṛte tasthau nākasya sānavi //
ṚV, 9, 9, 3.1 sa sūnur mātarā śucir jāto jāte arocayat /
ṚV, 9, 12, 2.1 abhi viprā anūṣata gāvo vatsaṃ na mātaraḥ /
ṚV, 9, 18, 5.1 ya ime rodasī mahī sam mātareva dohate /
ṚV, 9, 19, 4.2 sūnor vatsasya mātaraḥ //
ṚV, 9, 33, 5.1 abhi brahmīr anūṣata yahvīr ṛtasya mātaraḥ /
ṚV, 9, 34, 5.1 abhīm ṛtasya viṣṭapaṃ duhate pṛśnimātaraḥ /
ṚV, 9, 61, 7.1 etam u tyaṃ daśa kṣipo mṛjanti sindhumātaram /
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 70, 4.1 sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā /
ṚV, 9, 70, 6.1 sa mātarā na dadṛśāna usriyo nānadad eti marutām iva svanaḥ /
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 75, 4.1 adribhiḥ suto matibhiś canohitaḥ prarocayan rodasī mātarā śuciḥ /
ṚV, 9, 85, 12.2 bhānuḥ śukreṇa śociṣā vy adyaut prārūrucad rodasī mātarā śuciḥ //
ṚV, 9, 86, 3.1 atyo na hiyāno abhi vājam arṣa svarvit kośaṃ divo adrimātaram /
ṚV, 9, 86, 36.1 sapta svasāro abhi mātaraḥ śiśuṃ navaṃ jajñānaṃ jenyaṃ vipaścitam /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 9, 93, 2.1 sam mātṛbhir na śiśur vāvaśāno vṛṣā dadhanve puruvāro adbhiḥ /
ṚV, 9, 100, 1.2 vatsaṃ na pūrva āyuni jātaṃ rihanti mātaraḥ //
ṚV, 9, 100, 7.1 tvāṃ rihanti mātaro harim pavitre adruhaḥ /
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 9, 102, 7.1 samīcīne abhi tmanā yahvī ṛtasya mātarā /
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 105, 2.1 saṃ vatsa iva mātṛbhir indur hinvāno ajyate /
ṚV, 9, 111, 2.1 tvaṃ tyat paṇīnāṃ vido vasu sam mātṛbhir marjayasi sva ā dama ṛtasya dhītibhir dame /
ṚV, 10, 1, 2.2 citraḥ śiśuḥ pari tamāṃsy aktūn pra mātṛbhyo adhi kanikradad gāḥ //
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 4, 3.1 śiśuṃ na tvā jenyaṃ vardhayantī mātā bibharti sacanasyamānā /
ṚV, 10, 9, 2.2 uśatīr iva mātaraḥ //
ṚV, 10, 17, 1.2 yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa //
ṚV, 10, 17, 10.1 āpo asmān mātaraḥ śundhayantu ghṛtena no ghṛtapvaḥ punantu /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 18, 11.2 mātā putraṃ yathā sicābhy enam bhūma ūrṇuhi //
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 27, 14.1 bṛhann acchāyo apalāśo arvā tasthau mātā viṣito atti garbhaḥ /
ṚV, 10, 27, 16.2 garbham mātā sudhitaṃ vakṣaṇāsv avenantaṃ tuṣayantī bibharti //
ṚV, 10, 32, 4.2 mātā yan mantur yūthasya pūrvyābhi vāṇasya saptadhātur ij janaḥ //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 34, 10.1 jāyā tapyate kitavasya hīnā mātā putrasya carataḥ kva svit /
ṚV, 10, 35, 2.1 divaspṛthivyor ava ā vṛṇīmahe mātṝn sindhūn parvatāñcharyaṇāvataḥ /
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 36, 3.1 viśvasmān no aditiḥ pātv aṃhaso mātā mitrasya varuṇasya revataḥ /
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 59, 8.1 śaṃ rodasī subandhave yahvī ṛtasya mātarā /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 61, 20.2 ūrdhvā yacchreṇir na śiśur dan makṣū sthiraṃ śevṛdhaṃ sūta mātā //
ṚV, 10, 62, 3.1 ya ṛtena sūryam ārohayan divy aprathayan pṛthivīm mātaraṃ vi /
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 73, 1.2 avardhann indram marutaś cid atra mātā yad vīraṃ dadhanad dhaniṣṭhā //
ṚV, 10, 75, 4.1 abhi tvā sindho śiśum in na mātaro vāśrā arṣanti payaseva dhenavaḥ /
ṚV, 10, 78, 6.1 grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā /
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
ṚV, 10, 79, 4.1 tad vām ṛtaṃ rodasī pra bravīmi jāyamāno mātarā garbho atti /
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 91, 6.1 tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ /
ṚV, 10, 94, 14.1 sute adhvare adhi vācam akratā krīḍayo na mātaraṃ tudantaḥ /
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 107, 4.2 ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇāṃ duhate saptamātaram //
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 114, 4.2 tam pākena manasāpaśyam antitas tam mātā reḍhi sa u reḍhi mātaram //
ṚV, 10, 115, 1.1 citra icchiśos taruṇasya vakṣatho na yo mātarāv apyeti dhātave /
ṚV, 10, 120, 7.2 ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi //
ṚV, 10, 123, 3.1 samānam pūrvīr abhi vāvaśānās tiṣṭhan vatsasya mātaraḥ sanīḍāḥ /
ṚV, 10, 132, 6.1 yuvor hi mātāditir vicetasā dyaur na bhūmiḥ payasā pupūtani /
ṚV, 10, 140, 2.2 putro mātarā vicarann upāvasi pṛṇakṣi rodasī ubhe //
ṚV, 10, 146, 6.2 prāham mṛgāṇām mātaram araṇyānim aśaṃsiṣam //
ṚV, 10, 176, 1.2 kṣāmā ye viśvadhāyaso 'śnan dhenuṃ na mātaram //
ṚV, 10, 189, 1.1 āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ /
Ṛgvedakhilāni
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 2, 6, 11.2 śriyaṃ vāsaya me kule mātaraṃ padmamālinīm //
ṚVKh, 2, 6, 12.2 ni ca devīm mātaraṃ śriyaṃ vāsaya me kule //
ṚVKh, 2, 11, 2.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhivibudhyatām iyam //
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
Ṛgvidhāna
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
Arthaśāstra
ArthaŚ, 1, 17, 17.1 tasmān mātṛbandhuṣu vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 19.1 tena hi dhvajenāditikauśikavad asya mātṛbāndhavā bhikṣeran //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 1, 18, 11.1 mātuḥ parijanopagraheṇa vā ceṣṭeta //
ArthaŚ, 1, 18, 12.3 aparuddhaṃ tu mukhyaputrāpasarpāḥ pratipādyānayeyuḥ mātā vā pratigṛhītā //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 4, 12, 26.1 gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ //
Avadānaśataka
AvŚat, 3, 3.7 mātā kalyā bhavati ṛtumatī /
AvŚat, 3, 3.15 pañcāveṇikā dharmā ekatye paṇḍitajātīye mātṛgrāme /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Aṣṭasāhasrikā
ASāh, 1, 34.5 sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 7, 1.25 svalakṣaṇaśūnyatāmupādāya mātā bhagavan bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
ASāh, 12, 1.11 tatkasya hetoḥ eṣā hi mātā janayitrī tathāgatānāmarhatāṃ samyaksaṃbuddhānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 70.0 pitā mātrā //
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Aṣṭādhyāyī, 8, 3, 84.0 mātṛpitṛbhyāṃ svasā //
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
BCar, 2, 19.2 mātṛṣvasā mātṛsamaprabhāvā saṃvardhayām ātmajavad babhūva //
BCar, 6, 32.1 saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram /
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
Carakasaṃhitā
Ca, Sū., 11, 6.3 mātaraṃ pitaraṃ caike manyante janmakāraṇam /
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 20.1 māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca /
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 6.1 mātṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 6.2 na hi māturvinā garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 6.3 yāni khalvasya garbhasya mātṛjāni yāni cāsya mātṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā tvak ca lohitaṃ ca māṃsaṃ ca medaśca nābhiśca hṛdayaṃ ca kloma ca yakṛcca plīhā ca vṛkkau ca bastiśca purīṣādhānaṃ cāmāśayaśca pakvāśayaścottaragudaṃ cādharagudaṃ ca kṣudrāntraṃ ca sthūlāntraṃ ca vapā ca vapāvahanaṃ ceti //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 4, 4.2 tasya ye ye 'vayavā yato yataḥ sambhavataḥ sambhavanti tān vibhajya mātṛjādīnavayavān pṛthak pṛthaguktamagre //
Ca, Śār., 4, 12.1 tatrāsya kecidaṅgāvayavā mātṛjādīnavayavān vibhajya pūrvamuktā yathāvat /
Ca, Śār., 4, 12.3 mātṛjādayo 'pyasya mahābhūtavikārā eva /
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 15.2 mātṛjaṃ cāsya hṛdayaṃ mātṛhṛdayenābhisaṃbaddhaṃ bhavati rasavāhinībhiḥ saṃvāhinībhiḥ tasmāttayostābhirbhaktiḥ saṃspandate /
Ca, Śār., 4, 15.5 samānayogakṣemā hi tadā bhavati garbheṇa keṣucidartheṣu mātā /
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 27.1 mātrādīnāṃ khalu garbhakarāṇāṃ bhāvānāṃ saṃpadastathā vṛttasya sauṣṭhavānmātṛtaścaivopasnehopasvedābhyāṃ kālapariṇāmāt svabhāvasaṃsiddheśca kukṣau vṛddhiṃ prāpnoti //
Ca, Śār., 4, 28.1 mātrādīnāmeva tu khalu garbhakarāṇāṃ bhāvānāṃ vyāpattinimittam asya ā janma bhavati //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 6, 23.1 vyapagatapipāsābubhukṣastu khalu garbhaḥ paratantravṛttir mātaramāśritya vartayatyupasnehopasvedābhyāṃ garbhāśaye sadasadbhūtāṅgāvayavaḥ tadanantaraṃ hyasya kaścil lomakūpāyanair upasnehaḥ kaścin nābhināḍyayanaiḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.4 sa tenāhāreṇopaṣṭabdhaḥ paratantravṛttirmātaramāśritya vartayatyantargataḥ //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Cik., 3, 310.2 somaṃ sānucaraṃ devaṃ samātṛgaṇamīśvaram //
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Garbhopaniṣat
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
Lalitavistara
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 11.2 ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 28.50 mātṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 3, 31.1 atha khalu te bodhisattvāste ca devaputrā bodhisattvasyāntikādimāmevaṃrūpāṃ kulapariśuddhiṃ mātṛpariśuddhiṃ ca śrutvā cintāmanaskārā abhūvan /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 33.2 yadbodhisattve pratirūpajanme mātā pitā kutra ca śuddhabhāvāḥ //
LalVis, 3, 44.1 jātīśatāṃ pañcamanūnakāri sā bodhisattvasya babhūva mātā /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 35.5 sarve ca te deveśvarā ekaikamevaṃ saṃjānīte sma mamaiva gṛhe bodhisattvamātā prativasati nānyatreti //
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.3 tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.5 bodhisattvasya mātā ca nidhyāya sthitā paśyati sma kukṣigataṃ bodhisattvam /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.9 tṛtīyaṃ ratnakūṭāgāramavabhāsya sarvāvantaṃ māturātmabhāvamavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 55.9 mātaraṃ ca na bādhate sma /
LalVis, 6, 55.11 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma /
LalVis, 6, 55.14 punaraparaṃ yadā bodhisattvasya keciddarśanāyāgacchanti sma striyo vā puruṣo vā dārako vā dārikā vā tān bodhisattvaḥ pūrvatarameva pratisaṃmodayate sma paścādbodhisattvasya mātā //
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 56.3 atha tarhi bodhisattva eva tāvat pūrvataraṃ pratisaṃmodate sma paścādbodhisattvamātā //
LalVis, 6, 57.9 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhā bodhisattvamātā bhavati sma /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 58.5 mātaraṃ ca na bādhate sma /
LalVis, 6, 58.7 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya prakrāmanti sma //
LalVis, 6, 59.13 mātaraṃ ca na bādhate sma /
LalVis, 6, 59.15 te bodhisattvaṃ bodhisattvamātaraṃ ca tripradakṣiṇīkṛtya punareva prakrāmanti sma /
LalVis, 6, 61.9 pañcaśikṣāpadasamādattā khalu punaḥ śīlavatī daśakuśalakarmapathe pratiṣṭhitā tasmin samaye bodhisattvamātā bhavati sma /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 6, 63.1 evaṃrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 7, 28.1 evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 70.3 pañcāpsaraḥsahasrāṇi divyagandhaparivāsitatailaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.4 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.5 pañcāpsaraḥsahasrāṇi divyagandhodakaparipūrṇaghaṭāparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.6 pañcāpsaraḥsahasrāṇi divyānulepanaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.7 pañcāpsaraḥsahasrāṇi divyadārakācīvaraparigṛhītāni bodhisatvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.8 pañcāpsaraḥsahasrāṇi divyadārakābharaṇaparigṛhītāni bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 70.9 pañcāpsaraḥsahasrāṇi divyatūryasaṃgītisaṃprabhaṇitena bodhisattvamātaramupasaṃkramya sujātajāte tāmaklāntakāyatāṃ ca paripṛcchanti sma /
LalVis, 7, 82.1 iti hi bhikṣavaḥ saptarātrajātasya bodhisattvasya mātā māyādevī kālamakarot /
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
LalVis, 7, 85.8 atha ca punariyaṃ mahāprajāpatī gautamī kumārasya mātṛsvasā /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.3 tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata //
Mahābhārata
MBh, 1, 1, 54.6 mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ //
MBh, 1, 1, 70.1 mātror abhyupapattiśca dharmopaniṣadaṃ prati /
MBh, 1, 1, 71.1 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ /
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 3, 3.1 taṃ mātā rorūyamāṇam uvāca /
MBh, 1, 3, 4.1 sa evam ukto mātaraṃ pratyuvāca /
MBh, 1, 3, 5.1 taṃ mātā pratyuvāca /
MBh, 1, 3, 7.1 tacchrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upāste //
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 1, 3, 70.2 sadyo jāto mātaram atti garbhas tāvaśvinau muñcatho jīvase gāḥ //
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 9, 3.5 pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me /
MBh, 1, 13, 35.2 mātrā hi bhujagāḥ śaptāḥ pūrvaṃ brahmavidāṃ vara /
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 14, 17.1 yo 'ham evaṃ kṛto mātastvayā lobhaparītayā /
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 14, 19.1 yadyenam api mātastvaṃ mām ivāṇḍavibhedanāt /
MBh, 1, 18, 11.3 yuktaṃ mātrā kṛtaṃ teṣāṃ parapīḍopasarpiṇām /
MBh, 1, 18, 11.9 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa /
MBh, 1, 18, 11.16 mātaraṃ paramaprītastadā bhujagasattamaḥ /
MBh, 1, 20, 1.3 niḥsnehā vai dahen mātā asaṃprāptamanorathā /
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 21, 5.1 tataḥ suparṇamātā tām avahat sarpamātaram /
MBh, 1, 21, 5.1 tataḥ suparṇamātā tām avahat sarpamātaram /
MBh, 1, 21, 5.2 pannagān garuḍaścāpi mātur vacanacoditaḥ //
MBh, 1, 22, 5.5 rāmaṇīyakam āgacchan mātrā saha bhujaṃgamāḥ //
MBh, 1, 23, 8.1 sa vicintyābravīt pakṣī mātaraṃ vinatāṃ tadā /
MBh, 1, 23, 8.2 kiṃ kāraṇaṃ mayā mātaḥ kartavyaṃ sarpabhāṣitam /
MBh, 1, 23, 10.2 tasmiṃstu kathite mātrā kāraṇe gaganecaraḥ /
MBh, 1, 24, 1.2 ityukto garuḍaḥ sarpaistato mātaram abravīt /
MBh, 1, 24, 5.3 tan me kāraṇato mātaḥ pṛcchato vaktum arhasi /
MBh, 1, 24, 5.4 kiṃrūpo brāhmaṇo mātaḥ kiṃśīlaḥ kiṃparākramaḥ /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 25, 7.10 mātā me kuśalā śaśvat tathā bhrātā tathā hyaham /
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 25, 8.1 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai /
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 1, 30, 15.1 ājagāma tatastūrṇaṃ suparṇo mātur antikam /
MBh, 1, 30, 15.6 praśādhi kim ato mātaḥ kariṣyāmi śubhavrate /
MBh, 1, 30, 17.1 adāsī caiva māteyam adyaprabhṛti cāstu me /
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 31, 1.2 bhujaṃgamānāṃ śāpasya mātrā caiva sutena ca /
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 14.3 śāpāt tasmān mahāghorād uktān mātrā mahābala //
MBh, 1, 33, 1.2 mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ /
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 33, 4.4 mātṛśāpavimokṣārthaṃ na śeṣo labdhavān varam //
MBh, 1, 33, 6.2 śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā /
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 43, 34.1 mātṛśāpābhibhūtānāṃ jñātīnāṃ mama sattama /
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 49, 5.1 bhujagānām aśeṣāṇāṃ mātā kadrūr iti śrutiḥ /
MBh, 1, 49, 12.2 abhiśāpaḥ sa mātrāsya bhagavan na bhaved iti /
MBh, 1, 49, 17.2 evam uktastathetyuktvā so 'stīko mātaraṃ tadā /
MBh, 1, 51, 20.3 satraṃ te viramatvetat svasti mātṛkulasya naḥ //
MBh, 1, 52, 4.3 avaśān mātṛvāgdaṇḍapīḍitān kṛpaṇān hutān //
MBh, 1, 53, 17.1 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam /
MBh, 1, 55, 20.2 brahmarūpadharā bhūtvā mātrā saha paraṃtapāḥ //
MBh, 1, 55, 21.9 nyavasanta mahātmāno mātrā saha paraṃtapāḥ /
MBh, 1, 55, 21.14 prādravan bhayasaṃvignā mātrā saha paraṃtapāḥ /
MBh, 1, 55, 21.21 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane /
MBh, 1, 57, 68.21 sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 69.10 spṛṣṭamātre tu nirbhartsya mātaraṃ vākyam abravīt /
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 57, 69.19 dhāraṇād duḥkhasahanāt tayor mātā garīyasī /
MBh, 1, 57, 69.36 tasmāt svamātaraṃ snehāt prabravīhi tapodhana /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 57, 69.49 evam uktastataḥ snehād vyāso mātaram abravīt /
MBh, 1, 57, 70.1 sa mātaram upasthāya tapasyeva mano dadhe /
MBh, 1, 57, 94.2 duryodhanasya mātā ca jajñāte 'rthavidāvubhau //
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 60, 66.3 vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
MBh, 1, 61, 78.3 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata /
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 1, 68, 9.29 tasyāgramahiṣī caiṣā tava mātā śucivratā /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.8 kiṃ cirāyasi mātastvaṃ gamiṣyāmo nṛpālayam /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 68, 47.2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram /
MBh, 1, 68, 47.2 tasmād bhāryāṃ naraḥ paśyen mātṛvat putramātaram /
MBh, 1, 68, 68.7 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ //
MBh, 1, 69, 4.6 apsarassu mṛgīṇāṃ ca mātṛdoṣo na vidyate //
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 69, 43.5 sa mātaram upasthāya rathantaryām abhāṣata /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 71, 50.4 taṃ manye 'haṃ pitaraṃ mātaraṃ ca /
MBh, 1, 78, 15.2 śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ /
MBh, 1, 80, 18.2 sa putraḥ putravad yaśca vartate pitṛmātṛṣu /
MBh, 1, 82, 5.7 mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam /
MBh, 1, 88, 12.26 tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm /
MBh, 1, 89, 17.3 tatastān mātaraḥ kruddhāḥ putrān ninyur yamakṣayam //
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 94, 91.2 adhiroha rathaṃ mātar gacchāvaḥ svagṛhān iti //
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 97, 1.5 mātā satyavatī bhīṣmam uvāca vadatāṃ varam //
MBh, 1, 97, 2.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī /
MBh, 1, 97, 12.1 tathocyamāno mātrā ca suhṛdbhiśca paraṃtapaḥ /
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 97, 19.2 mātā satyavatī bhīṣmam uvāca tadanantaram //
MBh, 1, 98, 33.2 etacchrutvā tvam apyatra mātaḥ kuru yathepsitam //
MBh, 1, 99, 1.3 vakṣyāmi niyataṃ mātastan me nigadataḥ śṛṇu //
MBh, 1, 99, 3.10 mātā satyavatī bhīṣmaṃ punar evābhyabhāṣata /
MBh, 1, 99, 3.21 asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ /
MBh, 1, 99, 4.4 evam uktvā tato bhīṣmaṃ taṃ mātā pratyabhāṣata /
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 99, 22.1 sa vedān vibruvan dhīmān mātur vijñāya cintitam /
MBh, 1, 99, 24.2 mātaraṃ pūrvajaḥ putro vyāso vacanam abravīt //
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 100, 6.1 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā /
MBh, 1, 100, 7.1 tato niṣkrāntam āsādya mātā putram athābravīt /
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 7.3 ityuktaḥ so 'bravīn mātaḥ kumāro mātṛdoṣataḥ /
MBh, 1, 100, 8.1 niśamya tad vaco mātur vyāsaḥ paramabuddhimān /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 100, 11.1 tasya tad vacanaṃ śrutvā mātā putram athābravīt /
MBh, 1, 100, 19.4 śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām /
MBh, 1, 100, 19.5 tam uvāca tato mātā apyatra bhavitā śubhaḥ /
MBh, 1, 100, 19.8 pāṇḍutvaṃ varṇatastasya mātṛdoṣād bhaviṣyati //
MBh, 1, 100, 20.1 taṃ mātā punar evānyam ekaṃ putram ayācata /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.5 ityuktvā mātaraṃ tatra so 'bhivādya jagāma ha /
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 29.1 sa dharmasyānṛṇo bhūtvā punar mātrā sametya ca /
MBh, 1, 100, 30.6 nāham asmi punar yoktuṃ śakto mātaḥ sutaṃ prati //
MBh, 1, 103, 8.2 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ /
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 106, 1.3 bhīṣmāya satyavatyai ca mātre copajahāra saḥ //
MBh, 1, 106, 4.1 nananda mātā kausalyā tam apratimatejasam /
MBh, 1, 113, 11.1 śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ /
MBh, 1, 113, 12.2 mātaraṃ tāṃ tathā dṛṣṭvā nīyamānāṃ balād iva /
MBh, 1, 113, 12.4 saṃgṛhya mātaraṃ haste śvetaketur abhāṣata /
MBh, 1, 113, 12.5 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām /
MBh, 1, 113, 12.8 tasya patnī damopetā mama mātā viśeṣataḥ /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 12.18 ekayā prajayā pitror mātaraṃ te dadāmyaham /
MBh, 1, 113, 13.2 saṃgṛhya mātaraṃ haste /
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 1, 117, 30.2 kriyābhir anugṛhyantāṃ saha mātrā paraṃtapāḥ //
MBh, 1, 118, 1.3 bhīṣmaprabhṛtayo mātrā jagṛhustān sutān saha //
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 119, 38.39 so 'bhyupetya tadā pārtho mātaraṃ bhrātṛvatsalaḥ /
MBh, 1, 119, 38.41 kva gato bhavitā mātar neha paśyāmi taṃ śubhe /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 119, 38.91 taiścāpi sampariṣvaktaḥ saha mātrā nararṣabhaiḥ /
MBh, 1, 119, 43.102 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ /
MBh, 1, 119, 43.102 upagamya tataḥ pārthā mātaraṃ mātṛvatsalāḥ /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 129, 18.57 suvisrabdhān pāṇḍusutān saha mātrā vivāsaya /
MBh, 1, 130, 20.1 sa viśrabdhaḥ pāṇḍuputrān saha mātrā vivāsaya /
MBh, 1, 133, 4.1 sarvā mātṝstathāpṛṣṭvā kṛtvā caiva pradakṣiṇam /
MBh, 1, 135, 5.1 mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ /
MBh, 1, 136, 9.6 suraṅgāṃ viviśustūrṇaṃ mātrā sārdham ariṃdamāḥ /
MBh, 1, 136, 15.1 pāṇḍavāścāpi te rājan mātrā saha suduḥkhitāḥ /
MBh, 1, 136, 16.2 na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ //
MBh, 1, 136, 17.2 jagāma bhrātṝn ādāya sarvān mātaram eva ca //
MBh, 1, 136, 18.5 bilān nirgatya sahasā bhrātṝn mātaram eva ca /
MBh, 1, 136, 19.25 atha tān vyathitān dṛṣṭvā saha mātrā narottamān /
MBh, 1, 137, 11.2 teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ //
MBh, 1, 137, 16.15 mātrā saheti tāñ śrutvā vilalāpa ruroda ca /
MBh, 1, 137, 16.18 mātrā saha kumārāste sarve tatraiva saṃsthitāḥ /
MBh, 1, 137, 16.28 saha mātrā tu kauravyaḥ kathaṃ kālavaśaṃ gataḥ /
MBh, 1, 137, 16.78 nirgatāḥ pāṇḍavā rājan mātrā saha paraṃtapāḥ /
MBh, 1, 137, 17.2 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ /
MBh, 1, 138, 4.3 mātaraṃ ca vahan bhrātṝn aśrameṇa samīrajaḥ /
MBh, 1, 138, 5.1 kṛcchreṇa mātaraṃ tvekāṃ sukumārīṃ yaśasvinīm /
MBh, 1, 138, 8.6 mātā satī pāṇḍavānāṃ pañcānāṃ madhyataḥ sthitā /
MBh, 1, 138, 8.8 tacchrutvā bhīmasenasya mātṛsnehāt prajalpitam /
MBh, 1, 138, 14.1 gavyūtimātrād āgatya tvarito mātaraṃ prati /
MBh, 1, 138, 14.3 bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat /
MBh, 1, 138, 14.6 sa suptāṃ mātaraṃ dṛṣṭvā bhrātṝṃśca vasudhātale /
MBh, 1, 139, 27.2 mātaraṃ bhrātaraṃ jyeṣṭhaṃ kaniṣṭhān aparān imān /
MBh, 1, 139, 28.2 mātaraṃ ca naro gacchet kāmārta iva madvidhaḥ /
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 139, 30.2 sukhasuptān vane bhrātṝn mātaraṃ caiva rākṣasi /
MBh, 1, 140, 6.1 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa /
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 141, 24.2 saha mātrā tu dadṛśur hiḍimbām agrataḥ sthitām //
MBh, 1, 142, 19.2 nakulaḥ sahadevaśca mātaraṃ gopayiṣyataḥ //
MBh, 1, 142, 34.1 tataḥ sarve tathetyuktvā saha mātrā paraṃtapāḥ /
MBh, 1, 143, 27.15 ānīya vai svake gehe darśayāmāsa mātaram /
MBh, 1, 143, 34.2 mātuśca parameṣvāsastau ca nāmāsya cakratuḥ //
MBh, 1, 143, 35.1 ghaṭabhāsotkaca iti mātaraṃ so 'bhyabhāṣata /
MBh, 1, 144, 6.2 tasthuḥ prāñjalayaḥ sarve saha mātrā paraṃtapāḥ /
MBh, 1, 144, 7.4 vivāsitāśca mātrā vai pāpair durmantraṇaiḥ sadā //
MBh, 1, 145, 4.13 mātā ciragatān dṛṣṭvā śocantīti ca pāṇḍavāḥ /
MBh, 1, 145, 4.14 tvaramāṇā nivartante mātṛgauravayantritāḥ /
MBh, 1, 145, 4.18 bhikṣitvā dvijageheṣu cintayantaśca mātaram //
MBh, 1, 145, 5.2 sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak /
MBh, 1, 145, 6.1 ardhaṃ te bhuñjate vīrāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 145, 31.1 sahadharmacarīṃ dāntāṃ nityaṃ mātṛsamāṃ mama /
MBh, 1, 145, 32.1 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm /
MBh, 1, 146, 15.5 śikṣaye tat pitā mātā tat putraśca caritrataḥ //
MBh, 1, 147, 9.1 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam /
MBh, 1, 147, 10.1 tvayi tvaroge nirmukte mātā bhrātā ca me śiśuḥ /
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 147, 21.1 mā rodīstāta mā mātar mā svasastvam iti bruvan /
MBh, 1, 150, 2.2 rahaḥ samupaviśyaikastataḥ papraccha mātaram //
MBh, 1, 150, 10.2 bhoktum icchāmahe mātaḥ niḥsapatnā mahāmanaḥ /
MBh, 1, 150, 26.2 upapannam idaṃ mātastvayā yad buddhipūrvakam /
MBh, 1, 151, 25.64 bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane /
MBh, 1, 152, 7.4 mātṛbhrātṛsamakṣaṃ ca gatvā śayanam etya ca /
MBh, 1, 152, 19.15 tataḥ samprādravan pārthāḥ saha mātrā paraṃtapāḥ /
MBh, 1, 152, 19.19 mātrā sahaikacakrāyāṃ dīrghakālaṃ sahoṣitāḥ //
MBh, 1, 157, 16.7 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 157, 16.12 bhavanto no 'bhijānantu sahitān mātṛcāriṇaḥ /
MBh, 1, 157, 16.40 sahāsmābhir mahātmāno mātrā saha nivartsyatha /
MBh, 1, 158, 1.3 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ /
MBh, 1, 158, 6.1 sa dṛṣṭvā pāṇḍavāṃstatra saha mātrā paraṃtapān /
MBh, 1, 169, 5.2 mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa //
MBh, 1, 171, 5.2 ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe //
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 174, 9.1 mātṛṣaṣṭhāstu te tena guruṇā saṃgatāstadā /
MBh, 1, 175, 2.1 te prayātā naravyāghrā mātrā saha paraṃtapāḥ /
MBh, 1, 175, 4.3 bhavanto hi vijānantu sahitān mātṛcāriṇaḥ //
MBh, 1, 176, 29.23 mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām /
MBh, 1, 176, 29.26 mātā na mumude tasyāḥ patiḥ kīdṛg bhaviṣyati /
MBh, 1, 181, 37.1 teṣāṃ mātā bahuvidhaṃ vināśaṃ paryacintayat /
MBh, 1, 182, 6.1 muhūrtamātraṃ tvanucintya rājā yudhiṣṭhiro mātaram uttamaujāḥ /
MBh, 1, 183, 9.4 tatraivāsan pāṇḍavāścājaghanyā mātrā sārdhaṃ kṛṣṇayā cāpi vīrāḥ //
MBh, 1, 187, 22.3 evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate //
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.72 damayantyāśca mātuḥ sā viśeṣam adhikaṃ yayau /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 198, 4.1 kṣattar ānaya gacchaitān saha mātrā susatkṛtān /
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 201, 12.2 bhaginyo mātaro bhāryāstayoḥ parijanastathā //
MBh, 1, 212, 1.148 anujñātastu mātrā ca sodaryaistu dhanaṃjayaḥ /
MBh, 1, 212, 1.175 evam uktvā ca sā mātā bhadrāyāḥ priyakāminī /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 213, 20.19 vavande dhaumyam āsādya mātaraṃ ca dhanaṃjayaḥ /
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 218, 6.2 mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā //
MBh, 1, 220, 17.3 bālān sutān aṇḍagatān mātrā saha munir vane //
MBh, 1, 221, 2.1 niśāmya putrakān bālān mātā teṣāṃ tapasvinī /
MBh, 1, 221, 11.2 evaṃ bruvantīṃ śārṅgāste pratyūcur atha mātaram //
MBh, 1, 221, 12.1 sneham utsṛjya mātastvaṃ pata yatra na havyavāṭ /
MBh, 1, 221, 12.3 tvayi mātar vinaṣṭāyāṃ na naḥ syāt kulasaṃtatiḥ //
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 19.2 kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ //
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 1, 222, 4.1 niḥsaṃśayāt saṃśayito mṛtyur mātar viśiṣyate /
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 1, 224, 4.1 kathaṃ nvaśaktā trāṇāya mātā teṣāṃ tapasvinī /
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 2, 2, 23.14 āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm /
MBh, 2, 5, 46.2 samaśca nābhiśaṅkyaśca yathā mātā yathā pitā //
MBh, 2, 11, 29.3 prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ /
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 61, 78.1 mātā sudhanvanaścāpi śreyasī mātṛtastava /
MBh, 2, 65, 11.1 mātaraṃ caiva gāndhārīṃ māṃ ca tvadguṇakāṅkṣiṇam /
MBh, 3, 2, 78.1 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te /
MBh, 3, 3, 27.1 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ /
MBh, 3, 10, 7.2 gavāṃ mātā purā tāta tām indro 'nvakṛpāyata //
MBh, 3, 13, 85.1 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ /
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 13, 98.1 tataś ca prādravan sarve saha mātrā yaśasvinaḥ /
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 36, 14.1 nakulaḥ sahadevaśca vṛddhā mātā ca vīrasūḥ /
MBh, 3, 36, 15.2 aham eko 'bhisaṃtapto mātā ca prativindhyataḥ //
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 62, 21.2 tāṃ prāsādagatāpaśyad rājamātā janair vṛtām //
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 62, 37.1 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt /
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 62, 42.1 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate /
MBh, 3, 65, 33.1 atha cedipater mātā rājñaś cāntaḥpurāt tadā /
MBh, 3, 65, 34.1 tataḥ sudevam ānāyya rājamātā viśāṃ pate /
MBh, 3, 66, 11.1 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata /
MBh, 3, 66, 11.3 utsṛjya bāṣpaṃ śanakai rājamātedam abravīt //
MBh, 3, 66, 12.2 ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ /
MBh, 3, 66, 15.2 abhivādya mātur bhaginīm idaṃ vacanam abravīt //
MBh, 3, 66, 21.1 prasthāpayad rājamātā śrīmatā naravāhinā /
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 66, 26.2 viśrāntā mātaraṃ rājann idaṃ vacanam abravīt //
MBh, 3, 67, 1.2 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te /
MBh, 3, 68, 13.2 damayantī raho 'bhyetya mātaraṃ pratyabhāṣata //
MBh, 3, 68, 14.1 ayam artho na saṃvedyo bhīme mātaḥ kathaṃcana /
MBh, 3, 68, 20.2 abravīt saṃnidhau mātur duḥkhaśokasamanvitā //
MBh, 3, 74, 2.2 mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā //
MBh, 3, 74, 6.1 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha /
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 115, 23.2 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai /
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 116, 14.1 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 127, 5.1 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate /
MBh, 3, 127, 7.1 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ /
MBh, 3, 127, 20.1 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ /
MBh, 3, 128, 2.3 mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ //
MBh, 3, 128, 3.2 taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare /
MBh, 3, 128, 5.1 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ /
MBh, 3, 132, 17.2 gṛhaṃ gatvā mātaraṃ rodamānaḥ papracchedaṃ kva nu tāto mameti //
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 145, 1.3 bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram //
MBh, 3, 145, 4.1 haiḍimbeya pariśrāntā tava mātāparājitā /
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 3, 176, 35.1 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm /
MBh, 3, 177, 2.1 kuntīmātaḥ katham imām āpadaṃ tvam avāptavān /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 196, 8.3 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai //
MBh, 3, 196, 15.1 mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate /
MBh, 3, 196, 15.2 duṣkaraṃ kurute mātā vivardhayati yā prajāḥ //
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 204, 4.2 draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me //
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 3, 212, 24.3 etā nadyastu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ //
MBh, 3, 213, 20.2 mama mātṛṣvaseyā tvaṃ mātā dākṣāyaṇī mama /
MBh, 3, 214, 6.2 mātaro māṃ pratīkṣante gamiṣyāmi hutāśana //
MBh, 3, 215, 16.1 sarvās tvadyābhigacchantu skandaṃ lokasya mātaraḥ /
MBh, 3, 215, 20.1 sa tu sampūjitas tena saha mātṛgaṇena ha /
MBh, 3, 215, 21.1 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā /
MBh, 3, 216, 1.2 grahāḥ sopagrahāścaiva ṛṣayo mātaras tathā /
MBh, 3, 216, 2.2 parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha //
MBh, 3, 217, 4.1 mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ /
MBh, 3, 217, 7.1 mātara ūcuḥ /
MBh, 3, 217, 7.2 bhavema sarvalokasya vayaṃ mātara uttamāḥ /
MBh, 3, 217, 9.1 tataḥ saṃkalpya putratve skandaṃ mātṛgaṇo 'gamat /
MBh, 3, 217, 9.3 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ //
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 217, 12.2 ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam //
MBh, 3, 219, 6.2 mātaro hi bhavatyo me suto vo 'ham aninditāḥ /
MBh, 3, 219, 14.2 atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt /
MBh, 3, 219, 14.3 vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ /
MBh, 3, 219, 14.4 icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ //
MBh, 3, 219, 15.2 mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ /
MBh, 3, 219, 16.1 mātara ūcuḥ /
MBh, 3, 219, 16.2 yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ /
MBh, 3, 219, 19.1 mātara ūcuḥ /
MBh, 3, 219, 19.2 icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ /
MBh, 3, 219, 21.1 mātara ūcuḥ /
MBh, 3, 219, 30.1 daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām /
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 219, 35.1 pādapānāṃ ca yā mātā karañjanilayā hi sā /
MBh, 3, 219, 38.1 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati /
MBh, 3, 219, 41.2 āryā mātā kumārasya pṛthakkāmārtham ijyate //
MBh, 3, 219, 43.1 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ /
MBh, 3, 220, 1.2 yadā skandena mātṝṇām evam etat priyaṃ kṛtam /
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 258, 8.1 rāmasya mātā kausalyā kaikeyī bharatasya tu /
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 275, 40.2 kausalyāmātar iṣṭāṃste varān adya dadāni kān //
MBh, 3, 277, 35.2 mṛte bhartari putraśca vācyo mātur arakṣitā //
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 3, 281, 81.2 anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām //
MBh, 3, 281, 83.1 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā /
MBh, 3, 281, 88.1 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila /
MBh, 3, 281, 89.2 mātā ca saṃśayaṃ prāptā matkṛte 'napakāriṇī //
MBh, 3, 281, 92.2 bhartāraṃ cāpyanugatāṃ mātaraṃ paridurbalām //
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 284, 32.1 kīrtirhi puruṣaṃ loke saṃjīvayati mātṛvat /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 287, 20.1 tathā preṣyeṣu sarveṣu mitrasambandhimātṛṣu /
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 8.2 pitā me dhriyate deva mātā cānye ca bāndhavāḥ /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 297, 42.2 mātā gurutarā bhūmeḥ pitā uccataraśca khāt /
MBh, 3, 297, 74.2 mātṛbhyāṃ samam icchāmi nakulo yakṣa jīvatu //
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 4, 3, 5.7 adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā /
MBh, 4, 3, 12.4 māteva paripālyā ca pūjyā jyeṣṭheva ca svasā //
MBh, 4, 4, 45.3 kuntīm ṛte mātaraṃ no viduraṃ ca mahāmatim //
MBh, 4, 5, 28.1 aśītiśatavarṣeyaṃ mātā na iti vādinaḥ /
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 4, 67, 20.5 abhimanyum upādāya saha mātrā paraṃtapāḥ //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 30, 30.1 vṛddhāḥ striyo yāśca guṇopapannā yā jñāyante saṃjaya mātarastāḥ /
MBh, 5, 32, 25.2 mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivad bhojanena //
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 70, 13.1 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ /
MBh, 5, 74, 7.2 acale cāpyanante ca pratiṣṭhe sarvamātarau //
MBh, 5, 81, 43.2 yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama //
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 93, 45.1 sa bhavānmātṛpitṛvad asmāsu pratipadyatām /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 97, 18.2 pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana //
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 122, 17.2 tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha //
MBh, 5, 123, 8.2 pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ //
MBh, 5, 126, 13.1 saha mātrā pradagdhuṃ tān bālakān vāraṇāvate /
MBh, 5, 126, 14.2 mātrā sahaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 128, 1.2 tat tu vākyam anādṛtya so 'rthavanmātṛbhāṣitam /
MBh, 5, 131, 21.2 vidyāyām arthalābhe vā mātur uccāra eva saḥ //
MBh, 5, 131, 37.1 mātovāca /
MBh, 5, 133, 1.3 mama mātastvakaruṇe vairaprajñe hyamarṣaṇe //
MBh, 5, 133, 4.1 mātovāca /
MBh, 5, 133, 17.2 neyaṃ matistvayā vācyā mātaḥ putre viśeṣataḥ /
MBh, 5, 133, 18.1 mātovāca /
MBh, 5, 133, 22.1 mātovāca /
MBh, 5, 134, 1.1 mātovāca /
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 143, 7.2 yat tuṣyantyasya pitaro mātā cāpyekadarśinī //
MBh, 5, 144, 2.1 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru /
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 145, 18.2 tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham //
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 145, 32.1 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam /
MBh, 5, 145, 34.1 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca /
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 171, 1.2 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram /
MBh, 5, 171, 1.2 tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 174, 24.2 abravīt pitaraṃ mātuḥ sā tadā hotravāhanam //
MBh, 5, 175, 28.3 śarīrakartā mātur me sṛñjayo hotravāhanaḥ //
MBh, 5, 179, 3.1 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam /
MBh, 5, 179, 9.1 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ /
MBh, 5, 179, 22.2 mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam //
MBh, 5, 183, 15.2 mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām //
MBh, 5, 186, 27.2 bhāgīrathī ca me mātā raṇamadhyaṃ prapedire //
MBh, 5, 187, 12.2 praviśya nagaraṃ mātre satyavatyai nyavedayam /
MBh, 5, 187, 29.1 tām abravīt kauraveya mama mātā jalotthitā /
MBh, 5, 187, 36.2 mātā mama mahābhāgā smayamāneva bhāminī //
MBh, 5, 190, 2.1 tasya mātā mahārāja rājānaṃ varavarṇinī /
MBh, 5, 191, 12.2 pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ //
MBh, 5, 192, 1.2 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa /
MBh, 5, 192, 28.2 tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me //
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, 10, 74.1 pitā mātā ca putraśca khaṃ dyauśca narapuṃgava /
MBh, 6, BhaGī 9, 17.1 pitāhamasya jagato mātā dhātā pitāmahaḥ /
MBh, 6, 58, 27.1 mādrīputrau tu samare mātulaṃ mātṛnandanau /
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 6, 86, 12.1 mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat /
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 67, 45.1 tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt /
MBh, 7, 156, 13.1 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 27, 75.1 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ /
MBh, 8, 49, 58.1 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca /
MBh, 8, 51, 57.1 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 8, 63, 32.2 bhūmir viśālā pārthasya mātā putrasya bhārata //
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 9, 23, 35.2 tathā mātā hitaṃ vākyaṃ bhāṣamāṇā hitaiṣiṇī /
MBh, 9, 43, 12.1 tāsāṃ viditvā bhāvaṃ taṃ mātṝṇāṃ bhagavān prabhuḥ /
MBh, 9, 43, 29.1 saptamātṛgaṇāścaiva samājagmur viśāṃ pate /
MBh, 9, 44, 12.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
MBh, 9, 45, 1.2 śṛṇu mātṛgaṇān rājan kumārānucarān imān /
MBh, 9, 45, 2.1 yaśasvinīnāṃ mātṝṇāṃ śṛṇu nāmāni bhārata /
MBh, 9, 47, 56.2 kā tasyā bhagavanmātā kva saṃvṛddhā ca śobhanā /
MBh, 9, 59, 44.1 diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ /
MBh, 9, 60, 42.2 pradīpitā jatugṛhe mātrā saha sudurmate //
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 9, 63, 37.1 nūnaṃ lakṣmaṇamātāpi hataputrā hateśvarā /
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 10, 8, 115.1 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ /
MBh, 10, 10, 26.2 gacchānayainām iha mandabhāgyāṃ samātṛpakṣām iti rājaputrīm //
MBh, 11, 13, 8.2 śivam āśāssva me mātar yudhyamānasya śatrubhiḥ //
MBh, 11, 15, 8.2 gāndhārī vigatakrodhā sāntvayāmāsa mātṛvat //
MBh, 11, 15, 9.1 tayā te samanujñātā mātaraṃ vīramātaram /
MBh, 11, 15, 9.1 tayā te samanujñātā mātaraṃ vīramātaram /
MBh, 11, 17, 23.2 rukmavedīnibhāṃ paśya kṛṣṇa lakṣmaṇamātaram //
MBh, 11, 18, 6.1 dṛṣṭvā me pārthivasutām etāṃ lakṣmaṇamātaram /
MBh, 11, 21, 10.1 paśya karṇasya patnīṃ tvaṃ vṛṣasenasya mātaram /
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 24, 3.1 asau tu bhūriśravaso mātā śokapariplutā /
MBh, 11, 27, 12.1 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam /
MBh, 11, 27, 13.2 uvāca mātaraṃ vīro niḥśvasann iva pannagaḥ //
MBh, 12, 1, 23.2 sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ //
MBh, 12, 1, 27.2 atipaścād idaṃ mātaryavocad iti naḥ śrutam //
MBh, 12, 1, 32.1 so 'bravīnmātaraṃ dhīmān vepamānaḥ kṛtāñjaliḥ /
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 6, 9.1 ityukto dharmarājastu mātrā bāṣpākulekṣaṇaḥ /
MBh, 12, 13, 12.1 bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ /
MBh, 12, 28, 38.1 mātṛpitṛsahasrāṇi putradāraśatāni ca /
MBh, 12, 31, 38.1 tatastā mātarastasya rudantyaḥ śokakarśitāḥ /
MBh, 12, 31, 42.2 cittaṃ prasādayāmāsa pitur mātuśca vīryavān //
MBh, 12, 49, 9.2 upayojyaścarur ayaṃ tvayā mātrāpyayaṃ tava //
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 49, 15.1 mātā tu tasyāḥ kaunteya duhitre svaṃ caruṃ dadau /
MBh, 12, 49, 18.1 mātrāsi vyaṃsitā bhadre caruvyatyāsahetunā /
MBh, 12, 49, 22.3 ugrakarmā bhavet putraścarur mātā ca kāraṇam //
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 70, 30.2 samyaṅ nītā daṇḍanītir yathā mātā yathā pitā //
MBh, 12, 72, 19.2 nityaṃ svebhyaḥ parebhyaśca tṛptā mātā yathā payaḥ //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 109, 16.2 gurutvenābhibhavati nāsti mātṛsamo guruḥ /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 109, 22.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 133, 12.2 pālayāsmān yathānyāyaṃ yathā mātā yathā pitā //
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 137, 101.1 saṃbhāvayati māteva dīnam abhyavapadyate /
MBh, 12, 142, 16.1 yo hi kaścid dvijaṃ hanyād gāṃ vā lokasya mātaram /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 155, 9.1 na duṣkarataraṃ dānānnātimātaram āśramaḥ /
MBh, 12, 159, 57.1 tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā /
MBh, 12, 164, 2.2 bhoḥ kaśyapasya putro 'haṃ mātā dākṣāyaṇī ca me /
MBh, 12, 174, 16.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 235, 17.1 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau /
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 12, 253, 33.2 tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ //
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 254, 46.2 gāṃ mātaraṃ cāpyavadhīr vṛṣabhaṃ ca prajāpatim /
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 258, 11.1 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet /
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 258, 27.2 rakṣatyeva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ //
MBh, 12, 258, 28.2 tadā śūnyaṃ jagat tasya yadā mātrā viyujyate //
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.1 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ /
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 29.2 nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā //
MBh, 12, 258, 31.1 śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram /
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 258, 33.1 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ /
MBh, 12, 258, 33.1 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ /
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 39.1 yāvannārīṃ mātaraṃ ca gaurave cādhike sthitām /
MBh, 12, 258, 40.2 martyānāṃ devatānāṃ ca snehād abhyeti mātaram //
MBh, 12, 258, 52.1 trāhi māṃ mātaraṃ caiva tapo yaccārjitaṃ mayā /
MBh, 12, 258, 54.1 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritaḥ /
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 261, 6.1 yathā mātaram āśritya sarve jīvanti jantavaḥ /
MBh, 12, 277, 17.1 bhojanācchādane caiva mātrā pitrā ca saṃgraham /
MBh, 12, 281, 22.1 agnir ātmā ca mātā ca pitā janayitā tathā /
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 293, 16.1 ye guṇāḥ puruṣasyeha ye ca mātṛguṇāstathā /
MBh, 12, 293, 17.1 tvaṅ māṃsaṃ śoṇitaṃ caiva mātṛjānyapi śuśruma /
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 326, 52.2 vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm //
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 329, 11.1 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ /
MBh, 12, 329, 18.1 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpamātaraṃ svasāram asurā varam ayācanta /
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 12, 329, 21.1 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasyabhavat /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 24.2 gāścaiva dvijamukhyāṃśca pṛthivīṃ mātaraṃ tathā /
MBh, 12, 342, 12.1 mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ /
MBh, 13, 4, 22.1 mātre tat sarvam ācakhyau sā kanyā rājasattamam /
MBh, 13, 4, 22.2 atha tām abravīnmātā sutāṃ kiṃcid avāṅmukhīm //
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 29.1 tataḥ satyavatī hṛṣṭā mātaraṃ pratyabhāṣata /
MBh, 13, 4, 30.1 tām uvāca tato mātā sutāṃ satyavatīṃ tadā /
MBh, 13, 4, 32.2 yadi pramāṇaṃ vacanaṃ mama mātur anindite //
MBh, 13, 4, 34.1 tathā ca kṛtavatyau te mātā satyavatī ca sā /
MBh, 13, 4, 39.1 vyatyāsastu kṛto yasmāt tvayā mātrā tathaiva ca /
MBh, 13, 4, 39.2 tasmāt sā brāhmaṇaśreṣṭhaṃ mātā te janayiṣyati //
MBh, 13, 4, 40.2 na hi te tat kṛtaṃ sādhu mātṛsnehena bhāmini //
MBh, 13, 7, 22.1 yathā dhenusahasreṣu vatso vindati mātaram /
MBh, 13, 7, 25.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā /
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 14, 81.1 tato mām abravīnmātā duḥkhaśokasamanvitā /
MBh, 13, 15, 23.2 devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ //
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 18, 38.3 abravīnmāṃ tato mātā duḥkhitā rudatī bhṛśam //
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 24, 91.1 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ /
MBh, 13, 27, 49.1 upāsate yathā bālā mātaraṃ kṣudhayārditāḥ /
MBh, 13, 27, 74.1 mātrā pitrā sutair dārair viyuktasya dhanena vā /
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 28, 14.1 brūhi rāsabhi kalyāṇi mātā me yena dūṣitā /
MBh, 13, 34, 20.2 mātaraṃ sarvabhūtānāṃ pṛcche tvā saṃśayaṃ śubhe /
MBh, 13, 43, 19.1 striyaḥ sādhvyo mahābhāgāḥ saṃmatā lokamātaraḥ /
MBh, 13, 44, 17.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
MBh, 13, 48, 14.2 mātṛjātyāṃ prasūyante pravarā hīnayoniṣu //
MBh, 13, 48, 29.1 ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt /
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 49, 25.2 saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye //
MBh, 13, 49, 25.2 saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye //
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 61, 89.1 nāsti bhūmisamaṃ dānaṃ nāsti mātṛsamo guruḥ /
MBh, 13, 68, 6.3 mātaraḥ sarvabhūtānāṃ gāvaḥ sarvasukhapradāḥ //
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 74, 26.2 mātṛśuśrūṣayā śūrā bhaikṣyaśūrāstathāpare //
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 78, 6.1 uttasthuḥ siddhikāmāstā bhūtabhavyasya mātaraḥ /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 79, 12.1 surūpā bahurūpāśca viśvarūpāśca mātaraḥ /
MBh, 13, 79, 15.2 tāṃ dhenuṃ śirasā vande bhūtabhavyasya mātaram //
MBh, 13, 80, 31.1 surūpā bahurūpāśca viśvarūpāśca mātaraḥ /
MBh, 13, 83, 12.2 mātā me jāhnavī caiva sāhāyyam akarot tadā //
MBh, 13, 85, 7.1 devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ /
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 105, 17.2 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti /
MBh, 13, 107, 123.2 samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 108, 15.1 gauraveṇābhibhavati nāsti mātṛsamo guruḥ /
MBh, 13, 108, 15.2 mātā garīyasī yacca tenaitāṃ manyate janaḥ //
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 108, 19.1 jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha /
MBh, 13, 109, 62.1 nāsti vedāt paraṃ śāstraṃ nāsti mātṛsamo guruḥ /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 117, 40.2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MBh, 13, 118, 26.2 mātā ca pūjitā vṛddhā brāhmaṇaścārcito mayā //
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 132, 11.1 mātṛvat svasṛvaccaiva nityaṃ duhitṛvacca ye /
MBh, 13, 143, 32.2 prajāpatir devamātāditiśca sarve kṛṣṇād ṛṣayaścaiva sapta //
MBh, 13, 144, 23.1 sa dadarśa tadābhyāśe mātaraṃ te śubhānanām /
MBh, 13, 144, 43.1 tava mātaram ityuktvā tato māṃ punar abravīt /
MBh, 13, 144, 46.1 etad vratam ahaṃ kṛtvā mātrā te saha putraka /
MBh, 13, 153, 9.2 mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃśca puruṣarṣabhaḥ //
MBh, 14, 8, 19.2 vṛṣāya mātṛbhaktāya senānye madhyamāya ca //
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //
MBh, 14, 16, 32.1 mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ /
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 55, 28.3 ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava //
MBh, 14, 58, 18.2 abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā //
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 60, 10.1 kim abravīt tvā saṃgrāme subhadrāṃ mātaraṃ prati /
MBh, 14, 78, 11.1 ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām /
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
MBh, 14, 78, 39.2 maṇipūrapater mātā dadarśa nihataṃ patim //
MBh, 14, 80, 2.2 mātaraṃ tām athālokya raṇabhūmāvathābravīt //
MBh, 14, 80, 3.1 ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā /
MBh, 14, 80, 6.2 yatra nāhaṃ na me mātā viprayujyeta jīvitāt //
MBh, 14, 80, 15.1 sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani /
MBh, 14, 80, 17.2 tvaṃ ca mātar yathā satyaṃ bravīmi bhujagottame //
MBh, 14, 81, 1.3 pitṛśokasamāviṣṭe saha mātrā paraṃtapa //
MBh, 14, 81, 17.1 dadarśa cāvidūre 'sya mātaraṃ śokakarśitām /
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 14, 82, 24.2 tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa //
MBh, 14, 85, 22.1 gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca /
MBh, 14, 89, 25.2 mātṛbhyāṃ sahito dhīmān kurūn abhyājagāma ha //
MBh, 14, 93, 25.1 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ /
MBh, 15, 5, 14.1 bhadraṃ te yādavīmātar vākyaṃ cedaṃ nibodha me /
MBh, 15, 6, 6.1 bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ /
MBh, 15, 15, 7.2 ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat //
MBh, 15, 22, 7.1 so 'bravīnmātaraṃ kuntīm upetya bharatarṣabha /
MBh, 15, 22, 18.2 uvāca mātaraṃ dīnaścintāśokaparāyaṇaḥ //
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 15, 28, 1.3 babhūvuḥ pāṇḍavā rājanmātṛśokena cārditāḥ //
MBh, 15, 28, 8.2 śocanto mātaraṃ vṛddhām ūṣur nāticiraṃ pure //
MBh, 15, 29, 1.2 evaṃ te puruṣavyāghrāḥ pāṇḍavā mātṛnandanāḥ /
MBh, 15, 29, 1.3 smaranto mātaraṃ vīrā babhūvur bhṛśaduḥkhitāḥ //
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 31, 14.2 upatasthur mahātmāno mātaraṃ ca yathāvidhi //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 15, 33, 12.1 iyaṃ ca mātā jyeṣṭhā me vītavātādhvakarśitā /
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 34, 17.1 mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām /
MBh, 15, 37, 16.2 apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ //
MBh, 15, 41, 3.1 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha /
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
MBh, 15, 44, 24.2 bhavantam aham anviṣye mātarau ca yatavrate //
MBh, 15, 44, 37.1 notsahe 'haṃ parityaktuṃ mātaraṃ pārthivarṣabha /
MBh, 15, 44, 38.2 pādaśuśrūṣaṇe yukto rājño mātrostathānayoḥ //
MBh, 15, 44, 43.1 te mātrā samanujñātā rājñā ca kurupuṃgavāḥ /
MBh, 15, 45, 21.3 asamartho 'pasaraṇe sukṛśau mātarau ca te //
MBh, 15, 45, 41.2 ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ /
MBh, 15, 46, 12.1 yatrādahat sa bhagavānmātaraṃ savyasācinaḥ /
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //
MBh, 15, 47, 20.2 dadau rājā samuddiśya tayor mātror mahīpatiḥ //
MBh, 17, 1, 11.1 mātṛbhiḥ saha dharmātmā kṛtvodakam atandritaḥ /
MBh, 17, 1, 26.2 śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan //
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
MBh, 18, 2, 6.1 mātur hi vacanaṃ śrutvā tadā salilakarmaṇi /
MBh, 18, 2, 7.2 yanmātuḥ sadṛśau pādau tasyāham amitaujasaḥ //
Manusmṛti
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 2, 131.1 mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā /
ManuS, 2, 133.1 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
ManuS, 2, 133.2 mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī //
ManuS, 2, 133.2 mātṛvad vṛttim ātiṣṭhen mātā tābhyo garīyasī //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
ManuS, 2, 169.1 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 215.1 mātrā svasrā duhitrā vā na viviktāsano bhavet /
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 2, 226.2 mātā pṛthivyā mūrtis tu bhrātā svomūrtir ātmanaḥ //
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 3, 5.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ManuS, 5, 101.2 viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //
ManuS, 8, 275.1 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 20.1 yan me mātā pralulubhe vicaranty apativratā /
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 139.1 mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ /
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 190.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
ManuS, 9, 213.1 anapatyasya putrasya mātā dāyam avāpnuyāt /
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 10, 6.2 sadṛśān eva tān āhur mātṛdoṣavigarhitān //
ManuS, 10, 14.2 tān anantaranāmnas tu mātṛdoṣāt pracakṣate //
ManuS, 10, 27.2 mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu //
ManuS, 10, 40.1 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 11, 1.2 gurvarthaṃ pitṛmātṛarthaṃ svādhyāyārthyupatāpinaḥ //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 172.1 paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca /
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
Rāmāyaṇa
Rām, Bā, 21, 2.1 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca /
Rām, Bā, 21, 14.2 balā cātibalā caiva sarvajñānasya mātarau //
Rām, Bā, 24, 18.2 anindraṃ lokam icchantī kāvyamātā niṣūditā //
Rām, Bā, 34, 13.1 yā meruduhitā rāma tayor mātā sumadhyamā /
Rām, Bā, 45, 20.2 niṣpapāta tataḥ śakro mātur vacanagauravāt //
Rām, Bā, 50, 4.1 api te muniśārdūla mama mātā yaśasvinī /
Rām, Bā, 50, 5.1 api rāme mahātejo mama mātā yaśasvinī /
Rām, Bā, 50, 6.2 mama mātur mahātejo devena duranuṣṭhitam //
Rām, Bā, 50, 7.2 mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ //
Rām, Bā, 60, 16.1 ṛcīkasya vacaḥ śrutvā teṣāṃ mātā mahātmanām /
Rām, Bā, 60, 18.2 mātṝṇāṃ ca kanīyāṃsas tasmād rakṣe kanīyasam //
Rām, Bā, 60, 20.1 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam /
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Ay, 1, 4.2 mātṝṃś cāpi naraśreṣṭhaḥ śatrughnasahito yayau //
Rām, Ay, 1, 13.1 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
Rām, Ay, 1, 13.1 mātṛbhyo mātṛkāryāṇi kṛtvā paramayantritaḥ /
Rām, Ay, 4, 29.2 tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau //
Rām, Ay, 4, 30.1 tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm /
Rām, Ay, 4, 42.1 ity evam ukto mātredaṃ rāmo bhāratam abravīt /
Rām, Ay, 4, 45.1 ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca /
Rām, Ay, 7, 5.1 rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati /
Rām, Ay, 7, 23.1 śatruḥ patipravādena mātreva hitakāmyayā /
Rām, Ay, 8, 26.2 rāmamātā sapatnī te kathaṃ vairaṃ na yātayet //
Rām, Ay, 16, 13.2 śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham //
Rām, Ay, 16, 51.1 yāvan mātaram āpṛcche sītāṃ cānunayāmy aham /
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 17, 1.2 jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī //
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 17, 8.1 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
Rām, Ay, 17, 8.2 dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam //
Rām, Ay, 17, 9.1 sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam /
Rām, Ay, 17, 13.1 mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
Rām, Ay, 17, 17.2 rāmas tūtthāpayāmāsa mātaraṃ gatacetasam //
Rām, Ay, 18, 1.1 tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram /
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 19, 4.2 mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru //
Rām, Ay, 19, 6.2 mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 19, 22.1 na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā /
Rām, Ay, 21, 7.1 tathā nigaditaṃ mātrā tad vākyaṃ puruṣarṣabhaḥ /
Rām, Ay, 21, 7.2 śrutvā rāmo 'bravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 21, 12.2 bhūyas tām abravīd vākyaṃ mātaraṃ bhṛśaduḥkhitām //
Rām, Ay, 22, 1.2 cakāra mātā rāmasya maṅgalāni manasvinī //
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 23, 1.2 kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ //
Rām, Ay, 23, 28.1 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā /
Rām, Ay, 23, 29.1 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ /
Rām, Ay, 23, 29.2 snehapraṇayasambhogaiḥ samā hi mama mātaraḥ //
Rām, Ay, 24, 2.1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 26, 11.2 bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ //
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 31, 27.2 mātaraṃ māṃ ca saṃpaśyan vasemām adya śarvarīm /
Rām, Ay, 33, 17.1 iyaṃ dhārmika kausalyā mama mātā yaśasvinī /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 34, 29.2 rāmaḥ paramadharmajño mātaraṃ vākyam abravīt //
Rām, Ay, 34, 32.2 trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ //
Rām, Ay, 35, 3.2 atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ //
Rām, Ay, 35, 4.1 taṃ vandamānaṃ rudatī mātā saumitrim abravīt /
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ay, 35, 28.1 hā rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 29.2 rājānaṃ mātaraṃ caiva dadarśānugatau pathi /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 36, 4.1 kausalyāyāṃ mahātejā yathā mātari vartate /
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 38, 16.2 pātu kāmeṣu vatseṣu mātṝṇāṃ śātitāḥ stanāḥ //
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 41, 5.1 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 43, 13.2 mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ //
Rām, Ay, 45, 15.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 46, 23.1 evam uktvā tu rājānaṃ mātaraṃ ca sumantra me /
Rām, Ay, 46, 27.2 tathā mātṛṣu vartethāḥ sarvāsv evāviśeṣataḥ //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 47, 18.2 paridadyā hi dharmajñe bharate mama mātaram //
Rām, Ay, 47, 24.1 alpabhāgyā hi me mātā kausalyā rahitā mayā /
Rām, Ay, 52, 14.1 mātā ca mama kausalyā kuśalaṃ cābhivādanam /
Rām, Ay, 52, 15.2 sarvāsv eva yathānyāyaṃ vṛttiṃ vartasva mātṛṣu //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 56, 1.1 evaṃ tu kruddhayā rājā rāmamātrā saśokayā /
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ay, 57, 30.2 dvāv andhau nihatau vṛddhau mātā janayitā ca me //
Rām, Ay, 58, 6.2 utkaṇṭhitā te māteyaṃ praviśa kṣipram āśramam //
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 26.1 na nv ahaṃ te priyaḥ putra mātaraṃ paśya dhārmika /
Rām, Ay, 58, 30.1 imām andhāṃ ca vṛddhāṃ ca mātaraṃ te tapasvinīm /
Rām, Ay, 60, 19.1 narāś ca nāryaś ca sametya saṃghaśo vigarhamāṇā bharatasya mātaram /
Rām, Ay, 64, 7.2 arogā cāpi kausalyā mātā rāmasya dhīmataḥ //
Rām, Ay, 64, 9.2 arogā cāpi kaikeyī mātā me kim uvāca ha //
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 66, 32.2 viṣaṇṇavadano bhūtvā bhūyaḥ papraccha mātaram //
Rām, Ay, 66, 34.2 mātāsya yugapad vākyaṃ vipriyaṃ priyaśaṅkayā //
Rām, Ay, 66, 39.1 athāsya capalā mātā tat svakarma yathātatham /
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Rām, Ay, 67, 7.1 tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī /
Rām, Ay, 68, 1.1 tāṃ tathā garhayitvā tu mātaraṃ bharatas tadā /
Rām, Ay, 68, 7.1 mātṛrūpe mamāmitre nṛśaṃse rājyakāmuke /
Rām, Ay, 68, 8.1 kausalyā ca sumitrā ca yāś cānyā mama mātaraḥ /
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Rām, Ay, 72, 25.1 śatrughnavikṣepavimūḍhasaṃjñāṃ samīkṣya kubjāṃ bharatasya mātā /
Rām, Ay, 76, 14.1 yaddhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye /
Rām, Ay, 80, 16.1 jīved api hi me mātā śatrughnasyānvavekṣayā /
Rām, Ay, 81, 5.1 tataḥ sarvāḥ samāpetur mātaro bharatasya tāḥ /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 86, 18.2 viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava //
Rām, Ay, 86, 25.2 mamaitāṃ mātaraṃ viddhi nṛśaṃsāṃ pāpaniścayām /
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 96, 14.1 sarvabhogaiḥ parityaktaṃ rāmaṃ samprekṣya mātaraḥ /
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 97, 6.1 striyā niyuktaḥ kaikeyyā mama mātrā paraṃtapa /
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 98, 4.1 sāntvitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Ay, 98, 46.1 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
Rām, Ay, 98, 47.1 dharmabandhena baddho 'smi tenemāṃ neha mātaram /
Rām, Ay, 98, 66.1 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha /
Rām, Ay, 98, 71.1 tam ṛtvijo naigamayūthavallabhās tathā visaṃjñāśrukalāś ca mātaraḥ /
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Ay, 99, 5.1 tataḥ sā saṃpratiśrāvya tava mātā yaśasvinī /
Rām, Ay, 99, 10.2 pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 103, 6.1 vṛddhāyā dharmaśīlāyā mātur nārhasy avartitum /
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 25.1 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
Rām, Ay, 104, 10.2 kartum arhasi kākutstha mama mātuś ca yācanām //
Rām, Ay, 104, 19.1 kāmād vā tāta lobhād vā mātrā tubhyam idaṃ kṛtam /
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 109, 2.1 iha me bharato dṛṣṭo mātaraś ca sanāgarāḥ /
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ay, 110, 4.2 sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ //
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ay, 110, 32.2 tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt //
Rām, Ār, 2, 18.3 adyedānīṃ sakāmā sā yā mātā mama madhyamā //
Rām, Ār, 3, 5.1 putraḥ kila jayasyāhaṃ mātā mama śatahradā /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 60, 11.2 mātaraṃ caiva vaidehyā vinā tām aham apriyam //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Ki, 54, 3.2 dharmeṇa mātaraṃ yas tu svīkaroti jugupsitaḥ //
Rām, Ki, 54, 14.1 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me /
Rām, Ki, 54, 14.2 mātaraṃ caiva me tārām āśvāsayitum arhatha //
Rām, Su, 7, 26.2 tarpayāmāsa māteva tadā rāvaṇapālitā //
Rām, Su, 11, 27.1 putrānmṛtān samīkṣyātha na bhaviṣyanti mātaraḥ /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 35, 11.2 tayā mamaitad ākhyātaṃ mātrā prahitayā svayam //
Rām, Su, 36, 44.1 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca /
Rām, Su, 36, 46.1 pitṛvad vartate rāme mātṛvanmāṃ samācaran /
Rām, Yu, 15, 12.1 mama mātur varo datto mandare viśvakarmaṇā /
Rām, Yu, 25, 23.1 evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ /
Rām, Yu, 26, 5.2 rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt //
Rām, Yu, 39, 8.1 kiṃ nu vakṣyāmi kausalyāṃ mātaraṃ kiṃ nu kaikayīm /
Rām, Yu, 80, 13.2 mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ //
Rām, Yu, 107, 4.2 kaikeyīṃ ca sumitrāṃ ca dṛṣṭvā lakṣmaṇamātaram //
Rām, Yu, 112, 2.3 kaccicca yukto bharato jīvantyapi ca mātaraḥ //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 115, 38.1 rāmo mātaram āsādya viṣaṇṇāṃ śokakarśitām /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Yu, 115, 39.2 sa mātṝśca tadā sarvāḥ purohitam upāgamat //
Rām, Yu, 116, 2.1 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama /
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 4, 28.2 taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 5, 29.2 mātrā dattā mahābhāgā nakṣatre bhagadaivate //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 35.1 mātustad vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 12, 24.1 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ /
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 24, 8.2 kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare //
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Rām, Utt, 42, 6.1 kiṃ nu śatrughnam āśritya kaikeyīṃ mātaraṃ ca me /
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Rām, Utt, 82, 18.2 mātaraścaiva me sarvāḥ kumārāntaḥpurāṇi ca //
Rām, Utt, 89, 11.1 atha dīrghasya kālasya rāmamātā yaśasvinī /
Rām, Utt, 89, 14.2 mātṝṇām aviśeṣeṇa brāhmaṇeṣu tapasviṣu //
Saundarānanda
SaundĀ, 1, 21.1 mātṛśulkādupagatāṃ te śriyaṃ ca viṣehire /
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 3, 35.2 mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ //
SaundĀ, 15, 36.1 bibharti hi sutaṃ mātā dhārayiṣyati māmiti /
SaundĀ, 15, 36.2 mātaraṃ bhajate putro garbheṇādhatta māmiti //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Agnipurāṇa
AgniPur, 6, 29.2 mātṛbhiś caiva viprādyaiḥ śokārtair nirgataḥ purāt //
AgniPur, 6, 39.1 śaśāpa vilapanmātrā śokaṃ kṛtvā rudanmuhuḥ /
AgniPur, 13, 12.2 dagdhāgārādviniṣkrāntā mātṛpṛṣṭāstu pāṇḍavāḥ //
Amarakośa
AKośa, 1, 42.2 pramathāḥ syuḥ pāriṣadā brāhmītyādyās tu mātaraḥ //
AKośa, 1, 218.2 ambā mātātha bālā syādvāsūrāryastu māriṣaḥ //
AKośa, 2, 280.1 vīrapatnī vīrabhāryā vīramātā tu vīrasūḥ /
AKośa, 2, 293.1 janayitrī prasūrmātā jananī bhaginī svasā /
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
Amaruśataka
AmaruŚ, 1, 18.2 mātaḥ svaptumapīha vārayati māmityāhitakrodhayā paryasya svapiticchalena śayane datto'vakāśastayā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Śār., 2, 37.1 chindyād garbhaṃ na jīvantaṃ mātaraṃ sa hi mārayet /
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 3, 4.2 mṛdv atra mātṛjaṃ raktamāṃsamajjagudādikam //
AHS, Nidānasthāna, 14, 52.2 ṣaṭ te kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Bhallaṭaśataka
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
Bodhicaryāvatāra
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 7, 38.2 duḥkhāya kevalaṃ māturgato'smi garbhaśalyatām //
BoCA, 10, 13.2 sarvaṃ yasyānubhāvād vyasanamapagataṃ prītivegāḥ pravṛttāḥ jātaṃ sambodhicittaṃ sakalajanaparitrāṇamātā dayā ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 18.1 tataḥ sasneham āhūya mātar ehīti bhūpatiḥ /
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 10, 192.1 eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā /
BKŚS, 10, 197.1 prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram /
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 11, 102.2 mātur evānayan mūlaṃ prāviśāma tataḥ purīm //
BKŚS, 12, 61.2 kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam //
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 14, 25.2 uktā vegavatī mātrā pitaraṃ praṇatābravīt //
BKŚS, 14, 35.2 tena coktāṅkam āropya mātaḥ kiṃ dīyatām iti //
BKŚS, 14, 37.1 acireṇaiva dāsyāmi mātar ity abhidhāya sā /
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 14, 82.1 mātāpi duhitṛsneham anādṛtyaiva satvarā /
BKŚS, 14, 91.1 sa tu mām abravīn mātas tathā madanamañjukā /
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 23.1 mātā jāmātṛkasyaiva mahākārmaṇakārikā /
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 17, 116.1 parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ /
BKŚS, 18, 95.2 duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam //
BKŚS, 18, 102.2 mārgam āsevatāṃ sāpi mātṛmātāmahīgatam //
BKŚS, 18, 110.1 mātā tu gaṅgadattāyā gṛhītacaṣakāvadat /
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
BKŚS, 18, 121.1 ekadā gaṇikāmātrā preṣitā gaṇikāvadat /
BKŚS, 18, 144.1 jīvaty eva mṛtā tāta mātā mitravatī tava /
BKŚS, 18, 155.1 dattako 'pi hṛtasvāṃśas tāraṃ mātaram āhvayan /
BKŚS, 18, 164.2 śūnyam adya jagajjātam adya mātā mṛtā mama //
BKŚS, 18, 165.1 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila /
BKŚS, 18, 169.2 jātadurvāravairāgyaḥ prātar mātaram abravam //
BKŚS, 18, 171.1 tasmād ajātaputreva mātar mṛtasuteva vā /
BKŚS, 18, 173.1 mayoktaṃ vṛddhayā mātrā jīvyate duḥkhakarmabhiḥ /
BKŚS, 18, 177.1 narāṇāṃ hi vipannānāṃ śaraṇaṃ mātṛbāndhavāḥ /
BKŚS, 18, 213.1 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate /
BKŚS, 18, 236.2 draṣṭuṃ tvadvirahamlānāṃ mātaraṃ parigamyatām //
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
BKŚS, 18, 323.1 kiṃ jātiḥ kasya putro 'si kiṃ vā māteti sarvathā /
BKŚS, 18, 396.1 hā mātar jīvito 'smīti tān ālokyāśvasaṃ tataḥ /
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 528.2 mitravaty eva tat sarvaṃ mātā te kathayiṣyati //
BKŚS, 18, 534.2 daridravāṭakasthāyāḥ satataṃ mātur adhyagām //
BKŚS, 18, 588.1 bhāradvājīm athāpṛcchaṃ mātaḥ kim idam adbhutam /
BKŚS, 18, 614.1 labdhāntaras tataḥ pādau śirasā mātur aspṛśam /
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 18, 635.2 akālajñā hi mātāpi putreṇa paribhūyate //
BKŚS, 18, 675.2 mātaḥ kasyāsi kā veti sā ca nīcair avocata //
BKŚS, 20, 104.2 samātṛpramathānīkas trisaṃdhyaṃ saṃnidhīyate //
BKŚS, 20, 157.2 kimartham api cāhutā mātrājinavatī gatā //
BKŚS, 20, 313.1 mātarau putra paśyeti samādiṣṭo mahībhujā /
BKŚS, 22, 19.1 tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām /
BKŚS, 22, 110.1 yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm /
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 22, 283.1 tatrainām abravīn mātā mātarviśrabdham ucyatām /
BKŚS, 25, 36.1 tayor abhavatāṃ putrau mātṛnāmasanāmakau /
BKŚS, 25, 38.1 duhitā mahadinnāyā yā ca mātuḥ sanāmikā /
BKŚS, 27, 47.2 bhavatyai rocate neti mātar ākhyāyatām iti //
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 1, 5, 15.4 mātaramanugacchantī avantisundarī rājahaṃsakulatilaka vihāravāñchayā kelivane madantikamāgataṃ bhavantamakāṇḍe eva visṛjya mayā samucitamiti jananyanugamanaṃ kriyate tadanena bhavanmanorāgo 'nyathā mā bhūd iti marālamiva kumāramuddiśya samucitālāpakalāpaṃ vadantī punaḥ punaḥ parivṛttadīnanayanā vadanaṃ vilokayantī nijamandiramagāt //
DKCar, 2, 2, 7.1 tasminneva ca kṣaṇe mātṛpramukhas tadāptavargaḥ sānukrośam anupradhāvitas tatraivāvicchinnapātam apatat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 2, 24.1 sa tu muniranuvimṛśya gaṇikāmātaram avadat saṃprati gaccha gṛhān //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 213.1 rājñā ca tadanurodhāttathānuśiṣṭā satyapyanāśravaiva sā yadāsīt tadāsyāḥ svasā mātā ca ruditanirbandhena rājñe samagiratām yadi kaścidbhujaṅgo 'smadicchayā vinaināṃ bālāṃ vipralabhya nāśayiṣyati sa taskaravadvadhyaḥ iti //
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 108.1 smaranmātṛdattānyabhijñānāni rājamandiraparikhām udambhasam upātiṣṭham //
DKCar, 2, 3, 109.1 athopakhātaṃ mātṛgṛhadvāre puṣkarikayā prathamasaṃnidhāpitāṃ veṇuyaṣṭim ādāya tayā śāyitayā ca parikhām sthāpitayā ca prākārabhittimalaṅghayam //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 165.0 tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyūtajitā svamātrā tavaiva jāyātvena samakalpyata //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 6, 66.1 so 'yamartho viditabhāvayā mayā svamātre tayā ca tanmātre mahiṣyā ca manujendrāya nivedayiṣyate //
DKCar, 2, 6, 146.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 147.1 jagāda ca dhātrīm mātaḥ ebhistuṣairarthino bhūṣaṇamṛjākriyākṣamaiḥ svarṇakārāḥ //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 186.1 mātṛpramukho 'pi jñātivargo māmavajñayaiva paśyati //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 173.0 kimīyā jātyāsya mātā ityanuyukte mayāmunoktam pāṭaliputrasya vaṇijo vaiśravaṇasya duhitari sāgaradattāyāṃ kosalendrātkusumadhanvano 'sya mātā jātā iti //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 185.0 atha karṇe jīrṇamabravam dhūrto mitravarmā duhitari samyakpratipattyā mātaraṃ viśvāsya tanmukhena pratyākṛṣya bālakaṃ jighāṃsati //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 281.0 ekadā ca mātrā vasundharayā sahāvasthitaṃ taṃ rājānaṃ vyajijñapam mayaikasya kāryasyārambhaścikīrṣito 'sti //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 2, 632.0 yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti //
Divyāv, 2, 637.0 tanmama mātā marīcike lokadhātau upapannā sā ca bhagavato vineyā //
Divyāv, 2, 646.0 kathamasya mātā bhavatīti āyuṣmān maudgalyāyanaḥ kathayati bhavantaḥ mama ime skandhā anayā saṃvṛddhāḥ //
Divyāv, 2, 647.0 tena mameyaṃ māteti //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 6, 61.0 evaṃ virūḍhakaḥ anāthapiṇḍado gṛhapatiḥ ṛṣidattaḥ purāṇaḥ sthapatiḥ viśākhā mṛgāramātā anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṣṭuṃ samprasthitāni pūrvakaiśca kuśalamūlaiḥ saṃcodyamānāni //
Divyāv, 7, 138.0 tena tasya dārakasya mātā abhihitā ayaṃ tava putraḥ kṣetraṃ rakṣatu ahamasya sukhaṃ bhuktena yogodvahanaṃ kariṣyāmi //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 7, 147.0 tatastasya dārakasya mātā saṃlakṣayati mā me putro bubhukṣitakaḥ sthāsyatīti //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 71.1 yathā hi mātā priyamekaputrakaṃ hyavekṣate rakṣati cāsya jīvitam /
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 418.0 tatra te tāsu mātṛsaṃjñā upasthāpayitavyā bhaginīsaṃjñā duhitṛsaṃjñā upasthāpayitavyā //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 12, 302.1 yathā lūhasudatto gṛhapatirevaṃ kālo rājabhrātā rambhaka ārāmikaḥ ṛddhilamātā upāsikā śramaṇoddeśikā cundaḥ śramaṇoddeśaḥ utpalavarṇā bhikṣuṇī //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 18, 126.1 tasya bubhukṣayā pīḍyamānasya mātā stanaṃ dātuṃ pravṛttā //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 515.1 sā ca mātā asya kleśairbādhyamānā cintayituṃ pravṛttā ka upāyaḥ syāt yadahaṃ kleśān vinodayeyaṃ na ca me kaścijjānīyāt tayā saṃcintyaivamadhyavasitam evameva putrakāmahetostathā paricarāmi yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati naiva svajanasya śaṅkā bhaviṣyati //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 539.1 tato 'sya mātrāpyanujñātaṃ gaccha //
Divyāv, 18, 542.1 rūpe kāle sā mātā asya vaṇigdārakasya tasminneva gṛhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā //
Divyāv, 18, 547.1 tatra vṛddhāyā gṛhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravṛttā kiyatkālam anyadgṛham ahamevam avibhāvyamānarūpā ratikrīḍāmanubhaviṣyāmi yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyaṃ yathā ihaiva gṛhe ratikrīḍā bhavet //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 552.1 dṛṣṭvā ca tāṃ mātaraṃ pṛcchaty amba kuto 'yaṃ śirasi prāvaraṇo 'bhyāgato yatastayā abhihitam adyāpyahaṃ tavāmbā evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān paribhuñjato 'dyāpyahaṃ tava saivāmbā yataḥ sa vaṇigdārakastathāvidhaṃ mātṛvacanamupaśrutya saṃmūḍho vihvalacetā bhūmau nipatitaḥ //
Divyāv, 18, 553.1 tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 564.1 evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake 'saddharme punaḥ punaratīva saṃjātarāgaḥ pravṛttaḥ //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 596.1 sa vicintya mātṛsakāśaṃ gatvā saṃvedayati yatirabhyāgato yo 'sau asmadgṛhamupasaṃkrāmaty eṣa sa ihādhiṣṭhāne pratisaṃvedayiṣyati eṣā asya dārakasya māteti //
Divyāv, 18, 600.1 sa dārako gūḍhaśastro bhūtvā arhantaṃ bhojayituṃ mātrā saha nirjanaṃ gṛhaṃ kṛtvā sa cārhadbhikṣurbhuktvā tasmādgṛhādviśrabdhacārakrameṇa pratinirgataḥ //
Divyāv, 18, 604.1 tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṣṭhāne śreṣṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṣu saktacittā jātā //
Divyāv, 18, 606.1 tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt //
Divyāv, 18, 608.1 tatastena niṣkoṣamasiṃ kṛtvā sā mātā jīvitādvyaparopitā //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 18, 615.1 tataḥ punaḥ pṛṣṭo mā tāvanmātṛghātako 'si tenoktam ārya ghātitā mayā mātā //
Divyāv, 20, 48.1 adrākṣīd bodhisattvo 'nyatarasmin vanaṣaṇḍe putraṃ mātrā sārdhaṃ vipratipadyamānam //
Divyāv, 20, 50.1 alaṃ me īdṛśaiḥ sattvair adhārmikair adharmarāgaraktair mithyādṛṣṭakair viṣamalobhābhibhūtair amātṛjñair aśrāmaṇyair abrāhmaṇyair akule jyeṣṭhāpacāyakaiḥ //
Harivaṃśa
HV, 8, 22.1 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai /
HV, 8, 26.1 na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
HV, 13, 18.1 ekā tatra nirāhārā tāṃ mātā pratyaṣedhayat /
HV, 13, 18.2 u mā iti niṣedhantī mātṛsnehena duḥkhitā //
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 16, 20.2 mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ //
HV, 16, 21.1 yadā mātā pitā caiva saṃyuktau kāladharmaṇā /
HV, 23, 50.2 mātṝṇāṃ tāta kopeṇa yathā te kathitaṃ tadā //
HV, 24, 19.3 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Kumārasaṃbhava
KumSaṃ, 1, 26.2 u meti mātrā tapaso niṣiddhā paścād umākhyāṃ sumukhī jagāma //
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 6, 92.1 tanmātaraṃ cāśrumukhīṃ duhitṛsnehaviklavām /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
KumSaṃ, 7, 27.1 tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭhāṃ praṇamayya mātā /
KumSaṃ, 7, 30.2 prasādhanaṃ mātṛbhir ādṛtābhir nyastaṃ purastāt puraśāsanasya //
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 3, 1, 7.1 apare punar asyānyato viśiṣṭena kanyālābhena kanyāmātaram unmādayeyuḥ //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
KāSū, 3, 5, 3.2 tato mātari pitari ca prakāśayet /
KāSū, 3, 5, 6.1 āsanne ca vivāhe mātaram asyāstad abhimatadoṣair anuśayaṃ grāhayet /
KāSū, 4, 2, 16.1 kaniṣṭhā tu mātṛvat sapatnīṃ paśyet //
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
KāSū, 6, 2, 5.19 mātrā vinā kiṃcin na ceṣṭeta //
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 6, 6, 22.3 suvasantakādiṣu ca yoge yo me imam amuṃ ca saṃpādayiṣyati tasyādya gamiṣyati me duhiteti mātrā vācayet /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
KāSū, 7, 1, 1.17 teṣāṃ yathoktadāyināṃ mātā pāṇiṃ grāhayet /
Kātyāyanasmṛti
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
KātySmṛ, 1, 545.2 dāsastrīmātṛśiṣyair vā dadyāt putreṇa vā bhṛguḥ //
KātySmṛ, 1, 848.1 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 853.2 mātāpi pitari prete putratulyāṃśabhāginī //
KātySmṛ, 1, 897.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
KātySmṛ, 1, 905.1 pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai /
KātySmṛ, 1, 930.2 tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 20.1, 1.7 dheṭ praṇidhayati vatso mātaram /
Kūrmapurāṇa
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 11, 82.1 prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
KūPur, 1, 11, 130.1 buddhimātā buddhimatī puruṣāntaravāsinī /
KūPur, 1, 11, 131.1 sarvendriyamanomātā sarvabhūtahṛdi sthitā /
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 11, 154.2 ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā //
KūPur, 1, 11, 179.1 tritattvamātā trividhā susūkṣmapadasaṃśrayā /
KūPur, 1, 11, 205.2 surendramātā sudyumnā suṣumnā sūryasaṃsthitā //
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 15, 167.1 tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca /
KūPur, 1, 15, 219.1 tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ /
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
KūPur, 1, 15, 223.1 mātara ūcuḥ /
KūPur, 1, 15, 224.1 etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ /
KūPur, 1, 15, 226.1 vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ /
KūPur, 1, 15, 229.2 kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ //
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 16, 27.2 dadhāra garbhaṃ devānāṃ mātā nārāyaṇaṃ svayam //
KūPur, 1, 16, 32.3 dadhārāsuranāśārthaṃ mātā taṃ tridivaukasām //
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 18, 26.3 kanyā kīrtimatī caiva yogamātā dhṛtavratā //
KūPur, 1, 23, 23.2 trilokamātustatsthānaṃ śaśāṅkādityasaṃnibham //
KūPur, 1, 24, 86.1 tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī /
KūPur, 1, 35, 13.1 na mātṛvacanāt tāta na lokavacanādapi /
KūPur, 2, 12, 27.1 mātā mātāmahī gurvo piturmātuśca sodarāḥ /
KūPur, 2, 12, 27.1 mātā mātāmahī gurvo piturmātuśca sodarāḥ /
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 34.1 yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 14, 36.1 piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
KūPur, 2, 14, 36.2 mātṛvad vṛttim ātiṣṭhen māttābhyo garīyasī //
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 22, 100.2 tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ //
KūPur, 2, 23, 6.2 saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ //
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
KūPur, 2, 32, 31.1 mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
KūPur, 2, 43, 58.2 mātā pitā mahādevo matto hyanyanna vidyate //
Laṅkāvatārasūtra
LAS, 2, 139.24 tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi /
Liṅgapurāṇa
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 15, 9.1 mātṛhā niyutaṃ japtvā śudhyate nātra saṃśayaḥ /
LiPur, 1, 15, 13.2 gurutalparato vāpi mātṛghno vā narādhamaḥ //
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 16, 4.1 viśvoṣṇīṣā viśvagandhā viśvamātā mahoṣṭhikā /
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 48, 30.1 suyaśāyāḥ sunetrāyāḥ mātṝṇāṃ madanasya ca /
LiPur, 1, 58, 6.2 mātṝṇāṃ caiva cāmuṇḍāṃ sarvadevanamaskṛtām //
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 13.1 pituraṅke samāsīnaṃ mātā māṃ surucirmune /
LiPur, 1, 62, 14.1 etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ /
LiPur, 1, 62, 14.2 sunītirāha me mātā mā kṛthāḥ śokamuttamam //
LiPur, 1, 62, 25.1 sunītir asya yā mātā tasyā rūpeṇa saṃvṛtā /
LiPur, 1, 62, 36.1 mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi /
LiPur, 1, 62, 39.2 mātrā saha dhruvaṃ sarve tasmin sthāne nyaveśayan //
LiPur, 1, 63, 53.1 naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām /
LiPur, 1, 64, 27.1 tavāntikaṃ gamiṣyāmi tava mātrā na saṃśayaḥ /
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
LiPur, 1, 64, 63.1 mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai /
LiPur, 1, 64, 63.1 mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai /
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 69.3 kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ //
LiPur, 1, 64, 96.2 mātaraṃ pitaraṃ cobhau namaskuru mahāmate //
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 67, 3.2 sa putraḥ putravad yas tu vartate mātṛpitṛṣu //
LiPur, 1, 69, 21.1 sā māturudarasthā vai bahūnvarṣagaṇānkila /
LiPur, 1, 70, 283.1 svāyaṃbhuvasutāyāṃ tu prasūtyāṃ lokamātaraḥ /
LiPur, 1, 70, 284.2 bhogavatyaś ca tāḥ sarvāḥ sarvāstā yogamātaraḥ //
LiPur, 1, 70, 285.1 sarvāś ca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
LiPur, 1, 70, 344.1 āryakagrahabhūtaiś ca pūtanāmātṛbhis tathā /
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 71, 127.2 añjanāni vicitrāṇi maṅgalārthaṃ ca mātṛbhiḥ //
LiPur, 1, 71, 132.2 tuṣṭuvurgaṇapāḥ skandaṃ mumodāṃbā ca mātaraḥ //
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 72, 69.2 mātaraṃ yayuratha svavāhanaiḥ svairgaṇairdhvajadharaiḥ samantataḥ //
LiPur, 1, 72, 86.1 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ /
LiPur, 1, 72, 86.1 mātaraḥ sarvalokānāṃ gaṇānāṃ caiva mātaraḥ /
LiPur, 1, 72, 86.2 bhūtānāṃ mātaraścaiva jagmurdevasya pṛṣṭhataḥ //
LiPur, 1, 74, 6.2 cāmuṇḍā saikataṃ sākṣānmātaraś ca dvijottamāḥ //
LiPur, 1, 76, 24.2 mātṛbhir munibhiścaiva saṃvṛtaṃ parameśvaram //
LiPur, 1, 82, 69.1 durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ /
LiPur, 1, 82, 69.2 devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā //
LiPur, 1, 82, 69.2 devānāṃ mātaraś caiva gaṇānāṃ mātaras tathā //
LiPur, 1, 82, 70.1 bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ /
LiPur, 1, 82, 70.1 bhūtānāṃ mātaraḥ sarvā yatra yā gaṇamātaraḥ /
LiPur, 1, 82, 83.1 koṭikoṭiśataiścaiva bhūtānāṃ mātaraḥ sadā /
LiPur, 1, 82, 87.1 vṛto nandādibhir nityaṃ mātṛbhir makhamardanaḥ /
LiPur, 1, 82, 88.1 gaṅgā mātā jaganmātā rudraloke vyavasthitā /
LiPur, 1, 82, 89.2 mātā gavāṃ mahābhāgā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 100.1 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ /
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 85, 77.1 vighneśo mātaro durgā kṣetrajño devatā diśaḥ /
LiPur, 1, 88, 56.1 tato 'sya māturāhārāt pītalīḍhapraveśanāt /
LiPur, 1, 89, 84.1 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ /
LiPur, 1, 98, 184.2 mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī //
LiPur, 1, 102, 5.1 tvayā sṛṣṭaṃ jagatsarvaṃ mātastvaṃ mā vināśaya /
LiPur, 1, 103, 7.2 etāścānyāś ca devānāṃ mātaraḥ patnayas tathā //
LiPur, 1, 107, 5.1 pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram /
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 5.2 mātarmātarmahābhāge mama dehi tapasvini //
LiPur, 1, 107, 10.2 naitatkṣīramiti prāha mātaraṃ cātivihvalaḥ //
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 1, 107, 17.1 bālo'pi mātaraṃ prāha praṇipatya tapasvinīm /
LiPur, 1, 107, 19.1 tamāha mātā suśubhaṃ kurviti sutarāṃ sutam /
LiPur, 1, 107, 44.1 purā mātrā tu kathitaṃ tathyameva na saṃśayaḥ /
LiPur, 1, 107, 57.2 mātā tava mahābhāgā jaganmātā na saṃśayaḥ //
LiPur, 2, 7, 21.1 aitareyasya sā mātā duḥkhitā śokamūrchitā /
LiPur, 2, 7, 22.1 brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram /
LiPur, 2, 7, 29.1 mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha /
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
LiPur, 2, 8, 26.1 mātā ca tasya durbuddher dhaundhumūkasya śobhanā /
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
LiPur, 2, 48, 45.1 vṛṣāgnimātṛvighneśakumārānapi yatnataḥ /
LiPur, 2, 50, 16.1 mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ /
Matsyapurāṇa
MPur, 7, 4.1 tadā ditir daityamātā ṛṣirūpeṇa suvratā /
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 11, 7.1 apatyāni madīyāni mātṛsnehena pālaya /
MPur, 11, 13.2 niṣkāraṇamahaṃ śapto mātrā deva sakopayā //
MPur, 11, 15.1 prāyo na mātā sāsmākaṃ śāpenāhaṃ yato hataḥ /
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 13, 45.1 mātā siddhapure lakṣmīraṅganā bharatāśrame /
MPur, 13, 47.1 kapālamocane śuddhirmātā kāyāvarohaṇe /
MPur, 13, 51.2 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 32, 16.1 śarmiṣṭhāṃ mātaraṃ caiva tasyā ūcuḥ kumārakāḥ /
MPur, 34, 21.2 sa putraḥ putravadyaśca vartate pitṛmātṛṣu //
MPur, 46, 4.2 rājādhidevī ca tathā pañcaitā vīramātaraḥ //
MPur, 47, 89.2 ayuddhena prapatsyāmaḥ śaraṇaṃ kāvyamātaram //
MPur, 47, 91.1 evamuktvā tato'nyonyaṃ śaraṇaṃ kāvyamātaram /
MPur, 48, 86.1 vidhūya mātṛjaṃ kāyaṃ brāhmaṇyaṃ prāptavānvibhuḥ /
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya mā māturjanakasya vai //
MPur, 93, 53.2 buddhirlajjā vapuḥ śāntistuṣṭiḥ krāntiśca mātaraḥ /
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 114, 33.2 viśvasya mātaraḥ sarvāḥ sarvapāpaharāḥ śubhāḥ //
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
MPur, 141, 76.1 yathā goṣu pranaṣṭāsu vatso vindati mātaram /
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 19.1 kadrūrmuniśca lokasya mātaro goṣu mātaraḥ /
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 146, 36.2 divāsvapnaparā mātaḥ pādākrāntaśiroruhā /
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 44.2 uvāca mātaraṃ bhaktyā mātaḥ kiṃ karavāṇyaham //
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 154, 68.1 garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya /
MPur, 154, 77.1 tvaṃ bhūriti viśāṃ mātā śūdraiḥ śaivīti pūjitā /
MPur, 154, 137.2 uvāca mātā tāṃ devīmabhivandaya putrike //
MPur, 154, 138.2 ityuktā tu tato mātrā vastrāntapihitānanā //
MPur, 154, 139.2 tataḥ punaruvācedaṃ vākyaṃ mātā sutāṃ tadā //
MPur, 154, 142.1 kṛte tu vandane tasyā mātā sakhīmukhena tu /
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 449.1 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 154, 547.3 tvayā mātrā kṛtārtho'stu vīrako'pi sumadhyame //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 155, 25.2 kva mātargacchasi tyaktvā rudanto dhāvitāḥ punaḥ //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka mā kṛthāḥ //
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 155, 34.2 jagāma kakṣāṃ saṃdraṣṭuṃ praṇipatya ca mātaram //
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 157, 1.2 mātaraṃ mā parityajya yasmāttvaṃ snehaviklavām /
MPur, 157, 2.2 gaṇeśa kṣārasadṛśī śilā mātā bhaviṣyati //
MPur, 158, 1.2 evamuktvā girisutā mātā me snehavatsalā /
MPur, 158, 6.2 ahaṃ vīraka te mātā mā te'stu manaso bhramaḥ /
MPur, 158, 10.2 śirasā tu tato vandya mātaraṃ pūrṇamānasaḥ /
MPur, 171, 51.1 viśvāndevāndevamātā viśveśājanayat sutān /
MPur, 171, 60.1 siṃhikā grahamātā vai gandharvajananī muniḥ /
MPur, 171, 60.2 tāmrā tvapsarasāṃ mātā puṇyānāṃ bhāratodbhava //
Nāradasmṛti
NāSmṛ, 2, 1, 3.2 mātrā vā yat kuṭumbārthe dadyus tad rikthino 'khilam //
NāSmṛ, 2, 1, 33.2 abhāve bījino mātā tadabhāve tu pūrvajaḥ //
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 12, 72.1 mātā mātṛṣvasā śvaśrūr mātulānī pitṛṣvasā /
NāSmṛ, 2, 13, 2.2 mātur duhitaro 'bhāve duhitāraṃ tadanvayaḥ //
NāSmṛ, 2, 13, 3.1 mātur nivṛtte rajasi prattāsu bhaginīṣu ca /
NāSmṛ, 2, 13, 7.1 mātrā ca svadhanaṃ dattaṃ yasmai syāt prītipūrvakam /
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 8.2 bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam //
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 19.1 dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā /
Nāṭyaśāstra
NāṭŚ, 3, 30.2 nāṭyasya mātṝśca tathā yakṣānatha saguhyakān //
NāṭŚ, 3, 45.1 mātṝr nāṭyasya sarvāstā dhanadaṃ ca sahānugaiḥ /
NāṭŚ, 3, 53.2 pragṛhyatāṃ balirmātarmayā bhaktyā samarpitaḥ //
NāṭŚ, 3, 68.1 namo 'stu nāṭyamātṛbhyo brāhmyādyābhyo namonamaḥ /
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 4, 31.2 dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 234.1 liṅgakartrī yathā mātā śāstrakartā yathā pitā /
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Suśrutasaṃhitā
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Sū., 25, 43.1 mātaraṃ pitaraṃ putrān bāndhavān api cāturaḥ /
Su, Nid., 8, 13.1 mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ /
Su, Śār., 2, 55.2 mātur niśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān //
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
Tantrākhyāyikā
TAkhy, 2, 31.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 93.1 nākasmācchāṇḍilī mātā vikrīṇāti tilais tilān /
TAkhy, 2, 322.1 mātṛdugdhaprasādena dve gatī jānanti //
TAkhy, 2, 326.1 tathā sati me mātā yadā gatā tadāhaṃ lubdhakaiḥ potaka eva gṛhītaḥ //
TAkhy, 2, 327.1 strīkṣīreṇa vivardhito yāvat tadgṛhe nivasāmi tāvan me mātā svayūthyaiś carati //
TAkhy, 2, 335.1 atha lubdhakasakāśād āgata iti bhayacakitadṛśaṃ mātaraṃ prāptaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Varāhapurāṇa
VarPur, 27, 30.2 māheśvarī ca rājendra ityetā aṣṭamātaraḥ //
VarPur, 27, 32.3 asūyā cāṣṭamī jñeyā ityetā aṣṭamātaraḥ //
VarPur, 27, 37.1 ya etacchṛṇuyānnityaṃ mātṝṇām udbhavaṃ śubham /
VarPur, 27, 38.1 yaścaitat paṭhate janma mātṝṇāṃ puruṣottama /
Viṣṇupurāṇa
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 11, 11.2 utsṛjya pitaraṃ bālas tacchrutvā mātṛbhāṣitam /
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 12, 14.1 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā /
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 1, 12, 94.1 sunītir api te mātā tvadāsannātinirmalā /
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 4, 3, 38.1 utpannabuddhiś ca mātaram abravīt //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 20.1 upayogakāle ca tāṃ mātā satyavatīm āha //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 5, 17, 13.1 pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
ViPur, 5, 24, 14.2 apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati //
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 5, 11.1 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ /
ViPur, 6, 5, 15.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 34.1 mātṛyukte tūttamam //
ViSmṛ, 15, 25.1 pitrā mātrā ca parityaktaḥ //
ViSmṛ, 16, 2.1 anulomāsu mātṛsavarṇāḥ //
ViSmṛ, 16, 17.1 saṃkare jātayas tvetāḥ pitṛmātṛpradarśitāḥ /
ViSmṛ, 17, 7.1 tadabhāve mātṛgāmi //
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 18, 34.1 mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ //
ViSmṛ, 19, 3.1 pitaraṃ mātaraṃ ca putrā nirhareyuḥ //
ViSmṛ, 20, 47.1 yathā dhenusahasreṣu vatso vindati mātaram /
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 28, 37.1 mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 32, 7.1 asaṃstutāpi parapatnī bhaginīti vācyā putrīti māteti vā //
ViSmṛ, 34, 1.1 mātṛgamanaṃ duhitṛgamanaṃ snuṣāgamanam ityatipātakāni //
ViSmṛ, 37, 6.1 agnipitṛmātṛsutadārāṇāṃ ca //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 35.2 ete mānyā yathāpūrvam ebhyo mātā garīyasī //
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
YāSmṛ, 1, 86.1 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
YāSmṛ, 1, 157.1 mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ /
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 2, 102.1 yady asmi pāpakṛn mātas tato māṃ tvam adho naya /
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 143.1 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
YāSmṛ, 2, 205.1 abhigantāsmi bhaginīṃ mātaraṃ vā taveti ha /
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
Śatakatraya
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
ŚTr, 3, 99.1 mātar lakṣmi bhajasva kaṃcid aparaṃ matkāṅkṣiṇī mā sma bhūrbhogeṣu spṛhayālavas tava vaśe kā niḥspṛhāṇām asi /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Śivasūtra
ŚSūtra, 3, 19.1 kavargādiṣu māheśvaryādyāḥ paśumātaraḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 41.1 vāmā triśalā kramataḥ pitaro mātaro 'rhatām /
AbhCint, 2, 115.2 brāhmyādyā mātaraḥ sapta pramathāḥ pārṣadā gaṇāḥ //
AbhCint, 2, 247.2 bhartāryaputro mātāmbā bhadantāḥ saugatādayaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.2 ajājī jīrakaṃ mātā medhyaṃ syād auttarāpatham //
AṣṭNigh, 1, 223.2 dāvāgnidamanī mātā kṣudrakaṇṭarikā tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 15.1 mātā śiśūnāṃ nidhanaṃ sutānāṃ niśamya ghoraṃ paritapyamānā /
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 29.1 praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
BhāgPur, 1, 12, 7.1 māturgarbhagato vīraḥ sa tadā bhṛgunandana /
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 1, 14, 19.1 na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ /
BhāgPur, 1, 16, 20.2 pṛcchati smāśruvadanāṃ vivatsām iva mātaram //
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 2, 3, 5.2 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau //
BhāgPur, 2, 7, 3.1 jajñe ca kardamagṛhe dvija devahūtyāṃ strībhiḥ samaṃ navabhirātmagatiṃ svamātre /
BhāgPur, 2, 7, 30.1 gṛhṇīta yadyadupabandham amuṣya mātā śulbaṃ sutasya na tu tat tadamuṣya māti /
BhāgPur, 3, 2, 2.1 yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ /
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 3, 25, 12.2 iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 29, 6.2 iti mātur vacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 3, 31, 7.2 mātṛbhuktair upaspṛṣṭaḥ sarvāṅgotthitavedanaḥ //
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 3, 33, 9.3 vācāviklavayety āha mātaraṃ mātṛvatsalaḥ //
BhāgPur, 3, 33, 10.2 mārgeṇānena mātas te susevyenoditena me /
BhāgPur, 3, 33, 12.3 svamātrā brahmavādinyā kapilo 'numato yayau //
BhāgPur, 3, 33, 33.2 mātaraṃ samanujñāpya prāgudīcīṃ diśaṃ yayau //
BhāgPur, 4, 3, 10.1 tatra svasṝr me nanu bhartṛsaṃmitā mātṛṣvasṝḥ klinnadhiyaṃ ca mātaram /
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
BhāgPur, 4, 8, 14.2 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ /
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 24.2 evaṃ saṃjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
BhāgPur, 4, 8, 30.1 atha mātropadiṣṭena yogenāvarurutsasi /
BhāgPur, 4, 8, 65.3 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ //
BhāgPur, 4, 9, 23.2 anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati //
BhāgPur, 4, 9, 29.2 mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran /
BhāgPur, 4, 9, 45.2 nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ //
BhāgPur, 4, 10, 3.2 hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā //
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 4, 14, 2.1 vīramātaramāhūya sunīthāṃ brahmavādinaḥ /
BhāgPur, 4, 16, 17.1 mātṛbhaktiḥ parastrīṣu patnyāmardha ivātmanaḥ /
BhāgPur, 4, 19, 38.2 aindrīṃ ca māyāmupadharmamātaraṃ pracaṇḍapākhaṇḍapathaṃ prabho jahi //
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 4, 27, 7.1 duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ /
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 10.2 bhrātaraṃ cāvadhītkaṃsaṃ māturaddhātadarhaṇam //
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 25.2 tāḍito bhīmasenādyairmātaraṃ śaraṇaṃ yayau //
BhāMañj, 1, 97.2 astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam //
BhāMañj, 1, 98.1 śaunakena punaḥ pṛṣṭo mātṛśāpasya kāraṇam /
BhāMañj, 1, 101.2 mātaraṃ kupito dāsyaṃ yāsyasīti śaśāpa saḥ //
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 116.1 mātaraṃ vinatāṃ tārkṣyaḥ prāpya śuśrāva tatkathām /
BhāMañj, 1, 116.2 māturgirā sa bhujagānuvāha bhujagāhitaḥ //
BhāMañj, 1, 119.2 tadā tadāhitodyogastārkṣyaḥ papraccha mātaram //
BhāMañj, 1, 120.1 mātardāsyavimokṣāya gacchāmyamṛtamañjasā /
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 157.1 ityetanmātṛśāpasya kāraṇaṃ kīrtitaṃ mayā /
BhāMañj, 1, 159.1 mātṛśāpaparityaktā vāsukipramukhāstataḥ /
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 472.2 bhīṣmeṇa cābravīnmātā vātsalyātprasnutastanī //
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 478.2 bahuputraśca kiṃ tvāndhyaṃ mātṛdoṣādupaiṣyati //
BhāMañj, 1, 483.1 punarabhyarthito mātrā tṛtīyamasṛjanmuniḥ /
BhāMañj, 1, 541.1 auddālakaḥ śvetaketurvijane vīkṣya mātaram /
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 799.1 preritastadgirā mātrā bhīmo dharmasutena ca /
BhāMañj, 1, 811.1 bhikṣānnaṃ te samāhṛtya sadā mātre nyavedayan /
BhāMañj, 1, 826.1 tāṃ brāhmaṇaḥ pratyuvāca mātarduḥkham abheṣajam /
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 842.1 satvocitā matirmātastava harṣāya naḥ param /
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1015.1 sotsāhāstaṃ puraskṛtya te mātrā sahitāstataḥ /
BhāMañj, 1, 1018.2 niveśya mātaraṃ vīrāḥ svayaṃvaramahīṃ yayuḥ //
BhāMañj, 1, 1091.2 te prāpurmātaraṃ vīrāḥ karmaśālāntarasthitām //
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 1, 1390.2 bhayānmātrā parityaktānsvayaṃ ca sthitikāriṇaḥ //
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 5, 475.2 spṛhaṇīyā varaṃ vandhyā na mātā śāntatejasām //
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 507.1 so 'vadatpraṇataḥ kuntīṃ mātarjāne tvayoditam /
BhāMañj, 5, 510.1 kasminsamaye mātastava putrānvinārjunam /
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 5, 626.1 iti mātrāpyabhihito nātyajaṃ svakulavratam /
BhāMañj, 5, 646.1 viṣaṇṇaṃ pitaraṃ dṛṣṭvā mātaraṃ ca śikhaṇḍinī /
BhāMañj, 8, 70.2 anāryā madrikāyāstāḥ svasāro mātaraśca te //
BhāMañj, 12, 54.2 dārayanti kucābhogaṃ vṛṣasenasya mātaraḥ //
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 426.1 tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā /
BhāMañj, 13, 429.1 evaṃ vibodhito mātrā tattvamanviṣya cārataḥ /
BhāMañj, 13, 971.2 mātaraṃ guruvākyaṃ ca vimarśo hi śubhāspadam //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1276.1 tvamaśvatthaṃ samāliṅgya tava mātāpyudumbaram /
BhāMañj, 13, 1277.1 varamevaṃ samāsādya hṛṣṭā mātre nyavedayat /
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1354.1 payaso 'saṃbhavānmātrā dattaṃ piṣṭarasaṃ tataḥ /
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1506.1 amṛtāyatanaṃ gāvaḥ pavitrā rudramātaraḥ /
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
Devīkālottarāgama
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
Garuḍapurāṇa
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 23, 5.1 hāṃ namaḥ sarvamātṛbhyastataḥ syātprāṇasaṃyamaḥ /
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 38, 1.3 mātarmātarvare durge sarvakāmārthasādhani //
GarPur, 1, 45, 33.1 mahālakṣmīrmātaraśca padmahasto divākaraḥ /
GarPur, 1, 64, 6.2 streheṣu bhāryā mātā syādveśyā ca śayane śubhā //
GarPur, 1, 84, 25.1 atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
GarPur, 1, 84, 46.1 mātā pitāmahī caiva tathaiva prapitāmahī /
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 94, 21.1 ete mānyā yathāpūrvamebhyo mātā garīyasī /
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
GarPur, 1, 111, 12.1 mātṛvatparadāreṣu paradravyeṣu loṣṭavat /
GarPur, 1, 113, 17.1 mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
GarPur, 1, 113, 20.2 na mātṛmūrdhni pradhṛtas tathāṅke tyaktuṃ kṣamaḥ karma kṛtaṃ naro hi //
GarPur, 1, 113, 54.2 yathā dhenusahasreṣu vatso vindanti mātaram //
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
GarPur, 1, 114, 6.1 mātrā svasrā duhitrā vā na viviktāsano vaset /
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 132, 19.3 apaśyanmātaraṃ svāṃ sā pāśayātanayā sthitām //
GarPur, 1, 132, 20.2 cakre ca sā tato muktā mātā tasmāccaredvratam //
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 137, 18.1 durgāṣṭamyāṃ mātaraśca navamyāmatha takṣakaḥ /
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
GarPur, 1, 165, 10.2 ṣaṭte kuṣṭhaikakarmāṇaḥ sahasaurasamātaraḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu yā māturasagotrā ca yā /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 0, 17.3 vidyāyām arthalābhe ca mātur uccāra eva saḥ //
Hitop, 0, 22.1 ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 1, 14.2 mātṛvat paradāreṣu paradravyeṣu loṣṭavat /
Hitop, 1, 30.4 mātṛjaṅghā hi vatsasya stambhībhavati bandhane //
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 1, 171.3 garbhād utpatite jantau mātuḥ prasravataḥ stanau //
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Kathāsaritsāgara
KSS, 1, 2, 32.2 atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ //
KSS, 1, 2, 34.2 tena māmabravīnmātā bhartuḥ smṛtvā sagadgadam //
KSS, 1, 2, 35.2 ahamapyavadaṃ mātardraṣṭumetadvrajāmyaham //
KSS, 1, 2, 37.1 avocattau ca manmātā he putrau nātra saṃśayaḥ /
KSS, 1, 2, 39.2 gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā //
KSS, 1, 2, 40.2 vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt //
KSS, 1, 2, 41.1 vetasākhye pure mātardevasvāmikarambhakau /
KSS, 1, 2, 67.1 iti vyāḍivacaḥ śrutvā manmātā sādarāvadat /
KSS, 1, 2, 73.1 iti manmātṛvacanaṃ śrutvā tau harṣanirbharau /
KSS, 1, 2, 75.1 tato mātrābhyanujñātaṃ kathaṃcidruddhabāṣpayā /
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 1, 4, 19.2 tato mātrā gṛhiṇyā ca samaṃ tatrāvasaṃ sukham //
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 5, 100.2 akarodatha mātuste śucā hṛdayamasphuṭat //
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 2, 1, 73.1 kṛṣṭvā ca svakarānmātā tasya snehānmṛgāvatī /
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 2, 148.1 tatsarvamatha tanmātā buddhvā mocanikāmukhāt /
KSS, 2, 4, 81.2 yathā mātrā kṛtāste 'smādupadeśā viniryayuḥ //
KSS, 2, 4, 91.2 mātā makaradaṃṣṭrā sā khinnā rūpaṇikāṃ rahaḥ //
KSS, 2, 4, 95.1 iti mātṛvacaḥ śrutvā ruṣā rūpaṇikābravīt /
KSS, 2, 4, 159.2 ityapṛcchata sā mātrā tato makaradaṃṣṭrayā //
KSS, 2, 4, 160.1 nirbandhapṛṣṭā tasyai ca sā mātre maunakāraṇam /
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 4, 172.2 sā ca rūpaṇikā tasmai mātaraṃ tāṃ samarpayat //
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 2, 6, 40.1 mātṛhīnastvayāyaṃ me kathaṃ śiśurupekṣitaḥ /
KSS, 2, 6, 44.1 asāvaparamātā māṃ kadarthayati sarvadā /
KSS, 2, 6, 50.2 tacchrutvaiva sa tāṃ bālo jagādāparamātaram //
KSS, 3, 1, 143.1 jyeṣṭhāntikagatā mātā mantavyeyaṃ kanīyasā /
KSS, 3, 2, 32.1 tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
KSS, 3, 2, 34.1 tacchrutvā sā babhāṣe tāṃ mātā putri na tarhi sā /
KSS, 3, 2, 44.1 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
KSS, 3, 4, 223.1 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
KSS, 3, 4, 224.1 sa patirme gataḥ kvāpi rātrāviti ca mātaram /
KSS, 3, 4, 225.1 tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 6, 152.2 maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi //
KSS, 3, 6, 154.1 atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi /
KSS, 4, 1, 65.1 tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā /
KSS, 4, 1, 66.2 ityuktaḥ sa tadā mātrā rājaputro jagāda tām //
KSS, 4, 1, 67.2 tacchrutvā punar apyevaṃ sā mātā tam abhāṣata //
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 1, 88.2 prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ //
KSS, 4, 1, 133.2 bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ //
KSS, 4, 2, 180.1 kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam /
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
KSS, 4, 2, 187.2 mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ //
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
KSS, 4, 2, 197.1 dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate /
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
KSS, 4, 3, 65.2 yāvaddhṛdayam apyasyā mātur niḥśokatāmasam //
KSS, 5, 1, 22.2 pitrā kanakarekheti mātṛnāmnā kṛtātmajā //
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
KSS, 6, 1, 104.2 mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat //
KSS, 6, 2, 22.1 ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam /
Kṛṣiparāśara
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
KAM, 1, 114.1 svamātaraṃ parityajya śvapākīṃ vandate tathā /
KAM, 1, 171.1 varaṃ svamātṛgamanaṃ varaṃ gomāṃsabhakṣaṇam /
Mukundamālā
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Mātṛkābhedatantra
MBhT, 9, 19.1 punas tolakamānaṃ hi mātṛdugdhaṃ tataḥ param /
MBhT, 11, 30.1 puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari /
MBhT, 11, 30.2 saptamaṃ puruṣaṃ kānte mātṛvaṃśe samaṃ priye //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 1.1 granthijanyaṃ kalākālavidyārāganṛmātaraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
Narmamālā
KṣNarm, 2, 30.1 yā mātā vaśyayogānāṃ jārāṇāṃ siddhadūtikā /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 1.0 ityādi aṅgapratyaṅganirvṛttiḥ sūcayannāha mātur māsi ityādi ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 naimittikam upagamanam mātṛbhuktamāhārarasavīryamabhivahati ca coditaṃ bāhulyam dehatve evaṃguṇaviśiṣṭā ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Śār., 3, 32.2, 6.2 muñcataḥ yadyadaśnāti śukram mātāsya anyonyam bhojanaṃ anasthis hi tatra caturvidham //
NiSaṃ zu Su, Sū., 14, 16.1, 8.0 mātur sūtrasthāne nirdiṣṭāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 garbhānubhāvānmātuś bālamadhyasthavirān adhyasthyadhidantetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 8.0 pitṛmātrarthaṃ pitṛmātṛśuśrūṣārthinam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 527.0 sākṣān mātṛśarīrāvayavānvayena mātrā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 527.0 sākṣān mātṛśarīrāvayavānvayena mātrā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 528.0 mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 550.0 mātṛpakṣe ca kūṭasthamārabhya tatputrādiparigaṇanāyāṃ varavadhvor mātā cet pañcamī bhavati tadā tayoḥ sāpiṇḍyanivṛtter vivāho na doṣāyeti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 571.4 mātṛbandhubhyaḥ pañcamāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.1 pitṛmātṛbāndhavāḥ smṛtyantare /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.2 māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.2 māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.2 asapiṇḍā ca yā māturasagotrā ca yā pituḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 583.0 nanu atra mātṛgrahaṇam anarthakam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.2 pitṛpatnyaḥ sarvā mātaraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 605.2 mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.2 paitṛṣvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.3 mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 611.0 āptasyeti māturbhrātṛviśeṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 642.0 mātṛsapiṇḍāviṣayatvasya varṇitatvāt ca //
Rasamañjarī
RMañj, 10, 24.2 hīnāyudho na paśyanti caturthaṃ mātṛmaṇḍalam //
Rasaratnasamuccaya
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 20.3 tato yasyā mātṛpakṣapitṛpakṣau nirmalau //
Rasārṇava
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 2, 34.1 mameyaṃ caṇḍikā mātā janma ca tripurāntakāt /
Rājanighaṇṭu
RājNigh, Guḍ, 67.1 mātā bhūmicarī caṇḍā śambarī bahupādikā /
RājNigh, Guḍ, 69.2 sūryā viṣaghnī guṇakarṇikāmarā mātā suvarṇā suphalā ca tārakā //
RājNigh, Parp., 20.2 chinnā granthinikā mātā sthavirā lobhanī tathā /
RājNigh, 12, 93.2 mātā bhūtajaṭā caiva jananī ca jaṭāvatī /
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /
RājNigh, Siṃhādivarga, 153.2 kumārī suvicitrā ca mātā koṭaravāsinī //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
Skandapurāṇa
SkPur, 1, 25.3 suparṇyāścātha mātṝṇāṃ kṛttikānāṃ kathaṃ ca saḥ //
SkPur, 2, 12.2 kauśikyā bhūtamātṛtvaṃ siṃhāśca rathinastathā //
SkPur, 7, 23.2 kapālamātaraḥ proktāstasmāddevena dhīmatā //
SkPur, 11, 27.2 aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
SkPur, 11, 27.3 niṣedhayantī hyu meti mātṛsnehena duḥkhitā //
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 12, 34.2 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 72.1 jagato mātaraḥ sarvā devakanyāśca kṛtsnaśaḥ /
SkPur, 20, 37.1 bhūtagrāmacikitsāṃ ca mātṝṇāṃ caritaṃ ca yat /
SkPur, 23, 32.1 lokasya mātaraścaiva pṛthivī svarga eva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 11.2 tatra tāvatsamāpannā mātṛbhāvaṃ vibhidyate //
Tantrasāra
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
Tantrāloka
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 1, 70.1 mātṛkᄆpte hi devasya tatra tatra vapuṣyalam /
TĀ, 1, 73.2 svasaṃvinmātṛmakure svātantryādbhāvanādiṣu //
TĀ, 1, 175.1 vināpi niścayena drāk mātṛdarpaṇabimbitam /
TĀ, 1, 216.2 apūrṇā mātṛdaurātmyāttadapāye vikasvarā //
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 1, 270.2 parīkṣā kathyate mātṛrucitā kalpitāvadhiḥ //
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm //
TĀ, 3, 87.1 eṣa kṣobhaḥ kṣobhaṇā tu tūṣṇīṃbhūtānyamātṛgam /
TĀ, 4, 57.2 mātṛmaṇḍalasaṃbodhātsaṃskārāttapasaḥ priye //
TĀ, 4, 177.1 mātṛsadbhāvasaṃjñāsyāstenoktā yatpramātṛṣu /
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 240.2 umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam //
TĀ, 16, 19.1 śrīmantaṃ mātṛsadbhāvabhaṭṭārakamanāmayam /
Ānandakanda
ĀK, 1, 2, 161.1 liṅgasya vāmapārśve tu brāhmyādīḥ sapta mātaraḥ /
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 195.2 oṃ hrīṃ śrīṃ siddhayoginībhyaḥ sarvamātṛbhyo namaḥ /
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
ĀK, 1, 3, 51.1 tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 20, 74.1 mātā kuṇḍalinī śaktiḥ kandādūrdhvaṃ pratiṣṭhitā /
ĀK, 1, 21, 74.1 tṛtīyāvaraṇasyāntar bhittau brāhmyādimātaraḥ /
ĀK, 1, 21, 82.2 yoginyo bhairavāḥ siddhā gaṇeśaguhamātaraḥ //
ĀK, 1, 23, 638.1 dvātriṃśāṃśena hemārdhaṃ mātṛkāryadhikaṃ bhavet /
Āryāsaptaśatī
Āsapt, 2, 38.1 asyāḥ patigṛhagamane karoti mātāśrupicchilāṃ padavīm /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 12.0 svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā //
ŚSūtraV zu ŚSūtra, 3, 19.1, 4.0 tattacchabdānuvedhena mohanāt paśumātaraḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
Śukasaptati
Śusa, 2, 3.10 sa ca mātrā yaśodevyā pṛṣṭaḥ sansagadgadaṃ kāraṇamāha sā ca rājakanyā durlabhā /
Śusa, 3, 3.5 kā mātā kaśca pitā /
Śusa, 11, 9.9 tataḥ sā prāha ayaṃ mātṛsvasuḥ suto yo mayā śiśutve muktaḥ /
Śusa, 11, 13.2 yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā /
Śusa, 11, 13.3 pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ //
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śusa, 23, 19.4 tasya mātānyadā candraṃ prāha mama eka eva putraḥ /
Śusa, 23, 25.9 tatastayā sarvamapi māturniveditam /
Śusa, 23, 25.10 mātāpi prāha niścitameṣa veśyāsutaḥ /
Śusa, 23, 25.16 tayoktam mātarmāṃ vinā taddravyeṇa kim /
Śusa, 23, 26.1 mātā āha bhīru mā maivaṃ vada /
Śusa, 23, 42.9 tato veśyāmātāpi atiśayena bhītā mātaṅgīṃ pratijagāda imāṃ matsutāṃ rakṣa rakṣa /
Dhanurveda
DhanV, 1, 178.2 bhītistasya na tiryagbhyo mātaro'ṣṭau śarīrake //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 5, 2.1 tasyādhastād gavāṃ mātā vartate sāmṛtasravā /
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 7, 11.3 mātrā śaptāḥ purā nāgā uccaiḥ śravasakāraṇāt //
GokPurS, 7, 14.2 mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya /
GokPurS, 7, 15.1 mātṛśāpo na bhavitā matprasādān na saṃśayaḥ /
GokPurS, 7, 18.1 mātṛśāpo na bhavitā sarpaśāpo vinaśyati /
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 8, 61.2 mātṛdāsyavimokṣārthaṃ garuḍaḥ patatāṃ varaḥ /
GokPurS, 9, 61.2 kadācid ardharātrau tu mātṛsaṅgam athākarot //
GokPurS, 9, 67.1 mātrā sahaiva tvaṃ gaccha tatra sthitvā vidhānataḥ /
GokPurS, 9, 81.2 mātṛvākyāt tadā yuddhe jitvā vaiśravaṇaṃ nṛpa //
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
GokPurS, 10, 35.2 mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana //
GokPurS, 10, 38.3 mātṛśāpavimokṣaṃ ca dehi me parameśvara //
GokPurS, 10, 93.2 mātaraṃ svāṃ samādāya gokarṇaṃ kṣetram āgamat //
Haribhaktivilāsa
HBhVil, 1, 112.3 svamātaraṃ parityajya śvapacīṃ vandate hi saḥ //
HBhVil, 2, 127.1 ṛṣayo munayo gāvo devamātara eva ca /
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Kokilasaṃdeśa
KokSam, 1, 85.2 tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā //
Mugdhāvabodhinī
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 10, 9.1 mātaraṃ yadi gacchet tu bhaginīṃ svasutāṃ tathā /
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
ParDhSmṛti, 10, 36.1 patimātṛgṛhaṃ yac ca jārasyaiva tu tad gṛham /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.6 yaśodharayā ca bhikṣuṇyā rāhulamātrā saparivārayā /
SDhPS, 5, 131.1 jātasaṃvṛddhaścāsi mātuḥ kukṣau //
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 12, 10.1 atha khalu mahāprajāpatī gautamī bhagavato mātṛbhaginī ṣaḍbhir bhikṣuṇīsahasraiḥ sārdhaṃ śaikṣāśaikṣābhir bhikṣuṇībhiḥ utthāyāsanād yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantamullokayantī sthitābhūt //
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 10.2 sāvitrī vedamātā ca hyathavā sā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 14, 54.1 tato mātṛgaṇāḥ kecidvināyakagaṇaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 14, 61.2 śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā //
SkPur (Rkh), Revākhaṇḍa, 15, 1.2 tato mātṛsahasraiśca raudraiśca parivāritā /
SkPur (Rkh), Revākhaṇḍa, 15, 2.1 tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 4.1 khaṭvāṅgairulmukairdīptairvyacaranmātaraḥ kṣaye /
SkPur (Rkh), Revākhaṇḍa, 15, 9.1 te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā /
SkPur (Rkh), Revākhaṇḍa, 15, 13.2 narmadātīram āśrityāvasanmātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 15, 18.2 tatas tālakasampātair gaṇair mātṛgaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 15, 25.1 apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām /
SkPur (Rkh), Revākhaṇḍa, 15, 40.2 sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti //
SkPur (Rkh), Revākhaṇḍa, 16, 1.2 samātṛbhirbhūtagaṇaśca ghorairvṛtaḥ samantātsa nanarta śūlī /
SkPur (Rkh), Revākhaṇḍa, 17, 26.1 samātṛgaṇabhūyiṣṭhā sayakṣoragarākṣasā /
SkPur (Rkh), Revākhaṇḍa, 22, 30.2 narmadāmāgataḥ kṣipraṃ mātaraṃ draṣṭumutsukaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 58.2 mātaraṃ pitaraṃ kāciddṛṣṭvā vigatacetanam //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 42, 33.2 pitṛmātṛvihīnasya mama bālasya durmate /
SkPur (Rkh), Revākhaṇḍa, 42, 62.2 pitṛmātṛsamudvigno narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 8.2 mātā tadvacanaṃ śrutvā gṛhān niṣkramya vihvalā //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 10.3 mukhaṃ darśaya cātmīyaṃ mātaraṃ māṃ hi mānaya //
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 38.1 putrāśca mātṛśokena sarve pañcatvamāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 18.1 iṣṭā sā pitṛmātṛbhyāṃ bandhuvargajanasya ca /
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 2.1 mātarastatra rājendra saṃjātā narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 66, 5.3 upoṣya parayā bhaktyā pūjayenmātṛgocaram //
SkPur (Rkh), Revākhaṇḍa, 66, 6.1 tasya syurmātaraḥ prītāḥ prīto 'yaṃ vṛṣavāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 43.1 mātrā svasrā duhitrā vā rājānaṃ ca tathā prabhum /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 72, 21.2 hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 72, 26.3 tathā sāpi viśeṣeṇa vañcitavyā na mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 27.1 mātā ca pitṛbhāryā ca mātṛmātā pitāmahī /
SkPur (Rkh), Revākhaṇḍa, 72, 27.1 mātā ca pitṛbhāryā ca mātṛmātā pitāmahī /
SkPur (Rkh), Revākhaṇḍa, 72, 27.1 mātā ca pitṛbhāryā ca mātṛmātā pitāmahī /
SkPur (Rkh), Revākhaṇḍa, 72, 29.2 mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 33.1 mātṛśāpabhayātpārtha dhyāyate kāmanāśanam /
SkPur (Rkh), Revākhaṇḍa, 72, 36.2 mātṛśāpabhayānnātha kliṣṭo 'haṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 92, 19.2 yamasya vāho mahiṣo mahiṣyastasya mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 25.2 pradhānā tasya sā rājñī tava mātā mṛgekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 63.1 kṣamyatāṃ mātaruktaṃ me prasādaḥ kriyatām api /
SkPur (Rkh), Revākhaṇḍa, 97, 65.2 mā tyaktvā gaccha vatsādya mātaraṃ māmanāgasam /
SkPur (Rkh), Revākhaṇḍa, 103, 126.2 rudantīṃ patitāṃ pāhi mātaraṃ dharaṇītale //
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 131, 19.2 na manyante hitaṃ kāryaṃ kṛtaṃ mātrā vigarhitam //
SkPur (Rkh), Revākhaṇḍa, 131, 25.1 etacchrutvā tu vacanaṃ ghoraṃ mātṛmukhodbhavam /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 148, 21.2 pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet //
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 159, 61.1 hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 171, 26.1 yathā dhenusahasreṣu vatso vindati mātaram /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 172, 5.1 mātaro mallikādyāśca kṣetrapālā vināyakāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 183, 14.2 bhṛgukṣetre bhaviṣyanti vīrabhadrāśca mātaraḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 17.2 yā sā dordaṇḍacaṇḍair ḍamaruraṇaraṇāṭopaṭaṃkāraghaṇṭaiḥ kalpāntotpātavātāhatapaṭupaṭahair valgate bhūtamātā /
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 195, 31.1 caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram /
SkPur (Rkh), Revākhaṇḍa, 198, 40.1 hā bhrātarmātaḥ putreti kaṣṭeṣu na vadanti ye /
SkPur (Rkh), Revākhaṇḍa, 198, 60.2 tvamasya jagato mātā jagatsaubhāgyadevatā /
SkPur (Rkh), Revākhaṇḍa, 198, 85.2 kapālamocane śuddhirmātā kāyāvarohaṇe //
SkPur (Rkh), Revākhaṇḍa, 198, 90.1 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā /
SkPur (Rkh), Revākhaṇḍa, 200, 10.2 sumṛtā tu durgakāntāre mātṛvatparirakṣati //
SkPur (Rkh), Revākhaṇḍa, 209, 43.2 eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 75.1 hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 170.2 bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 2.1 pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt /
SkPur (Rkh), Revākhaṇḍa, 222, 16.1 pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 225, 4.1 pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 225, 16.2 pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 228, 13.1 pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 147.1 tātamātṛkṛtānando nandagopaprasādadaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.8 mātāpi putraṃ parityajya tatparā bhūtvā pṛṣṭhato nagnā bhavati yatra kutrāpi tathā tam anuyāti na saṃśayaḥ /
UḍḍT, 9, 33.7 tata āgatya mātā bhaginī bhāryā vā bhavati tāsāṃ yāni karmāṇi tāny eva karoti /
UḍḍT, 9, 33.8 yadi mātā bhavati tadā siddhadravyāṇi rasāyanāni dadāti /
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 39.3 yadi mātā bhavati tadā divyaṃ kāmikaṃ bhojanaṃ dadāti vastrasugandhisuvarṇaśataṃ dadāti ca /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 9.1 asyai pratiṣṭhāyai mā chitsi pṛthivi mātar mā mā hiṃsīr mā modoṣīr madhu maniṣye madhu vaniṣye madhu janiṣye madhumatīm adya devebhyo vācaṃ vadiṣyāmi cāruṃ manuṣyebhya idam ahaṃ pañcadaśena vajreṇa pāpmānam bhrātṛvyam avabādha iti /
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 21, 24.0 mātā rudrāṇām iti japitvotsṛjata tṛṇāny attv iti vā //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 15, 17, 8.1 patir jāyāṃ praviśati garbho bhūtvātha mātaram /
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 15, 17, 12.2 tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /