Occurrences

Drāhyāyaṇaśrautasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
Ṛgveda
ṚV, 7, 33, 13.2 tato ha māna ud iyāya madhyāt tato jātam ṛṣim āhur vasiṣṭham //
Buddhacarita
BCar, 7, 45.2 evaṃvidhairmā prati bhāvajātaiḥ prītiḥ parā me janitaśca mānaḥ //
BCar, 13, 69.1 tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ /
Lalitavistara
LalVis, 5, 77.18 na ca kasyacit sattvasya rāgo bādhate sma dveṣo vā moho vā īrṣyā vā mātsaryaṃ vā māno vā mrakṣo vā mado vā krodho vā vyāpādo vā paridāho vā /
Mahābhārata
MBh, 3, 92, 8.1 darpānmānaḥ samabhavan mānāt krodho vyajāyata /
MBh, 3, 281, 49.1 na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ /
MBh, 5, 137, 4.3 bahumānaḥ paro rājan saṃnatiśca kapidhvaje //
MBh, 6, 11, 13.1 īrṣyā mānastathā krodho māyāsūyā tathaiva ca /
MBh, 7, 98, 7.1 kva te mānaśca darpaśca kva ca tad vīra garjitam /
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 9, 30, 18.1 sa ca darpo naraśreṣṭha sa ca mānaḥ kva te gataḥ /
MBh, 9, 30, 31.1 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana /
MBh, 9, 63, 22.1 ājñaptaṃ nṛpamukhyeṣu mānaḥ prāptaḥ sudurlabhaḥ /
MBh, 12, 136, 69.1 nyastamāno 'smi bhakto 'smi śiṣyastvaddhitakṛt tathā /
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 170, 17.1 athainaṃ rūpamānaśca dhanamānaśca vindati /
MBh, 12, 215, 16.2 svayaṃ tu kurvatastasya jātu māno bhaved iha //
MBh, 12, 215, 27.2 budhyamānasya darpo vā māno vā kiṃ kariṣyati //
MBh, 12, 253, 38.2 siddho 'smīti matiṃ cakre tatastaṃ māna āviśat //
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
MBh, 13, 32, 4.1 bahumānaḥ paraḥ keṣu bhavato yānnamasyasi /
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 104, 15.2 tulayādhārayad dharmo hyatimāno 'tiricyate //
MBh, 14, 37, 11.2 abhidrohastathā māyā nikṛtir māna eva ca //
Rāmāyaṇa
Rām, Ay, 40, 6.1 yā prītir bahumānaś ca mayy ayodhyānivāsinām /
Rām, Ki, 23, 9.1 avabhagnaś ca me māno bhagnā me śāśvatī gatiḥ /
Saundarānanda
SaundĀ, 18, 3.2 āryaḥ sarāgo 'pi kṛtajñabhāvāt prakṣīṇamānaḥ kimu vītarāgaḥ //
Abhidharmakośa
AbhidhKo, 5, 1.3 māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ //
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
Amarakośa
AKośa, 1, 226.1 garvo 'bhimāno 'haṃkāro mānaś cittasamunnatiḥ /
Amaruśataka
AmaruŚ, 1, 42.2 mayyālāpavati pratīpavacanaṃ sakhyā sahābhāṣate tasyāstiṣṭhatu nirbharapraṇayitā māno'pi ramyodayaḥ //
AmaruŚ, 1, 80.2 dṛṣṭenaiva mano hṛtaṃ dhṛtimuṣā prāṇeśvareṇādya me tatkenātra nirūpyamāṇanipuṇo mānaḥ samādhīyatām //
AmaruŚ, 1, 106.1 anālocya premṇaḥ pariṇatim anādṛtya suhṛdas tvayākāṇḍe mānaḥ kimiti sarale preyasi kṛtaḥ /
Bodhicaryāvatāra
BoCA, 7, 49.1 triṣu māno vidhātavyaḥ karmopakleśaśaktiṣu /
BoCA, 7, 51.2 mānāc cen na karomyetanmāno naśyatu me varam //
BoCA, 7, 55.2 mayaiṣa māno voḍhavyo jinasiṃhasuto hy aham //
BoCA, 8, 12.1 īrṣyotkṛṣṭāt samādvaṃdvo hīnānmānaḥ stutermadaḥ /
Kirātārjunīya
Kir, 9, 40.1 kiṃ gatena na hi yuktam upaituṃ kaḥ priye subhagamānini mānaḥ /
Kāmasūtra
KāSū, 2, 4, 29.2 bahumānaḥ parasyāpi rāgayogaśca jāyate //
KāSū, 2, 6, 48.2 strīṇāṃ snehaśca rāgaśca bahumānaśca jāyate //
KāSū, 5, 1, 11.18 paribhavasthānam ity abahumānaḥ /
Kāvyādarśa
KāvĀ, 1, 59.2 cyuto māno 'dhiko rāgo moho jāto 'savo gatāḥ //
Liṅgapurāṇa
LiPur, 1, 65, 102.1 nityo hyanīśaḥ śuddhātmā śuddho māno gatirhaviḥ /
LiPur, 1, 89, 4.2 avamāno 'mṛtaṃ tatra sanmāno viṣamucyate //
LiPur, 1, 98, 71.2 buddhaspaṣṭākṣaro mantraḥ sanmānaḥ sārasaṃplavaḥ //
LiPur, 1, 98, 135.1 varaśīlo varatulo māno mānadhano mayaḥ /
Matsyapurāṇa
MPur, 144, 4.2 yātrā vadhaḥ paro daṇḍo māno darpo'kṣamā balam //
MPur, 144, 36.2 hiṃsā mānastatherṣyā ca krodho 'sūyākṣamādhṛtiḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 27.2 prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam //
Nāṭyaśāstra
NāṭŚ, 3, 65.2 pūjitaḥ prītamānastu sasamudranadīnadaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 4, 9, 2.0 māno'tra dvividhaḥ //
PABh zu PāśupSūtra, 4, 9, 5.0 pūjyatvād ūrdhvagamanādīnāṃ kāryāṇām ucchritatvāt trayāṇāmapi varṇānāmupadeśena gurutvād yajñakartṛtvāt trailokyasthitihetoḥ brāhmaṇo'hamiti prathamo māno jātyutkarṣāt //
PABh zu PāśupSūtra, 4, 9, 6.0 tathā brāhmaṇānāmapi gṛhasthādīnāṃ pūjyatvāt tatkṛtamānaśca //
PABh zu PāśupSūtra, 4, 9, 9.0 etāni caikavāsaḥpretācaraṇagūḍhavratopadeśinā sūtrataḥ pratiṣiddhānītyato māno na kartavyaḥ //
Suśrutasaṃhitā
Su, Śār., 1, 18.1 sāttvikās tv ānṛśaṃsyaṃ saṃvibhāgarucitā titikṣā satyaṃ dharma āstikyaṃ jñānaṃ buddhirmedhā smṛtir dhṛtir anabhiṣaṅgaś ca rājasās tu duḥkhabahulatāṭanaśīlatādhṛtir ahaṃkāra ānṛtikatvam akāruṇyaṃ dambho māno harṣaḥ krodhaśca tāmasāstuviṣāditvaṃ nāstikyamadharmaśīlatā buddher nirodho 'jñānaṃ durmedhastvam akarmaśīlatā nidrālutvaṃ ceti //
Viṣṇupurāṇa
ViPur, 5, 25, 7.2 pragīyamāno lalitaṃ gītavādyaviśāradaiḥ //
Śatakatraya
ŚTr, 2, 87.1 prathitaḥ praṇayavatīnāṃ tāvat padam ātanotu hṛdi mānaḥ /
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
Abhidhānacintāmaṇi
AbhCint, 2, 229.1 darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 24.2 prākṛtasyeva dhīrasya na māno nāvamānatā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 39.2 alabdhamāno 'vajñātaḥ kiṃ vā tāta ciroṣitaḥ //
BhāgPur, 1, 16, 30.2 gāmbhīryaṃ sthairyam āstikyaṃ kīrtirmāno 'nahaṅkṛtiḥ //
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 22, 13.2 kṣīyate tadyaśaḥ sphītaṃ mānaś cāvajñayā hataḥ //
BhāgPur, 4, 9, 35.1 svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata /
BhāgPur, 4, 12, 47.2 yatra tejastadicchūnāṃ māno yatra manasvinām //
Bhāratamañjarī
BhāMañj, 1, 151.2 svayaṃ tatyāja māno 'stu vajrasyeti vihasya saḥ //
BhāMañj, 7, 180.2 vidrute bhūbhujāṃ cakre bhagnamānaḥ suyodhanaḥ //
BhāMañj, 7, 448.1 uvāca droṇamāgatya mlānamānaḥ suyodhanaḥ /
BhāMañj, 13, 1083.1 jetumicchasi cedasmānsiddho mānastadeṣa te /
BhāMañj, 16, 57.1 taiḥ prasahya hṛte straiṇe bhagnamāno dhanaṃjayaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 11.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 12.1 māno hi mūlamarthasya māne sati dhanena kim /
GarPur, 1, 115, 13.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 156, 21.2 nivartamāno māno hi tairadhomārgarodhataḥ //
Hitopadeśa
Hitop, 4, 103.11 kāmaḥ krodhas tathā lobho harṣo māno madas tathā /
Kathāsaritsāgara
KSS, 4, 1, 60.2 agalad bahumāno 'sya yathā svapitṛvaibhave //
Āryāsaptaśatī
Āsapt, 2, 105.1 āstāṃ mānaḥ kathanaṃ sakhīṣu vā mayi nivedyadurvinaye /
Āsapt, 2, 203.2 mānaḥ prabhutā vāmyaṃ vibhūṣaṇaṃ vāmanayanānām //
Āsapt, 2, 319.2 mānas tathaiva vilasati dampatyor aśithilagranthiḥ //
Āsapt, 2, 379.1 pūrvādhiko gṛhiṇyāṃ bahumānaḥ premanarmaviśvāsaḥ /
Āsapt, 2, 420.2 arthaḥ satām iva hato mukhavailakṣyeṇa māno 'yam //
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Āsapt, 2, 608.2 te śailāḥ sthitimanto hanta laghimnaiva bahumānaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 32.1 buddhir mānas tathā rājan lakṣmīr lajjā śrutiḥ smṛtiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 93.1 na ca tvayā bhoḥ puruṣa atra karma kurvatā śāṭhyaṃ vā vakratā vā kauṭilyaṃ vā māno vā mrakṣo vā kṛtapūrvaḥ karoṣi vā //