Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Spandakārikānirṇaya
Tantrāloka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
BaudhDhS, 1, 11, 24.1 mātāpitror eva tu saṃsargasāmānyāt //
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 26, 4.0 daśamyāṃ snātau mātāputrau //
Gautamadharmasūtra
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 5, 15.1 mātāpitros tat mātur vā //
GautDhS, 2, 5, 42.1 dantajanmādi mātāpitṛbhyām //
GautDhS, 3, 3, 15.1 na karhicin mātāpitror avṛttiḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
HirGS, 2, 4, 6.1 dvādaśyāṃ mātāputrau snātaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 1.0 snātvā mātāpitarau paricaret //
Kauśikasūtra
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 17.1 mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 16.0 mātāpitroś ca //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 22.1 mātāpitror vā //
VasDhS, 13, 43.1 mātāpitarau ca //
VasDhS, 15, 1.1 śoṇitaśukrasaṃbhavaḥ puruṣo bhavati mātāpitṛnimittakaḥ //
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
VasDhS, 17, 29.1 yaṃ mātāpitarau dadyātām //
VasDhS, 17, 37.1 yaṃ mātāpitṛbhyām apāstaṃ pratigṛhṇīyāt //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 23, 8.1 anyatra mātāpitroḥ //
Vārāhagṛhyasūtra
VārGS, 3, 7.0 saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 18.0 śarīram eva mātāpitarau janayataḥ //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 15, 3.0 mātāpitarāv eva teṣu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 8.1 abhivādanīyaṃ ca samīkṣeta tan mātāpitarau vidyātām opanayanāt //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 2.0 mātāpitarau śiraḥsnātāv ahatavāsasau //
Ṛgvedakhilāni
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
Arthaśāstra
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
Avadānaśataka
AvŚat, 3, 3.6 mātāpitarau raktau bhavataḥ saṃnipatitau /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Aṣṭasāhasrikā
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Carakasaṃhitā
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Śār., 2, 26.1 garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni /
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 34.1 bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Lalitavistara
LalVis, 3, 47.2 paśyanti mātāṃ duhitāṃ ca sarve īryāpatheṣṭāryaguṇopapetā //
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 8, 1.2 tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai /
Mahābhārata
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 68, 13.73 mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ /
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MBh, 1, 80, 22.2 yaḥ putro guṇasampanno mātāpitror hitaḥ sadā /
MBh, 1, 99, 28.1 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 147, 18.6 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ /
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 188, 78.1 putrāś ca mātāpitarau haniṣyanti yugakṣaye /
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 205, 1.2 gurū nivedya viprāya tau mātāpitarāv ubhau /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 205, 18.1 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava /
MBh, 3, 206, 4.2 mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ //
MBh, 3, 206, 30.2 mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ //
MBh, 3, 206, 32.2 mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ //
MBh, 3, 243, 7.1 abhivādya tataḥ pādau mātāpitror viśāṃ pate /
MBh, 3, 281, 80.3 mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam //
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 5, 126, 18.1 mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca /
MBh, 8, 49, 35.1 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān /
MBh, 9, 55, 23.2 samāptaṃ bharataśreṣṭha mātāpitrośca darśanam //
MBh, 11, 2, 12.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 109, 17.1 ubhau hi mātāpitarau janmani vyupayujyataḥ /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 127, 8.2 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 149, 21.2 na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit //
MBh, 12, 235, 13.2 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā //
MBh, 12, 309, 84.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
MBh, 13, 32, 32.1 mātāpitror guruṣu ca samyag vartanti ye sadā /
MBh, 13, 48, 42.1 yathaiva sadṛśo rūpe mātāpitror hi jāyate /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
MBh, 13, 49, 24.1 tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate /
MBh, 13, 72, 10.2 mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ //
MBh, 13, 74, 38.1 mātāpitroḥ pūjane yo dharmastam api me śṛṇu /
MBh, 13, 79, 8.1 daśa cobhayataḥ pretya mātāpitroḥ pitāmahān /
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 107, 67.1 mātāpitaram utthāya pūrvam evābhivādayet /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 112, 53.1 mātāpitaram ākruśya sārikaḥ samprajāyate /
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
MBh, 13, 134, 47.2 mātāpitṛparā nityaṃ yā nārī sā tapodhanā //
MBh, 14, 18, 16.1 mātāpitrośca śuśrūṣā devatātithipūjanam /
MBh, 18, 5, 47.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
Manusmṛti
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 227.1 yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām /
ManuS, 3, 157.1 akāraṇe parityaktā mātāpitror guros tathā /
ManuS, 4, 180.1 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā /
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 169.1 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ManuS, 9, 193.2 aprajāyām atītāyāṃ mātāpitros tad iṣyate //
Nyāyasūtra
NyāSū, 3, 2, 63.0 na utpattinimittatvāt mātāpitroḥ //
Rāmāyaṇa
Rām, Bā, 46, 9.1 evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
Rām, Ay, 57, 25.1 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ /
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 97, 19.2 mātāpitṛbhyām ukto 'haṃ katham anyat samācare //
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Su, 11, 31.1 mātāpitror vināśena sugrīvavyasanena ca /
Amarakośa
AKośa, 2, 301.1 mātāpitarau pitarau mātarapitarau prasūjanayitārau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 62.2 ojo 'ṣṭame saṃcarati mātāputrau muhuḥ kramāt //
AHS, Nidānasthāna, 7, 6.2 arśasāṃ bījataptis tu mātāpitrapacārataḥ //
Bodhicaryāvatāra
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu vā mayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 135.1 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam /
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 119.0 śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 373.0 sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ //
Divyāv, 1, 388.0 tayā gatvā tasya mātāpitṛbhyāmārocitam //
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 409.0 mātāpitarau satyeṣu pratiṣṭhāpitau //
Divyāv, 1, 410.0 apareṇa samayena tasya mātāpitarau kālagatau //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 6, 15.0 tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 151.1 tau tava mātāpitarau kālagatau kālagatau //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 155.1 yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 645.1 yo 'sau pāpakarmakārī sattvo mātāpitrarhadghātakaḥ eṣa eva dharmaruciḥ //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 4.1 tasyā varaṇe mātāpitarau saṃbandhinaśca prayateran /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
Kātyāyanasmṛti
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 923.2 abhāve tadapatyānāṃ mātāpitros tad iṣyate //
Kūrmapurāṇa
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 23, 11.1 ūnadvivārṣike prete mātāpitrostadiṣyate /
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
Liṅgapurāṇa
LiPur, 1, 67, 3.1 mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate /
LiPur, 1, 67, 8.3 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā //
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
Matsyapurāṇa
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
Nāradasmṛti
NāSmṛ, 2, 12, 21.1 mātābhāve tu sarveṣāṃ prakṛtau yadi vartate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
Suśrutasaṃhitā
Su, Śār., 2, 52.1 mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ /
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Sāṃkhyakārikā
SāṃKār, 1, 39.1 sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
SāṃKār, 1, 39.2 sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.2 tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ /
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.17 mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 5, 21, 3.1 kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
Viṣṇusmṛti
ViSmṛ, 15, 19.1 sa ca mātāpitṛbhyāṃ yasya dattaḥ //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 31, 2.1 mātā pitā ācāryaśca //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
Yājñavalkyasmṛti
YāSmṛ, 1, 224.1 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
Garuḍapurāṇa
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 156, 7.1 arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
Kathāsaritsāgara
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
Rasahṛdayatantra
RHT, 18, 51.2 ekīkṛtvā puṭayetpacen mātārasenaiva //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 5.0 śrīmadvyāsamunināpi mātāpitṛmayo bālye iti //
Tantrāloka
TĀ, 3, 201.1 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
Mugdhāvabodhinī
MuA zu RHT, 18, 52.2, 3.0 ubhayamekīkṛtya saṃmiśrya mātārasenaiva nārīkṣīreṇa puṭayet paced iti ślokārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 164, 3.1 mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /