Occurrences

Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Avadānaśataka
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Buddhacarita
BCar, 8, 42.2 adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau //
Lalitavistara
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
Mahābhārata
MBh, 1, 13, 11.2 lambamānān mahāgarte pādair ūrdhvair adhomukhān //
MBh, 1, 13, 12.2 ke bhavanto 'valambante garte 'smin vā adhomukhāḥ //
MBh, 1, 26, 2.2 athātra lambato 'paśyad vālakhilyān adhomukhān /
MBh, 1, 26, 2.5 vaikhānasāṃśca śākhāyāṃ lambamānān adhomukhān /
MBh, 1, 41, 3.2 sa dadarśa pitṝn garte lambamānān adhomukhān //
MBh, 1, 41, 8.2 tataḥ stha patitāro 'tra garte asminn adhomukhāḥ //
MBh, 1, 41, 9.1 tato me duḥkham utpannaṃ dṛṣṭvā yuṣmān adhomukhān /
MBh, 1, 41, 21.1 pitaraste 'valambante garte dīnā adhomukhāḥ /
MBh, 1, 57, 57.36 trāteti tān uvācārtā patantī sā hyadhomukhī /
MBh, 3, 58, 14.2 dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham //
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 134, 20.2 adhomukhaṃ dhyānaparaṃ tadānīm aṣṭāvakraṃ cāpyudīryantam eva //
MBh, 3, 147, 20.2 kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ //
MBh, 3, 178, 38.2 prapatan bubudha ātmānaṃ vyālībhūtam adhomukham //
MBh, 3, 236, 5.3 lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ //
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 7, 50, 13.1 yodhāścāpi hi māṃ dṛṣṭvā nivartante hyadhomukhāḥ /
MBh, 9, 44, 94.2 dīrghoṣṭhā dīrghajihvāśca vikarālā hyadhomukhāḥ //
MBh, 9, 59, 28.1 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham /
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 126, 29.2 evam ukte tu vacane rājñā munir adhomukhaḥ /
MBh, 13, 33, 23.2 āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā //
MBh, 14, 77, 31.2 dīnā dīnaṃ sthitaṃ pārtham abravīccāpyadhomukham //
MBh, 14, 78, 9.1 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham /
Rāmāyaṇa
Rām, Su, 24, 1.2 adhomukhamukhī bālā vilaptum upacakrame //
Rām, Yu, 20, 4.1 adhomukhau tau praṇatāvabravīcchukasāraṇau /
Rām, Yu, 22, 10.3 adhomukhīṃ śokaparām upaviṣṭāṃ mahītale //
Rām, Yu, 104, 22.1 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam /
Rām, Yu, 114, 12.1 tam utkṣipya mahānādam ūrdhvabāhum adhomukham /
Rām, Utt, 9, 11.2 upasṛtyāgratastasya caraṇādhomukhī sthitā //
Rām, Utt, 26, 22.1 abravīt tāṃ daśagrīvaścaraṇādhomukhīṃ sthitām /
Rām, Utt, 66, 13.2 dadarśa rāghavaḥ śrīmāṃllambamānam adhomukham //
Rām, Utt, 97, 9.1 tacchrutvā bharatenoktaṃ dṛṣṭvā cāpi hyadhomukhān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā //
AHS, Nidānasthāna, 9, 2.1 adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ /
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
AHS, Utt., 14, 19.1 adhomukhasthitiṃ snānaṃ dantadhāvanabhakṣaṇam /
Bhallaṭaśataka
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 49.1 adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ /
BKŚS, 1, 53.1 tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ /
BKŚS, 1, 71.1 itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam /
BKŚS, 20, 400.1 lajjamāne nate tasmin sthite 'sādhāvadhomukhe /
Daśakumāracarita
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
DKCar, 2, 6, 151.1 darvyā cāvaghaṭya mātrayā parivartya samapakveṣu siktheṣu tāṃ sthālīm adhomukhīm avātiṣṭhipat //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
Divyāvadāna
Divyāv, 7, 80.0 āyuṣmānapi mahākāśyapaḥ pātramadhomukhaṃ karoti //
Harṣacarita
Harṣacarita, 1, 61.1 sarasvatyapi śaptā kiṃcid adhomukhī dhavalakṛṣṇaśārāṃ kṛṣṇājinalekhāmiva dṛṣṭimurasi pātayantī surabhiniḥśvāsaparimalalagnairmūrtaiḥ śāpākṣarair iva ṣaṭcaraṇacakrair ākṛṣyamāṇā śāpaśokaśithilitahastādhomukhībhūtenopadiśyamānamartyalokāvataraṇamārgeva nakhamayūkhajālakena nūpuravyāhārāhūtair bhavanakalahaṃsakulair brahmalokanivāsihṛdayair ivānugamyamānā samaṃ sāvitryā gṛham agāt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 14, 54.2 javād atīye himavān adhomukhaiḥ kṛtāparādhair iva tasya pattribhiḥ //
Kumārasaṃbhava
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
Kāmasūtra
KāSū, 3, 2, 16.2 tasminn adhomukhī vihaset /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 7, 2, 23.0 evaṃ vṛkṣajānāṃ jantūnāṃ śūkair upaliptaṃ liṅgaṃ daśarātraṃ tailena mṛditaṃ punaḥ punar upaliptaṃ punaḥ pramṛditam iti jātaśophaṃ khaṭvāyām adhomukhastad antare lambayet //
Kātyāyanasmṛti
KātySmṛ, 1, 74.2 upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ //
Kūrmapurāṇa
KūPur, 2, 29, 6.1 godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
Liṅgapurāṇa
LiPur, 1, 41, 20.2 adhomukhaṃ tu yatpadmaṃ hṛdi saṃsthaṃ suśobhanam //
LiPur, 1, 76, 61.2 viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham //
LiPur, 2, 25, 13.2 adhomukhāni sarvāṇi dravyāṇi ca tathottare //
LiPur, 2, 50, 32.2 adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ //
Matsyapurāṇa
MPur, 14, 9.1 acchodādhomukhī dīnā lajjitā tapasaḥ kṣayāt /
MPur, 103, 7.2 nirviceṣṭo nirutsāhaḥ kiṃcit tiṣṭhatyadhomukhaḥ //
MPur, 127, 28.2 jyotiṣāṃ cakramādāya ākarṣaṃstamadhomukhaḥ /
MPur, 150, 139.1 kakṣāvālambya pāṇibhyāmupaviṣṭo hyadhomukhaḥ /
Nāṭyaśāstra
NāṭŚ, 4, 168.2 ūrdhvāṅgulitalau pādau tripatākāvadhomukhau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 111.1 adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā /
Suśrutasaṃhitā
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Nid., 3, 18.2 ekadvārastanutvakko madhye bastiradhomukhaḥ //
Su, Śār., 4, 32.2 puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 2, 6, 33.2 devāścādhomukhān sarvānadhaḥ paśyanti nārakān //
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
ViPur, 6, 5, 15.1 adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ /
Śatakatraya
ŚTr, 1, 105.2 adhomukhasyāpi kṛtasya vahnernādhaḥ śikhā yāti kadācid eva //
Amaraughaśāsana
AmarŚās, 1, 60.1 athādhāraṇakarmoditaśaṅkhinībhedavyavasthāvyākhyā gudameḍhrāntare trikoṇatridhāvartabhagamaṇḍalam ucyate tatra ādhāragranthaya ekadvitrayaś ceti ekadvitrayāṇāṃ madhye granthīnām upāntare catuṣpattraṃ padmam adhomukhaṃ tiṣṭhati tatra karṇikāmadhye mṛṇālasūtraparimāṇā śaṅkhāvartā tatra pravālāṅkurasannibhā dvitrināḍībhūtā kuṇḍalinī śaktiḥ caitanyabījamukhaṃ gatvā suptā //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 33.2 upasaṃgamya viprarṣim adhomukhy abhyabhāṣata //
BhāgPur, 3, 23, 50.1 likhanty adhomukhī bhūmiṃ padā nakhamaṇiśriyā /
BhāgPur, 11, 14, 36.1 hṛtpuṇḍarīkam antaḥstham ūrdhvanālam adhomukham /
Bhāratamañjarī
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 1, 132.1 lambamānaistapaḥkṣāmairvālakhilyairadhomukhaiḥ /
BhāMañj, 1, 359.2 dauhitrāṇāṃ kratukṣetre papātādhomukho divaḥ //
BhāMañj, 1, 673.1 kṛpasyeti vacaḥ śrutvā karṇaḥ kiṃcidadhomukhaḥ /
BhāMañj, 7, 225.1 sa nijaṃ sainyamālokya dhvastacchāyamadhomukham /
BhāMañj, 7, 722.1 śrutvaitadarjune karṇau pidhāyādhomukhasthite /
BhāMañj, 7, 740.1 tasmin adhomukhe duḥkhādghoraṃ vaktumanīśvare /
BhāMañj, 13, 83.2 adhomukhānāṃ śvasatāṃ niṣphalārambhaduḥkhinām //
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
Garuḍapurāṇa
GarPur, 1, 23, 40.2 adhomukhīṃ tataḥ pṛthvīṃ tattacchuddhaṃ bhaveddhruvam //
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
Kathāsaritsāgara
KSS, 3, 6, 215.1 ityuktvā bodhayitvā ca mantriṇaḥ svān adhomukhān /
Kālikāpurāṇa
KālPur, 53, 11.2 adhomukhe tu te kuryād dakṣiṇasya karasya ca //
Narmamālā
KṣNarm, 3, 110.1 nṛpurīṣapraṇāle 'tha patito 'sāvadhomukhaḥ /
Rasahṛdayatantra
RHT, 5, 24.2 dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
Rasamañjarī
RMañj, 3, 14.0 tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī //
Rasaprakāśasudhākara
RPSudh, 5, 127.2 lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm //
Rasaratnasamuccaya
RRS, 2, 152.2 tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm //
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 3, 44.1 tadvartiṃ jvalitāṃ daṃśe dhṛtāṃ kuryād adhomukhīm /
RRS, 10, 45.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu /
Rasaratnākara
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, V.kh., 18, 164.2 ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //
Rasendracintāmaṇi
RCint, 5, 15.1 tadvartirjvalitā daṇḍe dhṛtā dhāryā tvadhomukhī /
Rasendracūḍāmaṇi
RCūM, 5, 22.1 uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /
RCūM, 5, 36.2 tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham //
RCūM, 5, 141.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā //
RCūM, 10, 120.2 tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm //
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
Rasādhyāya
RAdhy, 1, 66.2 sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe //
RAdhy, 1, 227.2 śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //
RAdhy, 1, 228.1 tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /
RAdhy, 1, 246.2 mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 249.2, 2.0 tato mṛttikayā mūṣādvayaṃ kaccolakasamānaṃ prauḍhaṃ vartulākāraṃ kṛtvā ekasyāṃ mūṣāyāṃ pūrvoktakhāparacūrṇaṃ kṣiptvā sā mūṣādhomukhī nālopari moktavyā //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
Skandapurāṇa
SkPur, 11, 10.1 ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
Smaradīpikā
Smaradīpikā, 1, 12.2 punaḥ ṣoḍaśa bandhāś ca tathaivādhomukhāś ca ṣaṭ //
Tantrāloka
TĀ, 6, 25.2 ūrdhvavaktro raviścandro 'dhomukho vahnirantare //
Ānandakanda
ĀK, 1, 20, 133.2 tālumadhye śaśī bhāti sudhāṃ varṣatyadhomukhaḥ //
ĀK, 1, 21, 89.2 karṣaṃ śivāmbunā rātrau pātraṃ cādhomukhaṃ priye //
ĀK, 1, 26, 22.1 upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm /
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 121.1 adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham /
ĀK, 1, 26, 142.2 tanmukhe nikṣipetkeśānvinyasettadadhomukham //
ĀK, 1, 26, 215.2 adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu //
Āryāsaptaśatī
Āsapt, 2, 234.1 chāyāmātraṃ paśyann adhomukho 'py udgatena dhairyeṇa /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 185.1 sūtakāddviguṇenaiva śuddhenādhomukhena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 17.2 vavande lajjayā caivādhomukhī maunam āsthitā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 piṭharīmadhye haṇḍikāmadhye tāmrapātreṇa sūtakāt triguṇena punaḥ adhomukhena pārśve tatpārśve bhasma utpalādijā jāritaṃ sthāpayet //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 26.2, 7.0 evaṃ adhomukhāṃ kharparaṃ ca dattvā daityendraṃ balināmānaṃ prastāvādgandhakaṃ tadanu tatkaraṇapaścād dāhayet //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 23.2, 2.0 punaḥ sā vitastimātranalikā prakāśamūṣā ardhāṅgulasuniviṣṭā mūṣāntaḥ praviṣṭā nyubjā adhomukhī kāryā tasyāḥ prakāśamūṣāyāḥ nalikā praṇālikā vidhinā śāstravārtikasaṃpradāyena kāryā yathordhve sūto bhavedadho bījamityarthaḥ mūṣām ityādi //
Rasakāmadhenu
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
RKDh, 1, 1, 160.1 uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 7.1 tadāsye kācanālaṃ syāttacca nālamadhomukham /
Rasasaṃketakalikā
RSK, 4, 86.1 adhomukhaṃ dvitīyaṃ tu sthāpyaṃ culleḥ parāṅmukhe /
Rasataraṅgiṇī
RTar, 4, 42.2 adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 26.2 svānsvāndehāndarśayanto lajjamānā adhomukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 17.1 darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 4.2 adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam //
SkPur (Rkh), Revākhaṇḍa, 125, 7.2 ākāśāttu yathaivolkā sṛṣṭihetor adhomukhī //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /