Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Matsyapurāṇa
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 6, 4.9 mamātyayāśaṅkayā mā bhūs tvam api mādṛśaḥ /
Lalitavistara
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
Mahābhārata
MBh, 1, 65, 39.2 ete 'pi yasyodvijante prabhāvāt kasmāt tasmān mādṛśī nodvijeta //
MBh, 2, 43, 30.2 yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret //
MBh, 3, 13, 53.2 dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī //
MBh, 3, 30, 3.2 tat kathaṃ mādṛśaḥ krodham utsṛjellokanāśanam //
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 133, 20.2 vivādito 'sau na hi mādṛśair hi siṃhīkṛtas tena vadatyabhītaḥ /
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 250, 2.1 buddhyābhijānāmi narendraputra na mādṛśī tvām abhibhāṣṭum arhā /
MBh, 3, 290, 26.1 sā tvaṃ mayā samāgaccha putraṃ lapsyasi mādṛśam /
MBh, 4, 17, 3.1 pārthivasya sutā nāma kā nu jīveta mādṛśī /
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā kā nu jīveta mādṛśī //
MBh, 7, 85, 79.2 tasmiṃśca nihate yuddhe kathaṃ jīveta mādṛśaḥ /
MBh, 7, 85, 89.2 tādṛśasyedṛśe kāle mādṛśenābhicoditaḥ //
MBh, 7, 86, 4.1 evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam /
MBh, 7, 87, 14.2 ādiṣṭastu tvayā rājan ko na yudhyeta mādṛśaḥ /
MBh, 7, 114, 78.1 yoddhavyam āviśānyatra na yoddhavyaṃ tu mādṛśaiḥ /
MBh, 7, 114, 78.2 mādṛśair yudhyamānānām etaccānyacca vidyate //
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 8, 49, 93.1 na mādṛśo 'nyo naradeva vidyate dhanurdharo devam ṛte pinākinam /
MBh, 8, 49, 95.2 pādau ca me saśarau sahadhvajau na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 52, 33.2 pādau ca me sarathau sadhvajau ca na mādṛśaṃ yuddhagataṃ jayanti //
MBh, 8, 66, 8.2 na saṃdhatte dviḥ śaraṃ śalya karṇo na mādṛśāḥ śāṭhyayuktā bhavanti //
MBh, 9, 28, 50.2 pāṇḍavaiśca hṛte rājye ko nu jīvati mādṛśaḥ //
MBh, 9, 30, 46.2 bhavadbhiśca hṛte rājye ko nu jīveta mādṛśaḥ //
MBh, 10, 4, 25.1 kathaṃ hi mādṛśo loke muhūrtam api jīvati /
MBh, 12, 169, 31.1 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati /
MBh, 12, 250, 2.1 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara /
MBh, 12, 275, 13.1 bhāvātmakaṃ samparivartamānaṃ na mādṛśaḥ saṃjvaraṃ jātu kuryāt /
Rāmāyaṇa
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Su, 41, 16.1 mādṛśānāṃ sahasrāṇi visṛṣṭāni mahātmanām /
Bodhicaryāvatāra
BoCA, 8, 22.2 kiṃ punarmādṛśairajñaistasmāt kiṃ kokacintayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 9, 103.2 mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam //
BKŚS, 10, 251.1 sābravīj jālam apy etad āśvāsayati mādṛśam /
BKŚS, 11, 36.1 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ /
BKŚS, 16, 11.1 athavā kiṃ na etena mahātmāno hi mādṛśaiḥ /
BKŚS, 16, 17.2 praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ //
BKŚS, 16, 64.2 gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti //
BKŚS, 17, 126.1 tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ /
BKŚS, 17, 130.2 aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ //
BKŚS, 18, 112.1 īdṛśī ca vacodakṣā sadākṣiṇyaś ca mādṛśaḥ /
BKŚS, 18, 213.1 mādṛśīṃ mātaraṃ dīnāṃ tyaktvā yad upacīyate /
BKŚS, 18, 263.1 rākṣasyo hy apsarorūpā mādṛśeṣu pramādiṣu /
BKŚS, 18, 530.1 tvādṛśaḥ sthirasattvasya mādṛśādeśakāriṇaḥ /
BKŚS, 20, 225.2 tvādṛśe mādṛśaḥ krudhyan kena pāpān na śocyatām //
BKŚS, 21, 19.1 dṛṣṭasaṃsārasārāṇām ṛṣīṇāṃ ko hi mādṛśaḥ /
BKŚS, 22, 35.2 kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī //
BKŚS, 22, 172.2 mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā //
BKŚS, 22, 303.1 athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ /
BKŚS, 25, 84.1 saṃbhāvanāpi ramyaiva mādṛśyās tvādṛśā saha /
Daśakumāracarita
DKCar, 2, 1, 19.1 kathamivainamanuraktā mādṛśeṣvapi puruṣasiṃheṣu sāvamānā pāpeyamavantisundarī //
DKCar, 2, 4, 122.0 nahi tādṛśādbhāgyarāśervinā mādṛśo jano 'lpapuṇyas tavārhati kalapralāpāmṛtāni karṇābhyāṃ pātum //
DKCar, 2, 5, 108.1 tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī //
DKCar, 2, 6, 248.1 brūhi copahvare saṃsāradoṣadarśanāt samādhim āsthāya mumukṣamāṇo mādṛśo janaḥ kulavadhūnāṃ śīlapātane ghaṭata iti kva ghaṭate //
Kirātārjunīya
Kir, 11, 10.2 hriyate viṣayaiḥ prāyo varṣīyān api mādṛśaḥ //
Kāvyālaṃkāra
KāvyAl, 4, 50.2 kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate //
Matsyapurāṇa
MPur, 154, 327.2 kathamārādhayedīśaṃ mādṛśī tādṛśaṃ śivam //
Tantrākhyāyikā
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Viṣṇupurāṇa
ViPur, 6, 6, 45.2 svalpakālaṃ mahīrājyaṃ mādṛśaiḥ prārthyate katham //
ViPur, 6, 7, 7.2 ahaṃmānamahāpānamadamattā na mādṛśāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 41.2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim //
BhāgPur, 10, 3, 38.2 vriyatāṃ vara ityukte mādṛśo vāṃ vṛtaḥ sutaḥ //
Bhāratamañjarī
BhāMañj, 5, 621.2 manye 'haṃ jātavānkaścinna tadā mādṛśo janaḥ //
BhāMañj, 13, 6.2 śmaśānasadṛśe rājye ko 'sminmodeta mādṛśaḥ //
BhāMañj, 13, 1220.1 jāyeta mādṛśaḥ ko 'nyaḥ sadṛśo mama duṣkṛtī /
BhāMañj, 13, 1453.1 strī satī strīsvabhāvaṃ ca mādṛśī vaktumarhati /
Kathāsaritsāgara
KSS, 1, 2, 28.2 māṃ pavitraya bhūyo 'pi na gopyaṃ yadi mādṛśe //
KSS, 4, 1, 136.2 puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī //
KSS, 4, 2, 82.1 atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam /
Kokilasaṃdeśa
KokSam, 1, 8.1 vācālaṃ mā parabhṛta kṛthā māṃ priyāviprayuktaṃ prāyaḥ prāptaṃ praṇayavacanaṃ tvādṛśe mādṛśānām /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 67.1 mādṛśānāṃ bhagavanniha parṣadi bahūni prāṇiśatāni saṃvidyante anyāni ca bhagavan bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi yāni bhagavatā pūrvabhaveṣu paripācitāni tāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 171.1 kṣantavyaṃ praṇato 'smyadya yasmiṃstīrthe hi mādṛśāḥ /