Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāvyālaṃkāra
Kūrmapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Mahābhārata
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 2, 13, 16.1 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ /
MBh, 2, 53, 15.3 madarthe devitā cāyaṃ śakunir mātulo mama //
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 4, 45, 22.1 ayaṃ te mātulaḥ prājñaḥ kṣatradharmasya kovidaḥ /
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 139, 27.1 mātulo bhīmasenasya senajicca mahārathaḥ /
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 169, 2.2 mātulo bhīmasenasya sa ca me 'tiratho mataḥ //
MBh, 6, 44, 2.2 na bhrātā bhrātaraṃ tatra svasrīyaṃ na ca mātulaḥ //
MBh, 6, 44, 45.2 svasrīyo mātulaṃ cāpi svasrīyaṃ cāpi mātulaḥ //
MBh, 6, 95, 16.1 mātulaḥ śakuniḥ śalyaḥ kṛpo droṇo viviṃśatiḥ /
MBh, 7, 22, 39.2 āyāt suvaśyaiḥ purujinmātulaḥ savyasācinaḥ //
MBh, 7, 144, 41.2 saṃbandhinaṃ ca saṃbandhī svasrīyaṃ cāpi mātulaḥ //
MBh, 7, 160, 22.1 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaśca me /
MBh, 7, 160, 30.1 eṣa te mātulaḥ prājñaḥ kṣatradharmam anuvrataḥ /
MBh, 8, 4, 73.1 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ /
MBh, 8, 64, 21.2 ahaṃ tv avadhyo mama cāpi mātulaḥ praśādhi rājyaṃ saha pāṇḍavaiś ciram //
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 27, 48.2 duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ //
MBh, 11, 8, 29.1 śakunir mātulaścaiva karṇaśca paramaḥ sakhā /
MBh, 11, 23, 1.2 eṣa śalyo hataḥ śete sākṣānnakulamātulaḥ /
MBh, 11, 24, 21.2 nihataḥ sahadevena bhāgineyena mātulaḥ //
MBh, 12, 30, 5.1 mātulo bhāgineyaśca devalokād ihāgatau /
MBh, 12, 30, 6.2 nārado mātulaścaiva bhāgineyaśca parvataḥ //
MBh, 12, 30, 25.2 aśapat tam api krodhād bhāgineyaṃ sa mātulaḥ //
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
Rāmāyaṇa
Rām, Bā, 72, 2.1 putraḥ kekayarājasya sākṣād bharatamātulaḥ /
Rām, Ay, 1, 2.2 tvāṃ netum āgato vīra yudhājin mātulas tava //
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 64, 20.2 kharāñ śīghrān susaṃyuktān mātulo 'smai dhanaṃ dadau //
Rām, Ay, 66, 6.1 āryakas te sukuśalī yudhājin mātulas tava /
Rām, Ay, 66, 8.2 ambāyāḥ kuśalī tāto yudhājin mātulaś ca me //
Rām, Su, 59, 9.2 mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ //
Rām, Utt, 90, 7.1 kim āha mātulo vākyaṃ yadarthaṃ bhagavān iha /
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Amarakośa
AKośa, 2, 126.2 mātulo madanaścāsya phale mātulaputrakaḥ //
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 176.2 tāmraliptīṃ vraje putra yatrāste mātulas tava //
BKŚS, 18, 234.1 ekadā labdhaviśramaṃ mām abhāṣata mātulaḥ /
BKŚS, 18, 420.2 hṛṣṭaḥ pratyudagacchan māṃ mātulaḥ sphītaḍambaraḥ //
Divyāvadāna
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Kāvyālaṃkāra
KāvyAl, 4, 43.2 mātulo bhāgineyaśca ruṣā saṃrabdhacetasaḥ //
Kūrmapurāṇa
KūPur, 2, 12, 26.2 mātulaḥ śvaśurastrātā mātāmahapitāmahau /
Nāradasmṛti
NāSmṛ, 2, 12, 20.2 mātāmaho mātulaś ca sakulyā bāndhavās tathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
Yājñavalkyasmṛti
YāSmṛ, 1, 359.1 api bhrātā suto 'rghyo vā śvaśuro mātulo 'pi vā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 26.2 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ //
Bhāratamañjarī
BhāMañj, 1, 1043.1 mātulaḥ kularājasya saubalo 'yaṃ mahābalaḥ /
BhāMañj, 5, 564.2 ratho gāndhāranṛpatiḥ śakunirmātulastava //