Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mātṛkābhedatantra
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasikapriyā
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.3 oṃ mādhavaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 4, 12, 4.2 mādhavaś ca svāhā ity āntād anuvākasya //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 16, 1.0 upayāmagṛhīto 'si madhave tvā mādhavāya tvā śukrāya tvā śucaye tvā nabhase tvā nabhasyāya tveṣāya tvorjāya tvā sahase tvā sahasyāya tvā tapase tvā tapasyāya tvā //
MS, 2, 8, 12, 1.1 madhuś ca mādhavaś ca vāsantikā ṛtū /
MS, 3, 16, 4, 1.1 samid diśām āśayānaḥ svarvin madhu reto mādhavaḥ pātv asmān /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 30.2 upayāmagṛhīto 'si mādhavāya tvā /
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 6, 33.0 ṛtavyā upadadhāti madhuś ca mādhavaś ceti paryāyair dve dve cityāṃ cityāṃ catasro madhyamāyām //
Āpastambaśrautasūtra
ĀpŚS, 16, 24, 9.1 madhuś ca mādhavaś ceti dve ṛtavye samānatayādevate //
ĀpŚS, 20, 20, 5.1 madhuś ca mādhavaś ceti māsanāmabhir abhiṣicyamānam abhijuhoti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.1 samid diśām āśayānaḥ svarvin madhureto mādhavaḥ pātv asmān /
Ṛgvedakhilāni
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
Carakasaṃhitā
Ca, Sū., 7, 46.1 mādhavaprathame māsi nabhasyaprathame punaḥ /
Ca, Sū., 13, 18.1 sarpiḥ śaradi pātavyaṃ vasā majjā ca mādhave /
Mahābhārata
MBh, 1, 1, 119.1 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ sarvātmanā pāṇḍavārthe niviṣṭam /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 2, 171.2 yatraivānunayaḥ prokto mādhavenārjunasya vai /
MBh, 1, 113, 40.41 ahaṃ śāṃtanavo bhīṣmaḥ prasādān mādhavasya ca /
MBh, 1, 116, 2.1 supuṣpitavane kāle kadācin madhumādhave /
MBh, 1, 191, 14.1 vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ /
MBh, 1, 199, 49.13 gatistvam antakāle ca pāṇḍavānāṃ tu mādhava /
MBh, 1, 210, 2.40 īdṛśaṃ māṃ vijānāti mādhavo yadi māṃ smaran /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 1, 213, 20.1 pratyutthāya ca tāṃ kṛṣṇā svasāraṃ mādhavasya tām /
MBh, 1, 213, 30.1 tato yudhiṣṭhiro rājā śrutvā mādhavam āgatam /
MBh, 1, 214, 17.4 viharan khāṇḍavaprasthe kānaneṣu ca mādhavaḥ /
MBh, 1, 214, 28.2 bahūni kathayitvā tau remāte pārthamādhavau //
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 216, 24.1 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu /
MBh, 1, 218, 42.1 dṛṣṭvā nivāritān devān mādhavenārjunena ca /
MBh, 1, 225, 7.2 marudgaṇavṛtaḥ pārthaṃ mādhavaṃ cābravīd idam //
MBh, 2, 12, 29.4 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam /
MBh, 2, 12, 30.2 āmantrya vasudevaṃ ca baladevaṃ ca mādhavaḥ /
MBh, 2, 13, 52.2 mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan //
MBh, 2, 14, 6.7 tvatsakāśācca rāmācca bhīmasenācca mādhava /
MBh, 2, 18, 22.3 mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ //
MBh, 2, 30, 13.1 uccāvacam upādāya dharmarājāya mādhavaḥ /
MBh, 2, 30, 19.2 upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava //
MBh, 2, 34, 7.2 drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam //
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 37, 14.1 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ /
MBh, 2, 41, 32.2 yasya vastvarate buddhir maraṇāya sa mādhavam //
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 112, 8.1 yathā vanaṃ mādhavamāsi madhye samīritaṃ śvasanenābhivāti /
MBh, 3, 120, 22.2 asaṃśayaṃ mādhava satyam etad gṛhṇīma te vākyam adīnasattva /
MBh, 3, 120, 26.2 naitaccitraṃ mādhava yad bravīṣi satyaṃ tu me rakṣyatamaṃ na rājyam /
MBh, 3, 120, 27.1 yadaiva kālaṃ puruṣapravīro vetsyatyayaṃ mādhava vikramasya /
MBh, 3, 137, 1.3 jagāma mādhave māsi raibhyāśramapadaṃ prati //
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 5, 1, 9.1 kathāntam āsādya ca mādhavena saṃghaṭṭitāḥ pāṇḍavakāryahetoḥ /
MBh, 5, 3, 4.2 ye tu śṛṇvanti te vākyaṃ tān asūyāmi mādhava //
MBh, 5, 7, 1.2 gate dvāravatīṃ kṛṣṇe baladeve ca mādhave /
MBh, 5, 7, 3.1 sa śrutvā mādhavaṃ yātaṃ sadaśvair anilopamaiḥ /
MBh, 5, 7, 10.2 tathā saṃbandhakaṃ tulyam asmākaṃ tvayi mādhava //
MBh, 5, 47, 45.1 hiraṇmayaṃ śvetahayaiścaturbhir yadā yuktaṃ syandanaṃ mādhavasya /
MBh, 5, 57, 22.1 sampūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ /
MBh, 5, 66, 4.1 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ /
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 68, 4.1 maunād dhyānācca yogācca viddhi bhārata mādhavam /
MBh, 5, 70, 3.1 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam /
MBh, 5, 70, 42.1 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava /
MBh, 5, 70, 75.1 putrasnehastu balavān dhṛtarāṣṭrasya mādhava /
MBh, 5, 70, 76.2 katham arthācca dharmācca na hīyemahi mādhava //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 5, 74, 4.1 kathaṃ hi bhīmasenaṃ māṃ jānan kaścana mādhava /
MBh, 5, 76, 19.1 sa nāma samyag varteta pāṇḍaveṣviti mādhava /
MBh, 5, 78, 1.2 uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava /
MBh, 5, 78, 2.1 matam ājñāya rājñaśca bhīmasenena mādhava /
MBh, 5, 78, 2.2 saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ //
MBh, 5, 81, 40.1 asmatkṛte ca satataṃ yayā duḥkhāni mādhava /
MBh, 5, 81, 69.1 dharmārthasahitā vācaḥ śrotum icchāma mādhava /
MBh, 5, 81, 71.1 tava vākyāni divyāni tatra teṣāṃ ca mādhava /
MBh, 5, 83, 6.2 tasmin dhṛtiśca vīryaṃ ca prajñā caujaśca mādhave //
MBh, 5, 84, 3.1 sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ /
MBh, 5, 87, 16.2 yathāvayaḥ samīyāya rājabhistatra mādhavaḥ //
MBh, 5, 87, 22.2 vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ //
MBh, 5, 88, 68.1 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā /
MBh, 5, 88, 72.1 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 5, 89, 14.2 saṃbandhī dayitaścāsi dhṛtarāṣṭrasya mādhava //
MBh, 5, 90, 13.1 avijānatsu mūḍheṣu nirmaryādeṣu mādhava /
MBh, 5, 90, 18.1 balaṃ balavad apyasya yadi vakṣyasi mādhava /
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 92, 6.2 tata ādityam udyantam upātiṣṭhata mādhavaḥ //
MBh, 5, 92, 38.1 smayamānastu rājānaṃ bhīṣmadroṇau ca mādhavaḥ /
MBh, 5, 93, 2.2 dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ //
MBh, 5, 125, 15.1 svadharmam anutiṣṭhanto yadi mādhava saṃyuge /
MBh, 5, 125, 17.2 apraṇamyaiva śatrūṇāṃ na nastapsyati mādhava //
MBh, 5, 125, 23.2 nyastaśastrā vayaṃ te vāpyupajīvāma mādhava //
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 5, 128, 42.1 grahītukāmo vikramya sarvayatnena mādhavam /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 129, 28.2 śame prayatamānaṃ māṃ sarvayatnena mādhava //
MBh, 5, 135, 11.2 brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm //
MBh, 5, 139, 6.2 sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava //
MBh, 5, 139, 9.1 sa hi me jātakarmādi kārayāmāsa mādhava /
MBh, 5, 139, 24.2 nakulaḥ sahadevaśca draupadeyāśca mādhava //
MBh, 5, 139, 31.1 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava /
MBh, 5, 139, 49.2 tadā samāpsyate yajño dhārtarāṣṭrasya mādhava //
MBh, 5, 141, 11.2 pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava //
MBh, 5, 141, 21.1 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava /
MBh, 5, 141, 26.1 pradīptāśca diśaḥ sarvā dhārtarāṣṭrasya mādhava /
MBh, 5, 141, 39.2 raktoṣṇīṣāśca dṛśyante sarve mādhava pārthivāḥ //
MBh, 5, 141, 47.2 ityuktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam /
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 167, 4.1 sātyakir mādhavaḥ śūro rathayūthapayūthapaḥ /
MBh, 6, 21, 13.1 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam /
MBh, 6, BhaGī 1, 14.2 mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ //
MBh, 6, BhaGī 1, 37.2 svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava //
MBh, 6, 46, 16.1 kiṃ nu kṛtvā kṛtaṃ me syād brūhi mādhava māciram /
MBh, 6, 48, 51.1 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam /
MBh, 6, 55, 47.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 77, 33.2 paśya mādhava sainyāni dhārtarāṣṭrasya saṃyuge /
MBh, 6, 77, 34.1 yuddhābhikāmāñ śūrāṃśca paśya mādhava daṃśitān /
MBh, 6, 78, 35.2 āruroha rathaṃ tūrṇaṃ mādhavasya mahātmanaḥ //
MBh, 6, 78, 39.2 vijayād yad anuprāptaṃ mādhavena yaśasvinā //
MBh, 6, 78, 41.1 tat tathā pīḍitaṃ tena mādhavena mahātmanā /
MBh, 6, 80, 43.3 yathā na hanyur naḥ senāṃ tathā mādhava codaya //
MBh, 6, 92, 11.3 nāyaṃ klībayituṃ kālo vidyate mādhava kvacit //
MBh, 6, 97, 39.1 gautamo 'pi tvarāyukto mādhavaṃ navabhiḥ śaraiḥ /
MBh, 6, 97, 48.1 tato 'pareṇa bhallena mādhavasya dhvajottamam /
MBh, 6, 100, 36.2 parivavrū raṇe bhīṣmaṃ mādhavatrāṇakāraṇāt //
MBh, 6, 102, 4.1 taṃ dvādaśārdhair nakulo mādhavaśca tribhiḥ śaraiḥ /
MBh, 6, 102, 38.1 tato 'śvān rajataprakhyāṃścodayāmāsa mādhavaḥ /
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 56.1 dṛṣṭvā mādhavam ākrande bhīṣmāyodyantam āhave /
MBh, 6, 102, 67.1 mithyāvādīti lokastvāṃ kathayiṣyati mādhava /
MBh, 6, 102, 68.1 śape mādhava sakhyena satyena sukṛtena ca /
MBh, 6, 102, 70.1 mādhavastu vacaḥ śrutvā phalgunasya mahātmanaḥ /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 43.2 ayudhyamānaḥ sāhāyyaṃ yathoktaṃ kuru mādhava //
MBh, 6, 103, 44.1 samayastu kṛtaḥ kaścid bhīṣmeṇa mama mādhava /
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 103, 52.2 praṇamya śirasā cainaṃ mantraṃ pṛcchāma mādhava /
MBh, 6, 103, 85.2 pitāmahena saṃgrāme kathaṃ yotsyāmi mādhava //
MBh, 6, 103, 101.2 ityevaṃ niścayaṃ kṛtvā pāṇḍavāḥ sahamādhavāḥ /
MBh, 6, 107, 2.1 mādhavastu susaṃkruddho rākṣasaṃ navabhiḥ śaraiḥ /
MBh, 6, 107, 3.1 tathaiva rākṣaso rājanmādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 4.2 rākṣasāya susaṃkruddho mādhavaḥ paravīrahā //
MBh, 6, 107, 6.1 mādhavastu bhṛśaṃ viddho rākṣasena raṇe tadā /
MBh, 6, 107, 7.1 bhagadattastataḥ kruddho mādhavaṃ niśitaiḥ śaraiḥ /
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 107, 13.2 mahatā rathavaṃśena vārayāmāsa mādhavam //
MBh, 7, 10, 14.2 samudrakukṣau vikramya pātayāmāsa mādhavaḥ //
MBh, 7, 10, 39.2 mohād duryodhanaḥ kṛṣṇaṃ yanna vettīha mādhavam //
MBh, 7, 26, 28.1 dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ /
MBh, 7, 50, 14.1 api svasti bhaved adya bhrātṛbhyo mama mādhava /
MBh, 7, 50, 48.1 athavā matprasūtaśca svasrīyo mādhavasya ca /
MBh, 7, 54, 10.1 snuṣā śvaśvrānaghāyaste viśoke kuru mādhava /
MBh, 7, 56, 4.1 tataḥ prītamanāḥ pārtho gandhair mālyaiśca mādhavam /
MBh, 7, 58, 32.1 so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam /
MBh, 7, 59, 12.2 pāraṃ titīrṣatām adya plavo no bhava mādhava //
MBh, 7, 67, 20.1 bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam /
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 74, 38.2 hayān vimucya hi sukhaṃ viśalyān kuru mādhava //
MBh, 7, 77, 21.1 api tasyā anarhāyāḥ parikleśasya mādhava /
MBh, 7, 78, 17.1 yat tvatra vihitaṃ kāryaṃ naiṣa tad vetti mādhava /
MBh, 7, 82, 37.1 nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ /
MBh, 7, 85, 13.1 taṃ śrutvā ninadaṃ ghoraṃ pīḍyamānaṃ ca mādhavam /
MBh, 7, 85, 53.1 īdṛśe tu parāmarde vartamānasya mādhava /
MBh, 7, 85, 65.2 sauhṛdasya ca vīryasya kulīnatvasya mādhava //
MBh, 7, 85, 68.2 sa śaineya javenātra gantum arhasi mādhava //
MBh, 7, 85, 84.2 mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava //
MBh, 7, 85, 93.1 nāsādhyaṃ vidyate loke sātyaker iti mādhava /
MBh, 7, 86, 11.1 adya mādhava rājānam apramatto 'nupālaya /
MBh, 7, 86, 13.2 pratijñā cāpi te nityaṃ śrutā droṇasya mādhava //
MBh, 7, 86, 16.1 jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava /
MBh, 7, 86, 17.1 nigṛhīte naraśreṣṭhe bhāradvājena mādhava /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 87, 70.1 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ /
MBh, 7, 88, 26.1 tvaṃ hi me yudhyato nādya jīvanmokṣyasi mādhava /
MBh, 7, 91, 38.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe /
MBh, 7, 91, 43.1 tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ /
MBh, 7, 92, 5.1 duryodhanaśca mahatā śaravarṣeṇa mādhavam /
MBh, 7, 92, 14.1 mādhavastu raṇe rājan kururājasya dhanvinaḥ /
MBh, 7, 92, 25.2 abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ //
MBh, 7, 93, 13.3 dhvajam ekena vivyādha mādhavasya rathe sthitam //
MBh, 7, 93, 14.2 dhanuścicheda samare mādhavasya mahātmanaḥ //
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 93, 22.1 droṇo 'pi samare rājanmādhavasya mahad dhanuḥ /
MBh, 7, 96, 38.1 duryodhanastrisaptatyā viddhvā bhārata mādhavam /
MBh, 7, 97, 44.2 mādhavenārdyamānasya sāgarasyeva dāruṇaḥ //
MBh, 7, 100, 13.2 praviṣṭāvarisenāṃ hi vīrau mādhavapāṇḍavau //
MBh, 7, 102, 5.2 yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam //
MBh, 7, 102, 14.2 padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ //
MBh, 7, 103, 27.1 tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha /
MBh, 7, 115, 11.2 nāśaknuvan vārayituṃ tvadīyāḥ sarve rathā bhārata mādhavāgryam //
MBh, 7, 115, 12.2 alambusaḥ sātyakiṃ mādhavāgryam avārayad rājavaro 'bhipatya //
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 117, 11.1 adya kṛṣṇaśca pārthaśca dharmarājaśca mādhava /
MBh, 7, 117, 12.1 adya te 'pacitiṃ kṛtvā śitair mādhava sāyakaiḥ /
MBh, 7, 117, 13.1 cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase /
MBh, 7, 117, 61.1 saindhavāsaktadṛṣṭitvānnainaṃ paśyāmi mādhava /
MBh, 7, 122, 42.2 dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ //
MBh, 7, 123, 27.1 tam arjunaḥ pratyuvāca prasādāt tava mādhava /
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 124, 7.2 dhruvo hi teṣāṃ vārṣṇeya yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 137, 8.1 somadattastu taṃ ṣaṣṭyā vivyādhorasi mādhavam /
MBh, 7, 137, 15.2 ardhacandreṇa cicheda mādhavasya mahad dhanuḥ //
MBh, 7, 140, 27.1 mādhavastu raṇe viddho dharmaputreṇa māriṣa /
MBh, 7, 140, 35.2 tad asya niśitair bāṇair vyadhamanmādhavo raṇe //
MBh, 7, 145, 58.2 yathā tūrṇaṃ vrajatyeṣa paralokāya mādhavaḥ //
MBh, 7, 146, 4.2 tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ //
MBh, 7, 146, 7.2 kṣurapraiḥ pātayāmāsa tāvakānāṃ sa mādhavaḥ //
MBh, 7, 146, 15.2 duryodhanaṃ dvādaśabhir mādhavaḥ pratyavidhyata //
MBh, 7, 147, 30.1 tatastau puruṣavyāghrāvubhau mādhavapāṇḍavau /
MBh, 7, 158, 35.1 anādṛtya balaṃ bāhvor bhīmasenasya mādhava /
MBh, 7, 161, 4.1 dvaidhībhūtān kurūn dṛṣṭvā mādhavo 'rjunam abravīt /
MBh, 7, 161, 5.1 sa mādhavam anujñāya kuruṣveti dhanaṃjayaḥ /
MBh, 7, 164, 20.1 tau parasparam āsādya samīpe kurumādhavau /
MBh, 7, 164, 30.2 taṃ tathāvādinaṃ tatra rājānaṃ mādhavo 'bravīt /
MBh, 7, 164, 35.1 tataḥ pravavṛte yuddhaṃ kurumādhavasiṃhayoḥ /
MBh, 7, 164, 43.1 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam /
MBh, 7, 169, 21.1 śrūyate śrūyate ceti kṣamyate ceti mādhava /
MBh, 7, 169, 48.2 param andhakavṛṣṇibhyaḥ pāñcālebhyaśca mādhava //
MBh, 8, 12, 33.2 paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati //
MBh, 8, 19, 13.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ /
MBh, 8, 19, 14.1 mādhavasya tu viddhasya tomareṇa mahāraṇe /
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 40, 113.2 niśceṣṭau tāv ubhau cakre yuddhe mādhavapāṇḍavau //
MBh, 8, 42, 40.1 etasminn eva kāle tu mādhavo 'rjunam abravīt /
MBh, 8, 49, 114.2 anunīto 'smi govinda tāritaś cādya mādhava /
MBh, 8, 50, 20.1 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ /
MBh, 8, 50, 23.1 bhūyaś covāca matimān mādhavo dharmanandanam /
MBh, 8, 52, 26.1 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava /
MBh, 8, 52, 28.1 dhṛṣṭadyumnaśikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava /
MBh, 8, 63, 74.3 ubhāv ekarathenāhaṃ hanyāṃ mādhavapāṇḍavau //
MBh, 8, 63, 83.1 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava /
MBh, 8, 66, 10.1 saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ /
MBh, 8, 69, 28.2 ābhāṣamāṇas tau vīrāv ubhau mādhavaphalgunau //
MBh, 8, 69, 30.2 praśaśaṃsa naravyāghrāv ubhau mādhavapāṇḍavau //
MBh, 9, 6, 22.1 madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava /
MBh, 9, 6, 23.1 etacchrutvā yathābhūtaṃ kuru mādhava yat kṣamam /
MBh, 9, 12, 35.1 kathaṃ nu na bhavet satyaṃ tanmādhavavaco mahat /
MBh, 9, 15, 15.2 samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam //
MBh, 9, 16, 9.1 saṃrakṣito bhīmasenena rājā mādrīsutābhyām atha mādhavena /
MBh, 9, 20, 24.2 cūrṇitaṃ pātayāmāsa mohayann iva mādhavam /
MBh, 9, 23, 18.1 samudrakalpaṃ tu balaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 23, 19.1 hate bhīṣme ca saṃdadhyācchivaṃ syād iha mādhava /
MBh, 9, 23, 20.1 uktaṃ bhīṣmeṇa yad vākyaṃ hitaṃ pathyaṃ ca mādhava /
MBh, 9, 23, 39.1 na sa yukto 'nyathā jetum ṛte yuddhena mādhava /
MBh, 9, 23, 44.1 so 'dya sarvān raṇe yodhānnihaniṣyāmi mādhava /
MBh, 9, 23, 45.2 tadantaṃ hi bhaved vairam anumānena mādhava //
MBh, 9, 23, 48.1 kṣemam adya kariṣyāmi dharmarājasya mādhava /
MBh, 9, 24, 50.2 patito mādhavānīkaṃ duṣkṛtī narakaṃ yathā /
MBh, 9, 26, 17.1 etad balam abhūccheṣaṃ dhārtarāṣṭrasya mādhava /
MBh, 9, 30, 5.2 tathāpyenaṃ hataṃ yuddhe loko drakṣyati mādhava //
MBh, 9, 32, 17.2 na tathā dhārtarāṣṭrasya mā kārṣīr mādhava vyathām //
MBh, 9, 32, 26.2 vividhābhiśca tāṃ vāgbhiḥ pūjayāmāsa mādhavaḥ //
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 36, 9.1 tatra snātvā ca dattvā ca vasu vipreṣu mādhavaḥ /
MBh, 9, 36, 13.2 prayayau sahito vipraiḥ stūyamānaśca mādhavaḥ //
MBh, 9, 38, 21.1 tatra dattvā bahūn dāyān viprān sampūjya mādhavaḥ /
MBh, 9, 48, 15.2 tatra snātvā ca dattvā ca dvijebhyo vasu mādhavaḥ //
MBh, 9, 51, 25.1 samantapañcakadvārāt tato niṣkramya mādhavaḥ /
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 53, 31.1 yadi kautūhalaṃ te 'sti vraja mādhava māciram /
MBh, 9, 59, 1.2 adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ /
MBh, 9, 60, 64.1 tataḥ prādhmāpayañ śaṅkhān pāñcajanyaṃ ca mādhavaḥ /
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 9, 62, 25.1 tatra me gamanaṃ prāptaṃ rocate tava mādhava /
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 9, 62, 66.1 samāśvāsya ca gāndhārīṃ dhṛtarāṣṭraṃ ca mādhavaḥ /
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 17, 9.2 śayānaṃ vīraśayane paśya mādhava me sutam //
MBh, 11, 17, 21.2 hīnāṃ hastigavāśvena kiṃ nu jīvāmi mādhava //
MBh, 11, 17, 28.2 patatyurasi vīrasya kururājasya mādhava //
MBh, 11, 18, 1.2 paśya mādhava putrānme śatasaṃkhyāñ jitaklamān /
MBh, 11, 18, 14.2 sārasya iva vāśantyaḥ patitāḥ paśya mādhava //
MBh, 11, 18, 20.1 gadayā vīraghātinyā paśya mādhava me sutam /
MBh, 11, 19, 1.2 eṣa mādhava putro me vikarṇaḥ prājñasaṃmataḥ /
MBh, 11, 19, 4.2 vārayatyaniśaṃ bālā na ca śaknoti mādhava //
MBh, 11, 19, 5.2 sukhocitaḥ sukhārhaśca śete pāṃsuṣu mādhava //
MBh, 11, 19, 14.2 viviṃśatir asau śete dhvastaḥ pāṃsuṣu mādhava //
MBh, 11, 20, 1.2 adhyardhaguṇam āhur yaṃ bale śaurye ca mādhava /
MBh, 11, 20, 32.3 āyodhanaśiromadhye śayānaṃ paśya mādhava //
MBh, 11, 21, 9.1 sa bhūtvā śaraṇaṃ vīro dhārtarāṣṭrasya mādhava /
MBh, 11, 23, 20.2 eṣa śāṃtanavaḥ śete mādhavāpratimo yudhi //
MBh, 11, 23, 25.1 dharmeṣu kuravaḥ kaṃ nu pariprakṣyanti mādhava /
MBh, 11, 23, 27.2 bhārgavo vā mahāvīryastathā droṇo 'pi mādhava //
MBh, 11, 23, 31.1 dhanur muṣṭir aśīrṇaśca hastāvāpaśca mādhava /
MBh, 11, 23, 39.2 dhanurbhiḥ śaktibhiścaiva rathanīḍaiśca mādhava //
MBh, 11, 24, 1.3 vitudyamānaṃ vihagair bahubhir mādhavāntike //
MBh, 11, 24, 15.2 iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava //
MBh, 11, 25, 1.3 śayānam ṛṣabhaskandhaṃ hataṃ pāṃsuṣu mādhava //
MBh, 11, 25, 12.2 pramlānanalinābhāni bhānti vaktrāṇi mādhava //
MBh, 11, 25, 15.1 droṇena drupadaṃ saṃkhye paśya mādhava pātitam /
MBh, 11, 25, 26.1 vindānuvindāvāvantyau patitau paśya mādhava /
MBh, 11, 25, 30.2 nātibhāro 'sti daivasya dhruvaṃ mādhava kaścana /
MBh, 12, 1, 10.1 bhavato bāhuvīryeṇa prasādānmādhavasya ca /
MBh, 12, 29, 2.2 eṣa śokārṇave magnastam āśvāsaya mādhava //
MBh, 12, 46, 5.2 sthāṇukuḍyaśilābhūto nirīhaścāsi mādhava //
MBh, 12, 46, 25.1 yad bhavān āha bhīṣmasya prabhāvaṃ prati mādhava /
MBh, 12, 46, 28.1 yatastvanugrahakṛtā buddhiste mayi mādhava /
MBh, 12, 47, 65.1 abhigamya tu yogena bhaktiṃ bhīṣmasya mādhavaḥ /
MBh, 12, 53, 2.1 sa dhyānapatham āśritya sarvajñānāni mādhavaḥ /
MBh, 12, 53, 8.2 gavāṃ sahasreṇaikaikaṃ vācayāmāsa mādhavaḥ //
MBh, 12, 54, 24.2 kiṃ te vivakṣitaṃ cātra tad āśu vada mādhava //
MBh, 12, 82, 29.1 mādhavāḥ kukurā bhojāḥ sarve cāndhakavṛṣṇayaḥ /
MBh, 12, 82, 30.1 upāsate hi tvadbuddhim ṛṣayaścāpi mādhava /
MBh, 12, 337, 66.2 sasaṃśayān hetubalānnādhyāvasati mādhavaḥ //
MBh, 13, 14, 72.2 sākṣāt paśupatistāta taccāpi śṛṇu mādhava //
MBh, 13, 14, 76.1 kasyacit tvatha kālasya dhaumyena saha mādhava /
MBh, 13, 14, 78.1 tataḥ piṣṭaṃ samāloḍya toyena saha mādhava /
MBh, 13, 14, 81.2 putrasnehāt pariṣvajya mūrdhni cāghrāya mādhava //
MBh, 13, 15, 1.3 kasmāt prasādaṃ bhagavānna kuryāt tava mādhava //
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 17, 166.2 vaivasvatāya manave gautamaḥ prāha mādhava //
MBh, 13, 32, 22.2 vrataiśca vividhair yuktāstānnamasyāmi mādhava //
MBh, 13, 34, 26.2 śatakratuḥ samabhavat paśya mādhava yādṛśam //
MBh, 13, 69, 8.1 tathā bruvāṇaṃ tu tam āha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam /
MBh, 13, 100, 5.2 ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava /
MBh, 13, 100, 12.1 dhanvantareḥ prāg udīcyāṃ prācyāṃ śakrāya mādhava /
MBh, 13, 127, 11.2 ṣaṭpadair upagītaiśca mādhavāpratimo giriḥ //
MBh, 13, 135, 21.2 hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ //
MBh, 13, 135, 31.1 vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ /
MBh, 14, 16, 7.2 bhavāṃśca dvārakāṃ gantā nacirād iva mādhava //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 19, 41.1 iti saṃparipṛṣṭo 'haṃ tena vipreṇa mādhava /
MBh, 14, 51, 44.1 mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava /
MBh, 14, 51, 45.2 phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava //
MBh, 14, 51, 48.1 iyaṃ hi vasudhā sarvā prasādāt tava mādhava /
MBh, 14, 51, 54.2 agādhabuddhir viduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ //
MBh, 14, 52, 9.2 uttaṅko brāhmaṇaśreṣṭhastataḥ papraccha mādhavam //
MBh, 14, 52, 13.2 kauraveṣu praśānteṣu tvayā nāthena mādhava //
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
MBh, 14, 60, 41.1 evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava /
MBh, 14, 65, 18.2 uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava //
MBh, 14, 66, 10.1 yadā droṇasuto garbhān pāṇḍūnāṃ hanti mādhava /
MBh, 14, 88, 11.2 diṣṭyā sa kuśalī jiṣṇur upayāti ca mādhava //
MBh, 16, 4, 43.1 sāmbaṃ ca nihataṃ dṛṣṭvā cārudeṣṇaṃ ca mādhavaḥ /
MBh, 16, 7, 15.2 yad brūyāt tat tathā kāryam iti budhyasva mādhava //
Rāmāyaṇa
Rām, Bā, 63, 5.1 kokilo hṛdayagrāhī mādhave ruciradrume /
Rām, Su, 7, 61.1 latānāṃ mādhave māsi phullānāṃ vāyusevanāt /
Rām, Yu, 46, 24.2 saṃchannā mādhave māsi palāśair iva puṣpitaiḥ //
Rām, Utt, 6, 55.2 niśācarāḥ saṃparivārya mādhavaṃ varāyudhair nirbibhiduḥ sahasraśaḥ //
Rām, Utt, 26, 5.2 śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ //
Rām, Utt, 80, 8.1 budhasya mādhavo māsastām ilāṃ rucirānanām /
Amarakośa
AKośa, 1, 19.2 dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ //
AKośa, 1, 142.2 vaiśākhe mādhavo rādho jyeṣṭhe śukraḥ śucistvayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 12.1 tailaṃ prāvṛṣi varṣānte sarpir anyau tu mādhave /
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 75.2 surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān //
AHS, Cikitsitasthāna, 7, 40.1 yathāgni bhakṣayan māṃsaṃ mādhavaṃ nigadaṃ pibet /
AHS, Cikitsitasthāna, 7, 57.1 madhumādhavamaireyasīdhugauḍāsavādibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 100.1 devaṃ mādhavam arcantī kamalendīvarādibhiḥ /
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
Divyāvadāna
Divyāv, 17, 416.1 madhumādhavaḥ kādambarī pāripānam //
Harivaṃśa
HV, 7, 17.1 iṣa ūrjas tanūpaś ca madhur mādhava eva ca /
HV, 23, 162.1 vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ /
HV, 28, 22.1 pādais tair anviyāyātha guhām ṛkṣasya mādhavaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 23.1 sa mādhavenābhimatena sakhyā ratyā ca sāśaṅkam anuprayātaḥ /
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 68.2 yajñeśācyuta govinda mādhavānanta keśava /
KūPur, 1, 1, 84.1 śrutvā nārāyaṇo vākyamindradyumnasya mādhavaḥ /
KūPur, 1, 2, 10.3 yeneyaṃ vipulā sṛṣṭirvardhate mama mādhava //
KūPur, 1, 4, 14.1 yathā mado narastrīṇāṃ yathā vā mādhavo 'nilaḥ /
KūPur, 1, 6, 20.2 namo 'mūrtāya mūrtāya mādhavāya namo namaḥ //
KūPur, 1, 14, 67.2 visṛjya mādhavaṃ vegāt tadadbhutamivābhavat //
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
KūPur, 1, 15, 209.2 samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ //
KūPur, 1, 23, 72.2 babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ //
KūPur, 1, 24, 13.2 praṇāmenātha vacasā pūjayāmāsa mādhavaḥ //
KūPur, 1, 24, 78.1 evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ /
KūPur, 1, 25, 13.2 svātmānaṃ bhūṣayāmāsuḥ svātmagairapi mādhavam //
KūPur, 1, 42, 26.2 kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ //
KūPur, 1, 45, 16.2 stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam //
KūPur, 2, 5, 47.2 prāha gambhīrayā vācā samālokya ca mādhavam //
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
KūPur, 2, 43, 3.1 pratisargamidānīṃ no vaktum arhasi mādhava /
KūPur, 2, 44, 53.3 tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam //
KūPur, 2, 44, 55.2 mādhavāya namastubhyaṃ namo yajñeśvarāya ca //
KūPur, 2, 44, 116.2 devadāruvane śaṃbhoḥ praveśo mādhavasya ca //
Liṅgapurāṇa
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 17, 56.2 ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ //
LiPur, 1, 36, 62.2 vijñānānāṃ sahasrāṇi durvijñeyāni mādhava //
LiPur, 1, 55, 22.1 madhuś ca mādhavaścaiva śukraś ca śucireva ca /
LiPur, 1, 55, 48.2 madhumādhavayoreṣa gaṇo vasati bhāskare //
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 96, 17.3 jagatsukhāya bhagavann avatīrṇo'si mādhava //
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
LiPur, 1, 100, 24.1 yuyodha bhagavāṃstena rudreṇa saha mādhavaḥ /
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 1, 55.1 padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
LiPur, 2, 1, 58.1 padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
LiPur, 2, 3, 76.2 tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ //
LiPur, 2, 3, 97.2 tataḥ saṃvatsare pūrṇe punarāgamya mādhavam //
LiPur, 2, 4, 15.2 svārcanādapi viśvātmā prīto bhavati mādhavaḥ //
LiPur, 2, 5, 76.2 praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha //
LiPur, 2, 5, 149.1 muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
LiPur, 2, 6, 19.1 nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava /
LiPur, 2, 6, 22.2 nṛsiṃha vāmanācintya mādhaveti ca ye janāḥ //
LiPur, 2, 6, 84.3 jyeṣṭhāmalakṣmīṃ deveśo mādhavo madhusūdanaḥ //
Matsyapurāṇa
MPur, 9, 12.2 madhuś ca mādhavaścaiva nabhasyo'tha nabhāstathā //
MPur, 22, 9.1 vaṭeśvarastu bhagavānmādhavena samanvitaḥ /
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 61, 22.2 śakreṇa mādhavānaṅgāvapsarogaṇasaṃyutau //
MPur, 61, 23.2 na kāmamādhavābhyāṃ ca viṣayānprati cukṣubhe //
MPur, 63, 15.2 tailaṃ rājiṃ tathā caitre varjyaṃ ca madhu mādhave //
MPur, 66, 2.2 āyuśca vipulaṃ puṃsāṃ tanme kathaya mādhava //
MPur, 70, 22.2 śayyādvayapradānena madhumādhavamāsayoḥ //
MPur, 70, 43.2 tasmai viprāya sā dadyānmādhavaḥ prīyatāmiti //
MPur, 70, 63.1 karoti yāśeṣamakhaṇḍametatkalyāṇinī mādhavalokasaṃsthā /
MPur, 77, 2.1 mādhavasya site pakṣe saptamyāṃ niyatavrataḥ /
MPur, 81, 7.1 kandarpāya namo guhyaṃ mādhavāya namaḥ kaṭim /
MPur, 81, 11.1 alakānmādhavāyeti kirīṭaṃ viśvarūpiṇe /
MPur, 99, 8.1 mādhavāyetyuro viṣṇoḥ kaṇṭham utkaṇṭhine namaḥ /
MPur, 99, 19.1 yaścāpyatīva niḥsvaḥ syādbhaktimānmādhavaṃ prati /
MPur, 112, 2.2 pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ //
MPur, 126, 6.1 madhumādhavayorhyeṣa gaṇo vasati bhāskare /
MPur, 152, 14.1 tataḥ krodhavivṛttākṣo gadāṃ jagrāha mādhavaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
Suśrutasaṃhitā
Su, Sū., 6, 6.1 tatra māghādayo dvādaśa māsāḥ saṃvatsaraḥ dvimāsikam ṛtuṃ kṛtvā ṣaḍṛtavo bhavanti te śiśiravasantagrīṣmavarṣāśaraddhemantāḥ teṣāṃ tapastapasyau śiśiraḥ madhumādhavau vasantaḥ śuciśukrau grīṣmaḥ nabhonabhasyau varṣāḥ iṣorjau śarat sahaḥsahasyau hemanta iti //
Su, Utt., 64, 35.2 sevenmadhvāsavāriṣṭān sīdhumādhvīkamādhavān //
Viṣṇupurāṇa
ViPur, 1, 22, 67.2 pradhānaṃ buddhir apyāste gadārūpeṇa mādhave //
ViPur, 2, 8, 81.1 tapastapasyau madhumādhavau ca śukraḥ śuciścāyanam uttaraṃ syāt /
ViPur, 2, 10, 6.1 mādhave nivasantyete śucisaṃjñe nibodha me //
ViPur, 2, 13, 9.1 yajñeśācyuta govinda mādhavānanta keśava /
ViPur, 5, 13, 46.2 ninye 'nunayam anyāśca karasparśena mādhavaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 67.2 caitro madhuścaitrikaśca vaiśākhe rādhamādhavau //
AbhCint, 2, 129.2 vṛṣākapirmādhavavāsudevau viśvaṃbharaḥ śrīdharaviśvarūpau //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 4.0 mādhave vasante śeṣau //
Ayurvedarasāyana zu AHS, Sū., 16, 12.1, 5.0 nanu varṣāsu tailaṃ varṣānte sarpirvasāmajjānau mādhava iti yo 'yaṃ niyamaḥ sa kiṃcid apekṣya vartate āhosvid anapekṣya ity asmin paryanuyoga idam āha //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 337.1 vāsantaḥ kṛṣṇamudgastu mādhavaśca surāṣṭrajaḥ /
AṣṭNigh, 1, 398.2 dāmodaro hṛṣīkeśaḥ keśavo mādhavaḥ svabhūḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 3.2 gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ //
BhāgPur, 1, 15, 18.2 saṃjalpitāni naradeva hṛdispṛśāni smarturluṭhanti hṛdayaṃ mama mādhavasya //
BhāgPur, 2, 9, 27.2 tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava //
BhāgPur, 8, 8, 12.2 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau //
BhāgPur, 10, 2, 33.1 tathā na te mādhava tāvakāḥ kvacidbhraśyanti mārgāttvayi baddhasauhṛdāḥ /
BhāgPur, 11, 16, 27.1 saṃvatsaro 'smy animiṣām ṛtūnāṃ madhumādhavau /
BhāgPur, 11, 17, 3.2 yat tena haṃsarūpeṇa brahmaṇe 'bhyāttha mādhava //
Bhāratamañjarī
BhāMañj, 5, 290.2 paśya mādhava nirvairāḥ saṃdhimicchanti pāṇḍavāḥ //
BhāMañj, 7, 257.1 iti pralāpamukharāṃ tāṃ samāśvāsya mādhavaḥ /
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1367.2 taṇḍiproktāni nāmāni śṛṇu mādhava dhūrjaṭeḥ //
BhāMañj, 14, 135.1 mādhavenetyabhihite labdhajīvaḥ sa bālakaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 15, 37.2 madhuśca mādhavaścaiva mahādevo maheśvaraḥ //
GarPur, 1, 58, 9.2 prahetiḥ kacchanīraśca nāradaścaiva mādhave //
GarPur, 1, 83, 9.1 tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam /
GarPur, 1, 87, 59.1 māyūreṇa ca rūpeṇa ghātayiṣyati mādhavaḥ /
GarPur, 1, 93, 1.3 tanme kathaya keśighna yathātattvena mādhava //
GarPur, 1, 131, 11.1 vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam /
Gītagovinda
GītGov, 1, 1.2 ittham nandanideśataḥ calitayoḥ pratyadhvakuñjadrumam rādhāmādhavayoḥ jayanti yamunākūle rahaḥkelayaḥ //
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
GītGov, 4, 1.2 prāha premabharodbhrāntam mādhavam rādhikāsakhī //
GītGov, 4, 3.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 5.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 7.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 9.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 11.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 12.1 pratipadam idam api nigadati mādhava tava caraṇe patitā aham /
GītGov, 4, 13.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 15.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 4, 17.1 sā virahe tava dīnā mādhava manasijaviśikhabhayāt iva bhāvanayā tvayi līnā //
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
GītGov, 7, 2.1 prasarati śaśadharabimbe vihitavilambe ca mādhave vidhurā /
GītGov, 7, 20.1 atha āgatām mādhavam antareṇa sakhīm iyam vīkṣya viṣādamūkām /
GītGov, 7, 71.2 kṣaṇam jagatprāṇa vidhāya mādhavaṃ puraḥ mama prāṇaharaḥ bhaviṣyasi //
GītGov, 8, 3.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 5.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 7.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 9.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 11.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 13.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 15.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 8, 17.1 harihari yāhi mādhava yāhi keśava mā vada kaitavavādam tām anusara sarasīruhalocana yā tava harati viṣādam //
GītGov, 9, 3.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 7.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 15.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave mā kuru mānini mānam aye //
GītGov, 11, 23.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 25.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 27.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 29.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 31.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 33.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 35.1 praviśa rādhe mādhavasamīpam iha //
GītGov, 11, 37.1 praviśa rādhe mādhavasamīpam iha //
Hitopadeśa
Hitop, 4, 102.3 asty ujjayinyāṃ mādhavo nāma vipraḥ /
Kathāsaritsāgara
KSS, 5, 1, 81.1 śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te /
KSS, 5, 1, 82.2 śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 90.1 śanaiścojjayinīṃ prāpya mādhavaḥ saparicchadaḥ /
KSS, 5, 1, 106.2 vijñāya mādhavo 'pyetannagarīṃ praviveśa tām //
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 112.2 mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat //
KSS, 5, 1, 114.1 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
KSS, 5, 1, 117.1 evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitastadā /
KSS, 5, 1, 118.2 tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam //
KSS, 5, 1, 120.1 tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ /
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
KSS, 5, 1, 126.2 pratiśuśrāva tat tasmai mādhavāya samīhitam //
KSS, 5, 1, 128.1 apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam /
KSS, 5, 1, 129.1 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
KSS, 5, 1, 130.1 tato 'tra sevamānastaṃ nṛpaṃ tasthau sa mādhavaḥ /
KSS, 5, 1, 140.2 viśeṣecchānibhāttaṃ taṃ śraddadhe na sa mādhavaḥ //
KSS, 5, 1, 143.1 tacchrutvā mādhavo 'vādīt kṛtārtistaṃ purohitam /
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 1, 156.1 yacca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt /
KSS, 5, 1, 160.2 yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate //
KSS, 5, 1, 162.2 nināya vyājamandasya mādhavasya tato 'ntikam //
KSS, 5, 1, 163.2 mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ //
KSS, 5, 1, 168.1 mādhavo 'pi tad anyedyur māndyavyājaṃ śanaistyajan /
KSS, 5, 1, 176.1 tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau /
KSS, 5, 1, 184.1 tato vivadamānau tau pārśvāvasthitamādhavam /
KSS, 5, 1, 191.2 evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ //
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
KSS, 5, 1, 197.1 naivam anyāyataḥ kiṃcinmādhavasya śivasya vā /
KSS, 5, 1, 199.1 tau ca dhūrtau tatastatra tasthatuḥ śivamādhavau /
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
Kṛṣiparāśara
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
Mukundamālā
MukMā, 1, 15.2 bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ //
MukMā, 1, 23.2 mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi //
MukMā, 1, 27.2 sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam //
Mātṛkābhedatantra
MBhT, 6, 20.1 etat tattvaṃ prayatnena brahmā jānāti mādhavaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 93.2 madhūko [... au2 Zeichenjh] śākaḥ syānmādhavo madhuko madhuḥ //
NighŚeṣa, 1, 126.1 mādhavastvekavadano vijayāśastradhāraṇaḥ /
Rasaratnasamuccaya
RRS, 2, 73.3 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.2 rādhāmādhavasārasya rasiko ramate'dhunā //
Rājanighaṇṭu
RājNigh, Āmr, 91.2 guḍapuṣpo lodhrapuṣpo vānaprasthaś ca mādhavaḥ //
RājNigh, Śālyādivarga, 74.0 kṛṣṇamudgas tu vāsanto mādhavaś ca surāṣṭrajaḥ //
RājNigh, Sattvādivarga, 65.0 vaiśākho mādhavo rādho jyaiṣṭhaḥ śukrastapastathā //
RājNigh, Sattvādivarga, 74.1 bhavedvasanto madhumādhavābhyāṃ syātāṃ tathā śukraśucī nidāghaḥ /
RājNigh, Sattvādivarga, 76.1 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.1, 3.0 svasthasya snehanārthaṃ sarvasyaiva snehasya prasaṅge niyamo 'yaṃ kriyate tailaṃ prāvṛṣy eva varṣānte eva sarpiḥ anyau vasāmajjānau mādhava eveti //
Ānandakanda
ĀK, 1, 19, 81.1 kṣaudrair madakaradravyai racito mādhavaḥ smṛtaḥ /
Abhinavacintāmaṇi
ACint, 1, 5.1 sadyollasan mādhavalakṣaṇānāṃ kramaṃ vihāyāśu vibodhanārtham /
Gheraṇḍasaṃhitā
GherS, 5, 12.2 māghādimādhavānte hi vasantānubhavaś catuḥ //
Haribhaktivilāsa
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 201.1 triḥpāne keśavaṃ nārāyaṇaṃ mādhavam apy atha /
HBhVil, 4, 170.3 vakṣaḥsthale mādhavaṃ tu govindaṃ kaṇṭhakūpake //
HBhVil, 5, 99.1 prathamaṃ keśavo nārāyaṇaḥ paścāc ca mādhavaḥ /
HBhVil, 5, 265.3 ādimūrtes tu bhedo 'yaṃ mādhaveti prakīrtyate //
HBhVil, 5, 278.2 gadāṃ cakraṃ tathā śaṅkhaṃ padmaṃ vahati mādhavaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 40.2 tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //
Mugdhāvabodhinī
MuA zu RHT, 13, 1.2, 1.1 madhuni mādhava eva madhuvrataḥ prakurute mudito madhuraṃ ravam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 9.1 pauṣe nārāyaṇaṃ devaṃ māghamāse tu mādhavam /
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 25.2 cacāra mādhavo ramyaṃ protphullavanapādapam //
SkPur (Rkh), Revākhaṇḍa, 192, 60.2 svāgataṃ mādhave kāme bhavatvapsarasāmapi /
SkPur (Rkh), Revākhaṇḍa, 192, 64.2 mādhavasya ca śākro 'pi svāsthyaṃ yātvaviśaṅkitāḥ //