Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa

Vasiṣṭhadharmasūtra
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
Mahābhārata
MBh, 1, 13, 41.1 nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān /
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, 44, 36.2 mātulān bhāgineyāṃśca parān api ca saṃyuge //
MBh, 7, 147, 16.1 putrān anye pitṝn anye bhrātṝn anye ca mātulān /
MBh, 8, 60, 22.2 uddadhrire naubhir ivārṇavād rathaiḥ sukalpitair draupadijāḥ svamātulān //
MBh, 9, 3, 31.2 saṃbandhinaste bhrātṝṃśca sahāyānmātulāṃstathā //
MBh, 9, 8, 45.2 mātulān bhāgineyāṃśca tathā saṃbandhibāndhavān //
MBh, 9, 30, 24.1 saṃbandhino vayasyāṃśca mātulān bāndhavāṃstathā /
Manusmṛti
ManuS, 2, 130.1 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
ManuS, 3, 119.1 rājartvijsnātakagurūn priyaśvaśuramātulān /
Kūrmapurāṇa
KūPur, 2, 12, 43.1 mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /