Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Mṛgendraṭīkā
Paramānandīyanāmamālā
Rājanighaṇṭu
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 9, 7.0 ānyaṃ divo mātariśvā jabhāreti puroᄆāśasya yajati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
Atharvaveda (Paippalāda)
AVP, 1, 107, 6.2 taṃ mātariśvānaṃ devaṃ divo devā avāsṛjan //
AVP, 1, 108, 2.1 yāni cakāra bhuvanasya yas patiḥ prajāpatir mātariśvā prajābhyaḥ /
AVP, 4, 14, 3.1 mātariśvā pavamānas tvāyan sūrya ābhrājan tanvā dṛśe kaḥ /
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 10, 7, 4.2 trīn mātariśvanas trīn sūryān goptṝn kalpayāmi te //
Atharvaveda (Śaunaka)
AVŚ, 5, 10, 8.1 bṛhatā mana upa hvaye mātariśvanā prāṇāpānau /
AVŚ, 5, 17, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
AVŚ, 8, 1, 5.1 tubhyaṃ vātaḥ pavatāṃ mātariśvā tubhyaṃ varṣantv amṛtāny āpaḥ /
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 4.1 kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā /
AVŚ, 10, 8, 39.2 yatrātiṣṭhann ekapatnīḥ parastāt kvevāsīn mātariśvā tadānīm //
AVŚ, 10, 8, 40.1 apsv āsīn mātariśvā praviṣṭaḥ praviṣṭā devāḥ salilāny āsan /
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 5, 13.1 agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti /
AVŚ, 12, 1, 51.2 yasyāṃ vāto mātariśveyate rajāṃsi kṛṇvaṃś cyāvayaṃś ca vṛkṣān /
AVŚ, 13, 3, 19.2 ṛtasya tantuṃ manasā mimānaḥ sarvā diśaḥ pavate mātariśvā /
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 15, 2, 1.6 bhūtaṃ ca bhaviṣyac ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 3.6 ahaś ca rātrī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 2, 4.6 śrutaṃ ca viśrutaṃ ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 6.1 atha jaghanena gārhapatyam upaviśyopaveṣeṇodīco 'ṅgārān nirūhati mātariśvano gharmo 'sīti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 20, 6.2 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 12.1 teṣu kumbhīm adhiśrayati mātariśvano gharmo 'sīti //
Gopathabrāhmaṇa
GB, 1, 1, 4, 7.0 mātariśvan mātariśvann iti //
GB, 1, 1, 4, 7.0 mātariśvan mātariśvann iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
Kauśikasūtra
KauśS, 13, 6, 2.3 yathā sūryo divi rocate yathāntarikṣaṃ mātariśvābhivaste /
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
Kāṭhakasaṃhitā
KS, 19, 5, 3.0 saṃ te vāyur mātariśvā dadhātv iti tasmād vāyur vṛṣṭiṃ vahati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 2.0 dyaur asi pṛthivy asi mātariśvano gharmaḥ //
MS, 2, 7, 4, 2.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
MS, 3, 16, 4, 16.3 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 14.3 saṃ mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nāv iti //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 6.3 sa vā eṣa mātariśvaiva /
Taittirīyasaṃhitā
TS, 1, 1, 3, 2.0 mātariśvano gharmo 'si //
TS, 5, 1, 5, 5.1 saṃ te vāyur mātariśvā dadhātv iti āha //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti gā āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 2.3 mātariśvano gharmo 'si viśvadhā asi parameṇa dhāmnā dṛṃhasva mā hvār mā te yajñapatir hvārṣīt //
VSM, 11, 39.1 saṃ te vāyur mātariśvā dadhātūttānāyā hṛdayaṃ yad vikastam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 13.1 dyaur asīty abhimantrya mātariśvano gharma ity adhiśrayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 23, 1.11 dīkṣā tapo manaso mātariśvā bṛhaspatir vāco asyāḥ sa yoniḥ /
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.26 bṛhaspatir mātariśvota vāyuḥ saṃdhvānā vātā abhi no gṛṇantu /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 4.1 saṃ te vāyurmātariśvā dadhātviti /
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
Ṛgveda
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 71, 4.1 mathīd yad īṃ vibhṛto mātariśvā gṛhe gṛhe śyeto jenyo bhūt /
ṚV, 1, 93, 6.1 ānyaṃ divo mātariśvā jabhārāmathnād anyam pari śyeno adreḥ /
ṚV, 1, 96, 4.1 sa mātariśvā puruvārapuṣṭir vidad gātuṃ tanayāya svarvit /
ṚV, 1, 128, 2.3 yam mātariśvā manave parāvato devam bhāḥ parāvataḥ //
ṚV, 1, 141, 3.2 yad īm anu pradivo madhva ādhave guhā santam mātariśvā mathāyati //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 148, 1.1 mathīd yad īṃ viṣṭo mātariśvā hotāraṃ viśvāpsuṃ viśvadevyam /
ṚV, 1, 164, 46.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ //
ṚV, 1, 190, 2.2 bṛhaspatiḥ sa hy añjo varāṃsi vibhvābhavat sam ṛte mātariśvā //
ṚV, 3, 2, 13.1 ṛtāvānaṃ yajñiyaṃ vipram ukthyam ā yaṃ dadhe mātariśvā divi kṣayam /
ṚV, 3, 5, 9.2 mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān //
ṚV, 3, 5, 10.2 yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe //
ṚV, 3, 9, 5.2 ainaṃ nayan mātariśvā parāvato devebhyo mathitam pari //
ṚV, 3, 26, 2.1 taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam /
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 8, 52, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
ṚV, 9, 67, 31.2 sarvaṃ sa pūtam aśnāti svaditam mātariśvanā //
ṚV, 10, 46, 9.2 īḍenyam prathamam mātariśvā devās tatakṣur manave yajatram //
ṚV, 10, 48, 2.2 ahaṃ dasyubhyaḥ pari nṛmṇam ā dade gotrā śikṣan dadhīce mātariśvane //
ṚV, 10, 85, 47.2 sam mātariśvā saṃ dhātā sam u deṣṭrī dadhātu nau //
ṚV, 10, 88, 19.1 yāvanmātram uṣaso na pratīkaṃ suparṇyo vasate mātariśvaḥ /
ṚV, 10, 105, 6.2 ṛbhur na kratubhir mātariśvā //
ṚV, 10, 109, 1.1 te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā /
ṚV, 10, 114, 1.1 gharmā samantā trivṛtaṃ vy āpatus tayor juṣṭim mātariśvā jagāma /
Ṛgvedakhilāni
ṚVKh, 3, 4, 2.1 pṛṣadhre medhye mātariśvanīndra suvāne amandathāḥ /
Mahābhārata
MBh, 1, 110, 18.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 1, 114, 63.6 mātariśvā hyayaṃ bhīmo balavān arimardanaḥ /
MBh, 1, 117, 22.2 mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam //
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 3, 153, 13.1 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā /
MBh, 3, 157, 32.2 kadācij juṣate pārtham ātmajaṃ mātariśvanaḥ //
MBh, 3, 275, 23.1 antaścarati bhūtānāṃ mātariśvā sadāgatiḥ /
MBh, 4, 56, 14.2 astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ /
MBh, 5, 29, 8.1 karmaṇāmī bhānti devāḥ paratra karmaṇaiveha plavate mātariśvā /
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 99, 14.2 malayo mātariśvā ca niśākaradivākarau //
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 5, 180, 4.1 sūto me mātariśvā vai kavacaṃ vedamātaraḥ /
MBh, 5, 181, 31.2 mātariśvāntare tasminmegharuddha ivānadat //
MBh, 6, 19, 41.1 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā /
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 7, 98, 32.2 mahājaladharān vyomni mātariśvā vivān iva //
MBh, 8, 11, 9.2 na cainaṃ kampayāmāsa mātariśveva parvatam //
MBh, 8, 29, 15.1 pramāthinaṃ balavantaṃ prahāriṇaṃ prabhañjanaṃ mātariśvānam ugram /
MBh, 8, 45, 15.2 viśīrṇaḥ parvato rājan yathā syān mātariśvanā //
MBh, 9, 37, 50.2 sa hi putraḥ sajanyāyām utpanno mātariśvanā //
MBh, 12, 9, 28.2 na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ //
MBh, 12, 73, 2.2 purūravasa ailasya saṃvādaṃ mātariśvanaḥ //
MBh, 12, 151, 13.2 paśyamānastadātmānam asamaṃ mātariśvanaḥ //
MBh, 12, 232, 29.2 samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ //
MBh, 12, 314, 2.2 śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ //
MBh, 13, 143, 18.2 sa mātariśvā vibhur aśvavājī sa raśmimān savitā cādidevaḥ //
MBh, 14, 9, 10.3 kāmāddhimānte parivartamānaḥ kāṣṭhātigo mātariśveva nardan //
MBh, 14, 17, 26.2 sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā //
MBh, 14, 69, 19.1 patākā dhūyamānāśca śvasatā mātariśvanā /
Rāmāyaṇa
Rām, Ār, 65, 13.1 saṃveṣṭitam ivātyarthaṃ gahanaṃ mātariśvanā /
Rām, Ki, 59, 19.1 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave /
Rām, Su, 56, 13.1 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ /
Rām, Yu, 61, 18.1 añjanā suprajā yena mātariśvā ca nairṛta /
Amarakośa
AKośa, 1, 72.1 śvasanaḥ sparśano vāyurmātariśvā sadāgatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 39.2 grāsagrāsāntayoḥ prāṇe praduṣṭe mātariśvani //
AHS, Cikitsitasthāna, 3, 92.1 tailaiścānilarogaghnaiḥ pīḍite mātariśvanā /
AHS, Cikitsitasthāna, 6, 23.2 chardiprasaṅgena hi mātariśvā dhātukṣayāt kopam upaityavaśyam /
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
AHS, Cikitsitasthāna, 22, 63.1 sarvasthānāvṛte 'pyāśu tat kāryaṃ mātariśvani /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 81.2 kledur ity ucyate candro mātariśveti mārutaḥ //
Daśakumāracarita
DKCar, 2, 2, 360.1 baddhvainaṃ mahyamarpayata iti yāvad asau krandati tāvadahaṃ sthavire kena devo mātariśvā baddhapūrvaḥ //
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 5, 36.2 baddhāṃ baddhāṃ bhittiśaṅkām amuṣmin nāvānāvān mātariśvā nihanti //
Kir, 7, 10.2 kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā //
Kir, 16, 6.2 rajaḥ pratūrṇāśvarathāṅganunnaṃ tanoti na vyomani mātariśvā //
Liṅgapurāṇa
LiPur, 1, 98, 100.2 mātāmaho mātariśvā nabhasvān nāgahāradhṛk //
Suśrutasaṃhitā
Su, Nid., 1, 60.2 yadā prakupito 'tyarthaṃ mātariśvā prapadyate //
Su, Śār., 6, 19.2 vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanoti kāye //
Su, Cik., 1, 84.2 kaṭhinānāmamāṃsānāṃ duṣṭānāṃ mātariśvanā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 377.2 samīraṇo mātariśvā pavanaśca sadāgatiḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 23.1 sa vā ayaṃ yat padam atra sūrayo jitendriyā nirjitamātariśvanaḥ /
BhāgPur, 2, 1, 33.2 anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ //
BhāgPur, 4, 22, 60.1 mātariśveva sarvātmā balena mahasaujasā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.3 ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 14.2 vāyuḥ samīraṇo vāto mātariśvā prabhañjanaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 7.1 śvasano mātariśvā ca nabhasvānmāruto'nilaḥ /
Skandapurāṇa
SkPur, 5, 4.1 teṣāṃ taṃ bhāvamālakṣya mātariśvā mahātapāḥ /
SkPur, 5, 5.1 taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 26.0 yathā praskaṇvaḥ pṛṣadhre medhye mātariśvani saniṃ sasāna //