Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Sū., 1, 90.2 adhobhāgordhvabhāgeṣu nirūheṣvanuvāsane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 50.2 tadvat payas tathā siddham adhobhāgauṣadhair ghṛtam //
AHS, Cikitsitasthāna, 15, 57.1 tīkṣṇādhobhāgayuktena daśamūlikavastinā /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
Matsyapurāṇa
MPur, 169, 12.1 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ /
Suśrutasaṃhitā
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 124.1 tumbīkośāmradantīdravantīśyāmāsaptalānīlikākampillakaśaṅkhinīsnehās tiktakaṭukaṣāyā adhobhāgadoṣaharāḥ kṛmikaphakuṣṭhānilaharā duṣṭavraṇaśodhanāśca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Cik., 34, 20.1 yastūrdhvamadho vā pravṛttadoṣaḥ śītāgāramudakamanilamanyadvā seveta tasya doṣāḥ srotaḥsvavalīyamānā ghānībhāvam āpannā vātamūtraśakṛdgrahamāpādya vibadhyante tasyāṭopo dāho jvaro vedanāśca tīvrā bhavanti tamāśu vāmayitvā prāptakālāṃ kriyāṃ kurvīta adhobhāge tvadhobhāgadoṣaharadravyaṃ saindhavāmlamūtrasaṃsṛṣṭaṃ virecanāya pāyayet āsthāpanamanuvāsanaṃ ca yathādoṣaṃ vidadhyāt yathādoṣamāhārakramaṃ ca ubhayatobhāge tūpadravaviśeṣān yathāsvaṃ pratikurvīta //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 1.0 tadevābhrakaṃ bhūmimadhye rājahastāt sapādahastād adhastād adhobhāgasthaṃ yat khanijaṃ ghanam abhrakaṃ vajrākhyaṃ tad eva pūrvoktaguṇam //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //