Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasaratnākara
Spandakārikānirṇaya
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 27.1 upapannāstathā ceme mātsaryākrāntacetasaḥ /
BCar, 14, 30.1 puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam /
Carakasaṃhitā
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Śār., 3, 13.4 yāni khalvasya garbhasya sattvajāni yānyasya sattvataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā bhaktiḥ śīlaṃ śaucaṃ dveṣaḥ smṛtirmohastyāgo mātsaryaṃ śauryaṃ bhayaṃ krodhastandrotsāhastaikṣṇyaṃ mārdavaṃ gāmbhīryamanavasthitatvamityevamādayaścānye te sattvavikārā yānuttarakālaṃ sattvabhedamadhikṛtyopadekṣyāmaḥ /
Lalitavistara
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 3, 13, 32.1 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana /
MBh, 3, 246, 9.2 śiṣṭaṃ mātsaryahīnasya vardhatyatithidarśanāt //
MBh, 3, 246, 20.1 na krodho na ca mātsaryaṃ nāvamāno na sambhramaḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 247, 16.1 īrṣyāśokaklamāpetā mohamātsaryavarjitāḥ /
MBh, 12, 12, 29.1 apradāya dvijātibhyo mātsaryāviṣṭacetasaḥ /
MBh, 12, 152, 10.1 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā /
MBh, 12, 157, 2.1 lobho mātsaryam īrṣyā ca kutsāsūyā kṛpā tathā /
MBh, 12, 157, 12.1 sattvatyāgāt tu mātsaryam ahitāni ca sevate /
MBh, 12, 217, 30.2 iti mām abhyapadyanta buddhimātsaryamohitāḥ //
MBh, 12, 288, 40.2 ajñānenāvṛto loko mātsaryānna prakāśate /
MBh, 13, 55, 21.2 krudhyethā yadi mātsaryād iti tanmarṣitaṃ ca te //
MBh, 13, 118, 20.2 mātsaryāt svādukāmena nṛśaṃsena bubhūṣatā //
MBh, 14, 36, 20.1 ativādo 'titikṣā ca mātsaryam atimānitā /
MBh, 15, 18, 9.1 yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
MBh, 15, 41, 1.3 vigatakrodhamātsaryāḥ sarve vigatakalmaṣāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 24.2 lobherṣyādveṣamātsaryarāgādīnāṃ jitendriyaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 8.4 vegodīraṇadhāraṇaviṣamāṅgaceṣṭanaskhalanakaṇḍūyanaprahāraprāṇāyāmādi tathā kṣutpipāsārdhabhuktabhāṣaṇādi bhayaśokerṣyāmātsaryādi daśadhiyaṃ cākuśalaṃ karma yathāsvaṃ mithyāyogaḥ //
Bodhicaryāvatāra
BoCA, 6, 98.2 guṇavatsu ca mātsaryaṃ sampatkopaṃ ca kurvate //
Divyāvadāna
Divyāv, 20, 11.1 na caiṣāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhet //
Divyāv, 20, 13.1 utpannaṃ caiṣāṃ mātsaryaṃ cittaṃ paryādāya tiṣṭhati //
Kirātārjunīya
Kir, 3, 53.2 mātsaryarāgopahatātmanāṃ hi skhalanti sādhuṣv api mānasāni //
Kūrmapurāṇa
KūPur, 1, 9, 33.2 na mātsaryābhiyogena dvārāṇi pihitāni me //
KūPur, 1, 11, 307.1 ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham /
KūPur, 1, 33, 36.1 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
KūPur, 1, 47, 41.2 krodhalobhavinirmuktā māyāmātsaryavarjitāḥ //
KūPur, 2, 34, 6.1 tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
KūPur, 2, 39, 57.2 snātvā samāhitamanā dambhamātsaryavarjitaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 50.1 śrutvā vigatamātsaryaṃ vākyamasmai dadau hariḥ /
LiPur, 2, 20, 31.1 śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
Nāṭyaśāstra
NāṭŚ, 6, 64.2 sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 182.0 tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 5, 39, 21.0 tatra manasi bhavaṃ mānasaṃ krodhalobhamohabhayaviṣāderṣyāsūyādveṣamadamānamātsaryāratyādyaviśeṣadarśanādinimittaṃ tad duḥkham //
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 45, 209.1 aśaucanidrāmātsaryāgamyāgamanalolatāḥ /
Su, Ka., 1, 9.1 krodhapāruṣyamātsaryamāyālasyavivarjitam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
Varāhapurāṇa
VarPur, 27, 32.2 mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā /
VarPur, 27, 34.1 mohaḥ svayaṃbhūḥ kaumārī mātsaryaṃ cendrajaṃ viduḥ /
Viṣṇupurāṇa
ViPur, 6, 5, 5.2 śokāsūyāvamānerṣyāmātsaryādibhavas tathā //
Viṣṇusmṛti
ViSmṛ, 96, 50.1 kāmakrodhalobhamohamadamātsaryasthānam //
Śatakatraya
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
Bhāgavatapurāṇa
BhāgPur, 3, 29, 8.1 abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā /
Bhāratamañjarī
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 13, 927.1 mātsaryamanurāgo vā nirapāyasukhaspṛśām /
Devīkālottarāgama
DevīĀgama, 1, 77.1 īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca /
Kathāsaritsāgara
KSS, 4, 1, 49.1 aho vastuni mātsaryam aho bhaktir avastuni /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 1, 25.3, 3.0 krodhabhayaviṣāderṣyāsūyāmātsaryāṇi tat krodhabhayaviṣāderṣyāsūyāmātsaryāṇi dveṣabhedena //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 33.0 mātsaryaṃ guṇeṣvasūyā //
Rasaratnasamuccaya
RRS, 6, 6.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 16.1 dambhamātsaryanirmuktāḥ kulācāreṣu dīkṣitāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 5.2 kāmakrodhalobhamohamadamātsaryagocare /
Āryāsaptaśatī
Āsapt, 2, 568.1 svacaraṇapīḍānumitatvanmaulirujāvinītamātsaryā /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 60.1 pṛthugrīveṇa mātsaryād romapādena vai tathā /
Haribhaktivilāsa
HBhVil, 2, 143.1 yatra yatra parivādo mātsaryācchrūyate guroḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 19.1 kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 93, 5.1 rajastamastathā krodhaṃ dambhaṃ mātsaryameva ca /
SkPur (Rkh), Revākhaṇḍa, 159, 17.1 mātsaryādatha jātyandho janmāndhaḥ pustakaṃ haran /