Occurrences

Mahābhārata
Liṅgapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 1, 70.6 jātāḥ pārthās tataḥ sarve kuntyā mādryāśca mantrataḥ /
MBh, 1, 105, 7.47 jagrāha vidhivat pāṇiṃ mādryāḥ pāṇḍur narādhipaḥ /
MBh, 1, 115, 14.4 tasmād anugrahaṃ mādryāḥ kuruṣva varavarṇini //
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 118, 2.3 rājavad rājasiṃhasya mādryāścaiva viśeṣataḥ //
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 3, 250, 6.1 yudhiṣṭhiro bhīmasenārjunau ca mādryāśca putrau puruṣapravīrau /
MBh, 9, 16, 7.1 taṃ bhīmasenaśca śineśca naptā mādryāśca putrau puruṣapravīrau /
MBh, 11, 12, 15.1 tataḥ sa bhīmaṃ ca dhanaṃjayaṃ ca mādryāśca putrau puruṣapravīrau /
Liṅgapurāṇa
LiPur, 1, 69, 18.1 mādryāḥ sutasya saṃjajñe suto vārṣṇiryudhājitaḥ /
Bhāratamañjarī
BhāMañj, 1, 589.2 bhartuścānugatiṃ mādryāḥ sadyo 'bhyetya nyavedayan //