Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Rasamañjarī
Rājanighaṇṭu
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa

Maitrāyaṇīsaṃhitā
MS, 1, 3, 8, 2.1 upayāmagṛhīto 'sy aśvibhyāṃ tvaiṣa te yonir mādhvībhyāṃ tvā //
Taittirīyāraṇyaka
TĀ, 5, 6, 5.8 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 11.4 eṣa te yonir mādhvībhyāṃ tvā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 175.0 ṛtvyavāstvyavāstvamādhvīhiraṇyayāni chandasi //
Mahābhārata
MBh, 1, 78, 9.4 mādhvīkarasaṃyuktāṃ madirāṃ madavardhinīm /
Manusmṛti
ManuS, 11, 94.1 gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
Liṅgapurāṇa
LiPur, 2, 8, 24.1 mādhvī pītā tayā sārdhaṃ tena rāgavivṛddhaye /
Viṣṇusmṛti
ViSmṛ, 22, 82.1 gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 25.2 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
BhāgPur, 11, 5, 6.2 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ //
Rasamañjarī
RMañj, 6, 225.2 avalgujāni bījāni gaurīmādhvīphalāni ca //
Rājanighaṇṭu
RājNigh, Āmr, 57.2 kaṇṭakinī madhuphalikā mādhvī madhurā ca madhurakharjūrī //
RājNigh, Pānīyādivarga, 137.1 mādhvī sitā madhūtpannā madhujā madhuśarkarā /
RājNigh, Pānīyādivarga, 143.1 syāddhātakīrasaguḍādikṛtā tu gauḍī puṣpadravādimadhusāramayī tu mādhvī /
RājNigh, Pānīyādivarga, 146.1 mādhvī tu madhurā hṛdyā nātyuṣṇā pittavātahṛt /
RājNigh, Pānīyādivarga, 149.2 śaradgrīṣmavasanteṣu mādhvī grāhyā na cānyathā //
RājNigh, Pānīyādivarga, 150.2 mādhvīsamaṃ syāttṛṇavṛkṣajātaṃ madyaṃ suśītaṃ guru tarpaṇaṃ ca //
Haribhaktivilāsa
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
HBhVil, 5, 196.1 visraṃsatkavarīkalāpavigalatphullaprasūnasravanmādhvīlampaṭacañcarīkaghaṭayā saṃsevitānāṃ muhuḥ /
HBhVil, 5, 199.3 tanmugdhānanapaṅkajapravigalanmādhvīrasāsvādinīṃ bibhrāṇaṃ praṇayonmadākṣimadhukṛnmālāṃ manohāriṇīm //
HBhVil, 5, 200.5 tasmāt pravigalito mādhvīrasasya makarandasya āsvādanaśīlām /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 28.0 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām iti //
Kokilasaṃdeśa
KokSam, 1, 69.1 kṛṣṭvā dṛṣṭiṃ kathamapi tataḥ kautukānāṃ nidānād uḍḍīyethāḥ pathi viṭapināṃ puṣpamādhvīṃ lihānaḥ /
KokSam, 2, 23.1 sā kāntiśceddravati kanakaṃ tanmukhaṃ cet ka induḥ sā ced bimbādharamadhuratā tiktatāmeti mādhvī /