Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 1.8 oṃ mātāmahān svadhā namas tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 34.8 mātāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 2.1 yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 40.0 mātāmahayośca //
Vasiṣṭhadharmasūtra
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 36.0 pitṛvyamātulamātāmahapitāmahāḥ //
Mahābhārata
MBh, 1, 84, 11.5 mātāmahaṃ sarvaguṇopapannaṃ tatra sthitaṃ svargaloke yathāvat //
MBh, 1, 88, 12.30 yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ /
MBh, 1, 88, 20.2 athāṣṭakaḥ punar evānvapṛcchan mātāmahaṃ kautukād indrakalpam /
MBh, 1, 88, 21.3 guhyam arthaṃ māmakebhyo bravīmi mātāmaho 'haṃ bhavatāṃ prakāśaḥ //
MBh, 5, 119, 26.2 abhivādya namaskṛtya mātāmaham athābruvan //
MBh, 5, 119, 27.2 mātāmahaṃ nṛpatayastārayanto divaścyutam //
MBh, 5, 120, 17.3 mātāmahaṃ mahāprājñaṃ divam āropayanti te //
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
Manusmṛti
ManuS, 3, 148.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 135.2 pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //
Rāmāyaṇa
Rām, Ay, 61, 6.2 pure rājagṛhe ramye mātāmahaniveśane //
Rām, Ay, 64, 12.2 dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha //
Rām, Ay, 64, 14.1 bharatenaivam uktas tu nṛpo mātāmahas tadā /
Rām, Ay, 64, 22.1 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam /
Rām, Ay, 99, 3.2 mātāmahe samāśrauṣīd rājyaśulkam anuttamam //
Rām, Utt, 11, 10.1 athābravīd daśagrīvo mātāmaham upasthitam /
Rām, Utt, 25, 23.1 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ /
Rām, Utt, 28, 18.2 mātāmaho 'ryakastasya paulomī yena sā śacī //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
BKŚS, 21, 135.2 mātāmahagṛhaṃ yāntu bālā me niviśantv iti //
Daśakumāracarita
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
Harivaṃśa
HV, 5, 3.1 sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ /
Harṣacarita
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Kūrmapurāṇa
KūPur, 2, 12, 26.2 mātulaḥ śvaśurastrātā mātāmahapitāmahau /
KūPur, 2, 21, 22.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
KūPur, 2, 22, 26.2 ekaikaṃ vā bhavet tatra devamātāmaheṣvapi //
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 23, 31.1 mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
Liṅgapurāṇa
LiPur, 1, 82, 67.2 agniṣvāttā barhiṣadas tathā mātāmahādayaḥ //
LiPur, 1, 98, 100.2 mātāmaho mātariśvā nabhasvān nāgahāradhṛk //
Matsyapurāṇa
MPur, 17, 66.2 tato mātāmahā rājanviśve devāstathaiva ca //
MPur, 38, 12.3 mātāmahaṃ sarvaguṇopapannaṃ yatra sthitaṃ svargaloke yathāvat //
MPur, 42, 21.2 athāṣṭakaḥ punarevānvapṛcchanmātāmahaṃ kautukādindrakalpam /
MPur, 42, 22.3 guhyaṃ mantraṃ māmakebhyo bravīmi mātāmaho bhavatāṃ suprakāśaḥ //
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 141, 6.2 amāvāsyāmamāvāsyāṃ mātāmahapitāmahau //
Nāradasmṛti
NāSmṛ, 2, 12, 20.2 mātāmaho mātulaś ca sakulyā bāndhavās tathā //
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
Viṣṇupurāṇa
ViPur, 1, 13, 12.1 sa mātāmahadoṣeṇa tena mṛtyoḥ sutātmajaḥ /
ViPur, 3, 11, 30.1 mātāmahāya tatpitre tatpitre ca samāhitaḥ /
ViPur, 3, 15, 16.1 tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 40.2 mātāmahebhyastenaiva piṇḍāṃstīrthena nirvapet //
ViPur, 3, 15, 43.1 piṇḍairmātāmahāṃstadvadgandhamālyādisaṃyutaiḥ /
ViPur, 3, 15, 47.1 mātāmahānāmapyevaṃ saha devaiḥ kramaḥ smṛtaḥ /
ViPur, 3, 15, 48.2 visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
ViPur, 3, 15, 54.1 viśvedevāḥ sapitarastathā mātāmahā nṛpa /
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
Viṣṇusmṛti
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
ViSmṛ, 75, 7.1 mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 228.2 mātāmahānām apy evaṃ tantraṃ vā vaiśvadevikam //
YāSmṛ, 1, 243.1 mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ /
YāSmṛ, 2, 129.2 kānīnaḥ kanyakājāto mātāmahasuto mataḥ //
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 26.1 śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ /
BhāgPur, 4, 13, 39.1 sa bāla eva puruṣo mātāmahamanuvrataḥ /
Bhāratamañjarī
BhāMañj, 1, 1271.1 mātāmahāya taṃ dattvā sa yātaḥ paścimāṃ diśam /
BhāMañj, 5, 600.1 tasyā evātha rājarṣistatra mātāmahaḥ sthitaḥ /
Garuḍapurāṇa
GarPur, 1, 23, 4.2 oṃ hāṃ prapitāmahebhyastathā mātāmahādayaḥ //
GarPur, 1, 84, 46.2 tathā mātāmahaścaiva pramātāmaha eva ca //
GarPur, 1, 85, 4.1 mātāmahakule ye ca gatiryeṣāṃ na vidyate /
GarPur, 1, 99, 10.1 mātāmahānāmapyevaṃ tantraṃ vā vaiśvadevikam /
GarPur, 1, 99, 23.2 mātāmahānām apyevaṃ dadyādācamanaṃ tataḥ //
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 5.0 evaṃ mātṛśarīrāvayavānvayena mātrā tathā mātāmahādibhirapi mātṛdvāreṇa //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 528.0 mātāmahādibhirapi mātṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Haribhaktivilāsa
HBhVil, 3, 346.1 pitrādīn nāmagotreṇa tathā mātāmahān api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 44.1 pūjitaiḥ pūjitāḥ sarve tathā mātāmahāstrayaḥ /
SkPur (Rkh), Revākhaṇḍa, 228, 13.1 pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca /