Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Rājanighaṇṭu
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
BaudhDhS, 2, 6, 36.1 ṛṣividvannṛpavaramātulaśvaśuraṛtvijaḥ /
BaudhDhS, 2, 6, 37.2 mātulaśvaśurau pūjyau saṃvatsaragatāgatāv iti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Gautamadharmasūtra
GautDhS, 1, 5, 24.1 ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ //
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 46.0 atha kāmodakāny ṛtvikśvaśurasakhisaṃbandhimātulabhāgineyānām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 4.1 ācāryaśvaśurapitṛvyamātulānāṃ ca //
Ṛgvedakhilāni
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 4, 2, 36.0 pitṛvyamātulamātāmahapitāmahāḥ //
Mahābhārata
MBh, 1, 2, 224.1 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ /
MBh, 1, 13, 41.1 nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān /
MBh, 1, 49, 3.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me /
MBh, 1, 49, 20.2 vāgbhir maṅgalayuktābhistoṣayiṣye 'dya mātula /
MBh, 1, 53, 17.1 sa gatvā paramaprīto mātaraṃ mātulaṃ ca tam /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 192, 9.2 aśvatthāmnā mātulena karṇena ca kṛpeṇa ca //
MBh, 1, 192, 12.7 vayaṃ hatā mātulādya viśvasya ca purocanam /
MBh, 1, 192, 12.9 matto mātula manye 'haṃ pāṇḍavā buddhimattarāḥ /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 2, 13, 16.1 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ /
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 42, 11.2 jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt //
MBh, 2, 43, 20.1 taṃ ca yajñaṃ tathābhūtaṃ dṛṣṭvā pārthasya mātula /
MBh, 2, 43, 36.1 sa mām abhyanujānīhi mātulādya suduḥkhitam /
MBh, 2, 44, 17.3 yadi śakyā vijetuṃ te tanmamācakṣva mātula //
MBh, 2, 53, 15.3 madarthe devitā cāyaṃ śakunir mātulo mama //
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 132, 3.1 tasmin kāle brahmavidāṃ variṣṭhāvāstāṃ tadā mātulabhāgineyau /
MBh, 3, 132, 4.1 videharājasya mahīpates tau viprāvubhau mātulabhāgineyau /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 134, 37.2 pratyājagāmāśramam eva cāgryaṃ jitvā bandiṃ sahito mātulena //
MBh, 3, 180, 24.2 na yajñasenasya na mātulānāṃ gṛheṣu bālā ratim āpnuvanti //
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 5, 8, 11.1 gūḍho duryodhanastatra darśayāmāsa mātulam /
MBh, 5, 8, 27.3 akartavyam api hyetat kartum arhasi mātula //
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 139, 27.1 mātulo bhīmasenasya senajicca mahārathaḥ /
MBh, 5, 147, 27.1 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ /
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 169, 2.2 mātulo bhīmasenasya sa ca me 'tiratho mataḥ //
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, BhaGī 1, 34.2 mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā //
MBh, 6, 41, 83.2 anumānyātha kaunteyo mātulaṃ madrakeśvaram /
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 3.1 mātulaṃ na ca svasrīyo na sakhāyaṃ sakhā tathā /
MBh, 6, 44, 36.2 mātulān bhāgineyāṃśca parān api ca saṃyuge //
MBh, 6, 44, 45.2 svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ //
MBh, 6, 44, 45.2 svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ //
MBh, 6, 55, 17.1 tāta bhrātaḥ sakhe bandho vayasya mama mātula /
MBh, 6, 58, 27.1 mādrīputrau tu samare mātulaṃ mātṛnandanau /
MBh, 6, 79, 43.1 sahadevastu samare mātulaṃ vīkṣya saṃgatam /
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 95, 16.1 mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ /
MBh, 6, 97, 32.1 ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca /
MBh, 6, 101, 26.1 eṣa pāṇḍusuto jyeṣṭho jitvā mātula māmakān /
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 7, 13, 22.2 nātikruddhaḥ śaraiśchittvā ṣaṣṭyā vivyādha mātulam //
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 29, 14.1 dṛṣṭvā vinihatau saṃkhye mātulāvapalāyinau /
MBh, 7, 34, 16.2 pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ //
MBh, 7, 34, 25.2 mātulasya ca yā prītir bhaviṣyati pituśca me //
MBh, 7, 35, 7.1 api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja /
MBh, 7, 131, 87.1 jahi bhīmaṃ yamau cobhau dharmarājaṃ ca mātula /
MBh, 7, 131, 88.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 134, 1.2 tathā paruṣitaṃ dṛṣṭvā sūtaputreṇa mātulam /
MBh, 7, 134, 68.1 mātulenaivam uktastu drauṇiḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 144, 41.2 saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ //
MBh, 7, 145, 62.1 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula /
MBh, 7, 145, 63.2 jahi mātula kaunteyān asurān iva pāvakiḥ //
MBh, 7, 147, 16.1 putrān anye pitṝn anye bhrātṝn anye ca mātulān /
MBh, 7, 148, 47.2 mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca //
MBh, 7, 160, 22.1 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaśca me /
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 8, 4, 27.2 hato rukmaratho rājan bhrātā mātulajo yudhi //
MBh, 8, 4, 73.1 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ /
MBh, 8, 27, 64.1 pitṛṣvasāmātulajau bhrātarāv aparājitau /
MBh, 8, 27, 75.1 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ /
MBh, 8, 55, 45.1 jaya mātula saṃgrāme bhīmasenaṃ mahābalam /
MBh, 8, 55, 68.3 apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati //
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 5, 26.2 senāpatyena varaye tvām ahaṃ mātulātulam /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 8, 45.2 mātulān bhāgineyāṃśca tathā saṃbandhibāndhavān //
MBh, 9, 12, 9.1 sahadevastu samare mātulaṃ bhūrivarcasam /
MBh, 9, 14, 12.2 abhidudrāva vegena mātulaṃ mādrinandanaḥ //
MBh, 9, 14, 33.2 abhyadravan rathaistūrṇaṃ mātulaṃ vadhakāmyayā //
MBh, 9, 15, 20.1 sādhvimau mātulaṃ yuddhe kṣatradharmapuraskṛtau /
MBh, 9, 15, 22.1 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ /
MBh, 9, 27, 48.2 duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ //
MBh, 9, 30, 24.1 saṃbandhino vayasyāṃśca mātulān bāndhavāṃstathā /
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 4, 20.1 evam uktastato drauṇir mātulena hitaṃ vacaḥ /
MBh, 10, 4, 20.2 abravīnmātulaṃ rājan krodhād udvṛtya locane //
MBh, 10, 4, 30.2 aviṣahyatamānmanye mahendreṇāpi mātula //
MBh, 10, 5, 16.2 evam etad yathāttha tvam anuśāsmīha mātula /
MBh, 11, 8, 29.1 śakunir mātulaścaiva karṇaśca paramaḥ sakhā /
MBh, 11, 18, 24.1 nibodhainaṃ sudurbuddhiṃ mātulaṃ kalahapriyam /
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 11, 24, 21.2 nihataḥ sahadevena bhāgineyena mātulaḥ //
MBh, 12, 30, 5.1 mātulo bhāgineyaśca devalokād ihāgatau /
MBh, 12, 30, 6.2 nārado mātulaścaiva bhāgineyaśca parvataḥ //
MBh, 12, 30, 25.2 aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ //
MBh, 12, 33, 1.3 śvaśurā guravaścaiva mātulāḥ sapitāmahāḥ //
MBh, 12, 136, 139.2 mātulā bhāgineyāśca tathā saṃbandhibāndhavāḥ //
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 235, 17.1 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau /
MBh, 12, 306, 17.2 vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ //
MBh, 12, 306, 19.2 svavedadakṣiṇāyātha vimarde mātulena ha //
MBh, 12, 329, 19.2 putra kiṃ parapakṣavardhanastvaṃ mātulapakṣaṃ nāśayasi /
MBh, 13, 57, 3.2 yā hīnāḥ patibhiḥ putrair mātulair bhrātṛbhistathā //
MBh, 14, 51, 23.2 acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana /
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 51, 44.1 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava /
MBh, 14, 60, 29.1 abhimanyo kuśalino mātulāste mahārathāḥ /
MBh, 14, 65, 23.2 mātulasya kulaṃ bhadre tava putro gamiṣyati //
MBh, 14, 84, 15.2 sahito vasudevena mātulena kirīṭinaḥ //
MBh, 16, 6, 3.2 prayayau mātulaṃ draṣṭuṃ nedam astīti cābravīt //
MBh, 16, 6, 15.2 āśvāsya tāḥ striyaścāpi mātulaṃ draṣṭum abhyagāt //
MBh, 16, 8, 1.2 evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ /
MBh, 16, 8, 2.1 nāhaṃ vṛṣṇipravīreṇa madhubhiścaiva mātula /
MBh, 17, 1, 10.2 mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca //
Manusmṛti
ManuS, 2, 130.1 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
ManuS, 3, 148.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
ManuS, 4, 179.1 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ /
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 5, 81.2 mātule pakṣiṇīṃ rātriṃ śiṣyaṛtvigbāndhaveṣu ca //
Rāmāyaṇa
Rām, Bā, 40, 16.2 pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam //
Rām, Bā, 72, 2.1 putraḥ kekayarājasya sākṣād bharatamātulaḥ /
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 1, 6.2 mātulenāśvapatinā putrasnehena lālitaḥ //
Rām, Ay, 16, 36.2 bharataṃ mātulakulād adyaiva nṛpaśāsanāt //
Rām, Ay, 16, 39.2 bharataṃ mātulakulād upāvartayituṃ narāḥ //
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 46, 36.2 nīto 'sau mātulakulaṃ saṃtāpaṃ mā kṛthā iti //
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 64, 4.1 atra viṃśatikoṭyas tu nṛpater mātulasya te /
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 64, 22.1 sa mātāmaham āpṛcchya mātulaṃ ca yudhājitam /
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 8.2 ambāyāḥ kuśalī tāto yudhājin mātulaś ca me //
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Yu, 63, 13.1 aṅgado mātulau dṛṣṭvā patitau tau mahābalau /
Rām, Utt, 90, 4.2 mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam //
Rām, Utt, 90, 6.1 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca /
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 90, 14.1 tacchrutvā rāghavaḥ prīto maharṣermātulasya ca /
Rām, Utt, 90, 16.2 mātulena suguptau tau dharmeṇa ca samāhitau //
Amarakośa
AKośa, 2, 126.2 mātulo madanaścāsya phale mātulaputrakaḥ //
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 93.1 aham apy āryuṣaṃ draṣṭuṃ kāśyapaṃ svaṃ ca mātulam /
BKŚS, 3, 106.2 harṣātiśayaniśceṣṭaṃ vavande mātulaṃ munim //
BKŚS, 4, 1.2 ṛṣimātulamitrāṇāṃ pṛṣṭo bhāryāgaṇasya ca //
BKŚS, 4, 11.1 ṛṣimātulabhāryāṇāṃ suhṛdāṃ ca sabhūbhujām /
BKŚS, 4, 13.1 munimātulamitrāṇi rājāno dayitāś ca ye /
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 230.2 antaḥkakṣāntarasthāya mātulāya nyavedayat //
BKŚS, 18, 234.1 ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ /
BKŚS, 18, 239.2 sāre 'rthe dṛḍhanirbandhaṃ mā māṃ vyāhata mātula //
BKŚS, 18, 242.1 mātulād dhanam ādāya yo jīvati samātṛkaḥ /
BKŚS, 18, 242.2 nanu mātulamātraiva klībasattvaḥ sa jīvyate //
BKŚS, 18, 420.2 hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ //
BKŚS, 18, 662.1 tayā ca svīkṛtasvasya gacchato mātulālayam /
BKŚS, 22, 50.2 āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti //
Daśakumāracarita
DKCar, 1, 4, 17.1 rājyaṃ sarvamasapatnaṃ śāsati caṇḍavarmaṇi dāruvarmā mātulāgrajanmanoḥ śāsanamatikramya pāradāryaparadravyāpaharaṇādiduṣkarma kurvāṇo manmathasamānasya bhavato lāvaṇyāttacittāṃ māmekadā vilokya kanyādūṣaṇadoṣaṃ dūrīkṛtya balātkāreṇa rantumudyuṅkte /
Divyāvadāna
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Kāmasūtra
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
Kāvyālaṃkāra
KāvyAl, 4, 43.2 mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ //
Kūrmapurāṇa
KūPur, 2, 12, 26.2 mātulaḥ śvaśurastrātā mātāmahapitāmahau /
KūPur, 2, 12, 43.1 mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
KūPur, 2, 21, 22.1 mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum /
KūPur, 2, 32, 28.2 mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret //
Liṅgapurāṇa
LiPur, 1, 2, 43.1 bhojarājasya daurātmyaṃ mātulasya harervibhoḥ /
LiPur, 1, 89, 90.1 pakṣiṇī mātulānāṃ ca sodarāṇāṃ ca vā dvijāḥ /
LiPur, 1, 107, 4.1 kadācit kṣīram alpaṃ ca pītavān mātulāśrame /
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
Matsyapurāṇa
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 33, 8.3 pāpānmātulasambandhādduṣprajā te bhaviṣyati //
MPur, 140, 66.1 tāta putreti māteti mātuleti ca vihvalam /
Nāradasmṛti
NāSmṛ, 2, 12, 20.2 mātāmaho mātulaś ca sakulyā bāndhavās tathā //
Tantrākhyāyikā
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
TAkhy, 1, 138.1 tatas tair viśvāsam upagatais tāta bhrātar mātula mātula māṃ naya māṃ naya prathamataraṃ nayasvety abhihitam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṣṇupurāṇa
ViPur, 3, 11, 31.2 gurave mātulādīnāṃ snigdhamitrāya bhūbhuje //
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
Viṣṇusmṛti
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
Yājñavalkyasmṛti
YāSmṛ, 1, 86.1 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
YāSmṛ, 1, 157.1 mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ /
YāSmṛ, 1, 220.1 svasrīyartvijjāmātṛyājyaśvaśuramātulāḥ /
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 26.2 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ //
Bhāratamañjarī
BhāMañj, 1, 1043.1 mātulaḥ kularājasya saubalo 'yaṃ mahābalaḥ /
BhāMañj, 1, 1310.1 sa pituḥ sarvavidyāsu mātulasya ca saṃgamāt /
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //
BhāMañj, 7, 599.1 iti karṇena saṃrambhātkopitaṃ vīkṣya mātulam /
BhāMañj, 13, 158.1 maryādābhraṃśakupitaḥ sa śaśāpātha mātulam /
Garuḍapurāṇa
GarPur, 1, 106, 17.1 gurvantevāsyanūcānamātulaśrotriyeṣu ca /
GarPur, 1, 143, 8.2 yudhājitaṃ mātulaṃ ca śatrughnabharatau gatau //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
Kathāsaritsāgara
KSS, 1, 6, 21.1 kṣīṇaśāpāstataste ca jananīmātulā mama /
KSS, 5, 2, 67.1 diṣṭyā mātulaputrastvam ekadeśabhavaśca me /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.3 piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.2 māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 593.0 etena mātulasutāvivāhaviṣaye vivādo'pi parāstaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 599.2 mātulasya sutāmūḍhvā mātṛgotrāṃ tathaiva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 619.0 nanu brāhmādivivāhaviṣaye mātulasutāyā iva mātṛṣvasṛsutāyā api vivāhaḥ prāpnuyāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 624.0 yadyapi mātulasutāpariṇayanam udīcyaśiṣṭagarhitaṃ tathāpi dākṣiṇātyaśiṣṭair ācaritatvena nāvigīto 'yam udīcyānāmācāraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 628.0 mātulasutāvivāhasyānugrāhakāḥ śrutyādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.3 tṛptāṃ jahurmātulasyeva yoṣā bhāgaste paitṛṣvaseyī vapām iva //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 635.0 yathā mātulasya yoṣā duhitā bhāgineyasya bhāgaḥ bhajanīyā bhāgineyena pariṇetuṃ yogyā yathā ca paitṛṣvaseyī pautrasya bhāgaḥ tathāyaṃ te tava bhāgo vapākhyaḥ iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 650.0 evaṃ tṛtīye puruṣe saṃgacchāvahai ityādāvapi apūrvārthatvena mātulasutāṃ vivahed iti vidhiḥ kalpyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 652.0 smṛtayastu brāhmādiṣu sāpiṇḍyanirākaraṇena mātulasutāvivāhaprāpakatayā darśitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.3 anupanītena bhāryayā ca sahabhojanaṃ paryuṣitabhojanaṃ mātuladuhitṛpitṛṣvasṛduhitṛpariṇayanam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 658.0 itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 676.0 tadevaṃ pūrvoktabrāhmādivivāhavyavasthayā deśabhedaviṣayavyavasthayā ca mātulasutāvivāhaḥ sapiṇḍām ityādiśāstrādeva siddhaḥ //
Rasārṇava
RArṇ, 11, 193.1 hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 16.1 jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ /
Śukasaptati
Śusa, 7, 2.6 adhamā mātulaiḥ khyātāḥ śvaśuraiścādhamādhamāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 228, 13.2 mātulasya tathā bhrātuḥ śvaśurasya sutasya ca //